Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9861
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma / (1.1) Par.?
śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam // (1.2) Par.?
ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ / (2.1) Par.?
ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan // (2.2) Par.?
ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca / (3.1) Par.?
utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān // (3.2) Par.?
yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ / (4.1) Par.?
tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām // (4.2) Par.?
agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam / (5.1) Par.?
pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam // (5.2) Par.?
yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam / (6.1) Par.?
yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ // (6.2) Par.?
utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt / (7.1) Par.?
agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ // (7.2) Par.?
iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti / (8.1) Par.?
tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam // (8.2) Par.?
tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ / (9.1) Par.?
hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ // (9.2) Par.?
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā / (10.1) Par.?
tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca // (10.2) Par.?
trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti / (11.1) Par.?
tam arciṣā sphūrjayañjātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi // (11.2) Par.?
tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam / (12.1) Par.?
atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ ny oṣa // (12.2) Par.?
yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ / (13.1) Par.?
manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān // (13.2) Par.?
parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi / (14.1) Par.?
parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhi śośucānaḥ // (14.2) Par.?
parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ / (15.1) Par.?
vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ // (15.2) Par.?
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ / (16.1) Par.?
yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca // (16.2) Par.?
saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ / (17.1) Par.?
pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman // (17.2) Par.?
viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścantām aditaye durevāḥ / (18.1) Par.?
parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām // (18.2) Par.?
sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ / (19.1) Par.?
anudaha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ // (19.2) Par.?
tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt / (20.1) Par.?
prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu // (20.2) Par.?
paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan / (21.1) Par.?
sakhe sakhāyam ajaro jarimṇe 'gne martāṁ amartyas tvaṃ naḥ // (21.2) Par.?
pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi / (22.1) Par.?
dhṛṣadvarṇaṃ dive dive hantāram bhaṅgurāvatām // (22.2) Par.?
viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha / (23.1) Par.?
agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ // (23.2) Par.?
praty agne mithunā daha yātudhānā kimīdinā / (24.1) Par.?
saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ // (24.2) Par.?
praty agne harasā haraḥ śṛṇīhi viśvataḥ prati / (25.1) Par.?
yātudhānasya rakṣaso balaṃ vi ruja vīryam // (25.2) Par.?
Duration=0.10708594322205 secs.