Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ, Ādityas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ / (1.1) Par.?
yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ // (1.2) Par.?
viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ / (2.1) Par.?
ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam // (2.2) Par.?
yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ / (3.1) Par.?
ukthaśuṣmān vṛṣabharān svapnasas tāṁ ādityāṁ anu madā svastaye // (3.2) Par.?
nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ / (4.1) Par.?
jyotīrathā ahimāyā anāgaso divo varṣmāṇaṃ vasate svastaye // (4.2) Par.?
samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam / (5.1) Par.?
tāṁ ā vivāsa namasā suvṛktibhir maho ādityāṁ aditiṃ svastaye // (5.2) Par.?
ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana / (6.1) Par.?
ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye // (6.2) Par.?
yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ / (7.1) Par.?
ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye // (7.2) Par.?
ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ / (8.1) Par.?
te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye // (8.2) Par.?
bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam / (9.1) Par.?
agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye // (9.2) Par.?
sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim / (10.1) Par.?
daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye // (10.2) Par.?
viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ / (11.1) Par.?
satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye // (11.2) Par.?
apāmīvām apa viśvām anāhutim apārātiṃ durvidatrām aghāyataḥ / (12.1) Par.?
āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye // (12.2) Par.?
ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari / (13.1) Par.?
yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye // (13.2) Par.?
yaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hite dhane / (14.1) Par.?
prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye // (14.2) Par.?
svasti naḥ pathyāsu dhanvasu svasty apsu vṛjane svarvati / (15.1) Par.?
svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana // (15.2) Par.?
svastir iddhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti / (16.1) Par.?
sā no amā so araṇe ni pātu svāveśā bhavatu devagopā // (16.2) Par.?
evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī / (17.1) Par.?
īśānāso naro amartyenāstāvi jano divyo gayena // (17.2) Par.?
Duration=0.069305181503296 secs.