Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9852
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ / (1.1) Par.?
rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ // (1.2) Par.?
agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ / (2.1) Par.?
prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate // (2.2) Par.?
vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ / (3.1) Par.?
varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ // (3.2) Par.?
rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ / (4.1) Par.?
ratha
g.p.m.
na
indecl.
yad
n.p.m.
ara
n.p.m.
sanābhi,
n.p.m.
→ ghṛtapruṣ (4.2) [conj]
→ suṣṭubh (4.2) [conj]
ji
Perf., n.p.m.
na
indecl.
śūra
n.p.m.
abhidyu,
n.p.m.
vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṃ na suṣṭubhaḥ // (4.2) Par.?
vareyu
n.p.m.
na
indecl.
marya
n.p.m.
ghṛtapruṣ,
n.p.m.
← sanābhi (4.1) [conj]
arka
ac.s.m.
na
indecl.
suṣṭubh,
n.p.m.
← sanābhi (4.1) [conj]
aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ / (5.1) Par.?
aśva
n.p.m.
na
indecl.
yad
n.p.m.
āśu,
n.p.m.
didhiṣu
n.p.m.
na
indecl.
sudānu,
n.p.m.
→ jigatnu (5.2) [conj]
āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ // (5.2) Par.?
ap
n.p.f.
na
indecl.
nimna
i.p.n.
udan
i.p.n.
jigatnu,
n.p.m.
← sudānu (5.1) [conj]
viśva
comp.
∞ rūpa
n.p.m.
aṅgiras
g.s.m.
na
indecl.
sāman,
i.p.n.
grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā / (6.1) Par.?
grāvan
n.p.m.
na
indecl.
sūri
n.p.m.
sindhu
comp.
∞ mātṛ,
n.p.m.
ādardira
n.p.m.
adri
n.p.m.
na
indecl.
viśvahā,
indecl.
śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā // (6.2) Par.?
uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan / (7.1) Par.?
uṣas
g.p.f.
na
indecl.
ketu
n.p.m.
adhvara
comp.
∞ śrī,
n.p.m.
na
indecl.
∞ añji
i.p.m.
vi
indecl.
śvit.
3. pl., root aor.
root
sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire // (7.2) Par.?
sindhu
n.p.m.
na
indecl.
bhrāj
Pre. ind., comp.
∞ ṛṣṭi
n.p.m.
parāvat
ab.s.f.
na
indecl.
yojana
ac.p.n.
.
3. pl., Perf.
root
subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ / (8.1) Par.?
adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi // (8.2) Par.?
Duration=0.027309894561768 secs.