Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9851
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ / (1.1) Par.?
sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase // (1.2) Par.?
śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ / (2.1) Par.?
divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ // (2.2) Par.?
pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ / (3.1) Par.?
pra
indecl.
yad
n.p.m.
div
ab.s.m.
pṛthivī
ab.s.f.
na
indecl.
barhaṇa
n.p.m.
tman
i.s.m.
ric
3. pl., Perf.
→ panasyu (3.2) [advcl]
← abhidyu (3.2) [csubj]
abhra
ab.s.n.
na
indecl.
sūrya,
n.s.m.
pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ // (3.2) Par.?
pājasvat
n.p.m.
na
indecl.
vīra,
n.p.m.
panasyu
n.p.m.
← ric (3.1) [advcl]
riśādas
n.p.m.
na,
indecl.
marya
n.p.m.
abhidyu,
n.p.m.
root
→ ric (3.1) [csubj]
yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati / (4.1) Par.?
tvad
g.p.a.
budhna
l.s.m.
ap
g.p.f.
na
indecl.
yāman
l.s.n.
vithury
3. sg., Pre. ind.
na
indecl.
mahī,
n.s.f.
śrathary.
3. sg., Pre. ind.
root
viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata // (4.2) Par.?
viśvapsu
n.s.m.
yajña
n.s.m.
arvāk
indecl.
idam
n.s.m.
root
su
indecl.
tvad.
ac.p.a.
prayasvat
n.p.m.
na
indecl.
satrāc
n.p.m.
ā
indecl.
gam.
2. pl., Aor. imp.
root
yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu / (5.1) Par.?
śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ // (5.2) Par.?
pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ / (6.1) Par.?
vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota // (6.2) Par.?
ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat / (7.1) Par.?
revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu // (7.2) Par.?
te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ / (8.1) Par.?
te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ // (8.2) Par.?
Duration=0.03183388710022 secs.