Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yat te yamaṃ vaivasvatam mano jagāma dūrakam / (1.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (1.2) Par.?
yat te divaṃ yat pṛthivīm mano jagāma dūrakam / (2.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (2.2) Par.?
yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam / (3.1) Par.?
yat
indecl.
tvad
g.s.a.
bhūmi
ac.s.f.
catur
comp.
∞ bhṛṣṭi
ac.s.f.
manas
n.s.n.
gam
3. sg., Perf.
← vartay (3.2) [advcl (1)]
dūrakam,
indecl.
tat ta ā vartayāmasīha kṣayāya jīvase // (3.2) Par.?
tad
ac.s.n.
tvad
d.s.a.
ā
indecl.
vartay
1. pl., Pre. ind.
root
→ gam (3.1) [advcl]
∞ iha
indecl.
kṣaya
d.s.m.
jīv.
Inf., indecl.
yat te catasraḥ pradiśo mano jagāma dūrakam / (4.1) Par.?
yat
indecl.
tvad
g.s.a.
catur
ac.p.f.
pradiś
ac.p.f.
manas
n.s.n.
gam
3. sg., Perf.
← vartay (4.2) [advcl (2)]
dūrakam,
indecl.
tat ta ā vartayāmasīha kṣayāya jīvase // (4.2) Par.?
tad
ac.s.n.
tvad
d.s.a.
ā
indecl.
vartay
1. pl., Pre. ind.
root
→ gam (4.1) [advcl]
∞ iha
indecl.
kṣaya
d.s.m.
jīv.
Inf., indecl.
yat te samudram arṇavam mano jagāma dūrakam / (5.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (5.2) Par.?
yat te marīcīḥ pravato mano jagāma dūrakam / (6.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (6.2) Par.?
yat te apo yad oṣadhīr mano jagāma dūrakam / (7.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (7.2) Par.?
yat te sūryaṃ yad uṣasam mano jagāma dūrakam / (8.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (8.2) Par.?
yat te parvatān bṛhato mano jagāma dūrakam / (9.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (9.2) Par.?
yat te viśvam idaṃ jagan mano jagāma dūrakam / (10.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (10.2) Par.?
yat te parāḥ parāvato mano jagāma dūrakam / (11.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (11.2) Par.?
yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam / (12.1) Par.?
tat ta ā vartayāmasīha kṣayāya jīvase // (12.2) Par.?
Duration=0.054559946060181 secs.