Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5121
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto yajjaḥpuruṣīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
purā pratyakṣadharmāṇāṃ bhagavantaṃ punarvasum / (3.1) Par.?
sametānāṃ maharṣīṇāṃ prādurāsīdiyaṃ kathā // (3.2) Par.?
ātmendriyamano'rthānāṃ yo 'yaṃ puruṣasaṃjñakaḥ / (4.1) Par.?
rāśirasyāmayānāṃ ca prāgutpattiviniścaye // (4.2) Par.?
tadantaraṃ kāśipatirvāmako vākyamarthavit / (5.1) Par.?
vyājahārarṣisamitimupasṛtyābhivādya ca // (5.2) Par.?
kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ / (6.1) Par.?
na vetyukte narendreṇa provācarṣīn punarvasuḥ // (6.2) Par.?
sarva evāmitajñānavijñānacchinnasaṃśayāḥ / (7.1) Par.?
bhavantaśchettum arhanti kāśirājasya saṃśayam // (7.2) Par.?
pārīkṣis tat parīkṣyāgre maudgalyo vākyamabravīt / (8.1) Par.?
ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ // (8.2) Par.?
sa cinotyupabhuṅkte ca karma karmaphalāni ca / (9.1) Par.?
nahyṛte cetanādhātoḥ pravṛttiḥ sukhaduḥkhayoḥ // (9.2) Par.?
śaralomā tu netyāha na hyātmātmānamātmanā / (10.1) Par.?
yojayedvyādhibhirduḥkhairduḥkhadveṣī kadācana // (10.2) Par.?
rajastamobhyāṃ tu manaḥ parītaṃ sattvasaṃjñakam / (11.1) Par.?
śarīrasya samutpattau vikārāṇāṃ ca kāraṇam // (11.2) Par.?
vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ / (12.1) Par.?
narte śarīrācchārīrarogā na manasaḥ sthitiḥ // (12.2) Par.?
rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ / (13.1) Par.?
āpo hi rasavatyastāḥ smṛtā nirvṛttihetavaḥ // (13.2) Par.?
hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ / (14.1) Par.?
nātīndriyaṃ manaḥ santi rogāḥ śabdādijāstathā // (14.2) Par.?
ṣaḍdhātujastu puruṣo rogāḥ ṣaḍdhātujāstathā / (15.1) Par.?
rāśiḥ ṣaḍdhātujo hyeṣa sāṃkhyairādyaiḥ prakīrtitaḥ // (15.2) Par.?
tathā bruvāṇaṃ kuśikamāha tanneti kauśikaḥ / (16.1) Par.?
kasmānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet // (16.2) Par.?
puruṣaḥ puruṣād gaur gor aśvādaśvaḥ prajāyate / (17.1) Par.?
pitryā mehādayaścoktā rogāstāvatra kāraṇam // (17.2) Par.?
bhadrakāpyastu netyāha nahyandho 'ndhāt prajāyate / (18.1) Par.?
mātāpitrorapi ca te prāgutpattirna yujyate // (18.2) Par.?
karmajastu mato jantuḥ karmajāstasya cāmayāḥ / (19.1) Par.?
nahyṛte karmaṇo janma rogāṇāṃ puruṣasya vā // (19.2) Par.?
bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ / (20.1) Par.?
dṛṣṭaṃ na cākṛtaṃ karma yasya syāt puruṣaḥ phalam // (20.2) Par.?
bhāvahetuḥ svabhāvastu vyādhīnāṃ puruṣasya ca / (21.1) Par.?
kharadravacaloṣṇatvaṃ tejo'ntānām yathaiva hi // (21.2) Par.?
kāṅkāyanastu netyāha na hyārambhaphalaṃ bhavet / (22.1) Par.?
bhavet svabhāvādbhāvānāmasiddhiḥ siddhireva vā // (22.2) Par.?
sraṣṭā tvamitasaṅkalpo brahmāpatyaṃ prajāpatiḥ / (23.1) Par.?
cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ // (23.2) Par.?
tanneti bhikṣurātreyo na hyapatyaṃ prajāpatiḥ / (24.1) Par.?
prajāhitaiṣī satataṃ duḥkhair yuñjyād asādhuvat // (24.2) Par.?
kālajastveva puruṣaḥ kālajāstasya cāmayāḥ / (25.1) Par.?
jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam // (25.2) Par.?
tatharṣīṇāṃ vivadatāmuvācedaṃ punarvasuḥ / (26.1) Par.?
maivaṃ vocata tattvaṃ hi duṣprāpaṃ pakṣasaṃśrayāt // (26.2) Par.?
vādān saprativādān hi vadanto niścitāniva / (27.1) Par.?
pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau // (27.2) Par.?
muktvaivaṃ vādasaṃghaṭṭam adhyātmam anucintyatām / (28.1) Par.?
nāvidhūte tamaḥskandhe jñeye jñānaṃ pravartate // (28.2) Par.?
yeṣāmeva hi bhāvānāṃ saṃpat saṃjanayennaram / (29.1) Par.?
teṣāmeva vipadvyādhīnvividhānsamudīrayet // (29.2) Par.?
athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti // (30.1) Par.?
tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti // (31.1) Par.?
evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti // (32.1) Par.?
tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati // (33.1) Par.?
evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti // (34.1) Par.?
tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante / (35.1) Par.?
yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti / (35.2) Par.?
āhāravidhiviśeṣāṃstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ // (35.3) Par.?
tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt // (36.1) Par.?
tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ // (37.1) Par.?
tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti // (38.1) Par.?
ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām // (39.1) Par.?
ato bhūyaḥ karmauṣadhānāṃ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ / (40.1) Par.?
tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti // (40.2) Par.?
bhavanti cātra / (41.1) Par.?
agryāṇāṃ śatamuddiṣṭaṃ yaddvipañcāśaduttaram / (41.2) Par.?
alametadvikārāṇāṃ vighātāyopadiśyate // (41.3) Par.?
samānakāriṇo ye 'rthāsteṣāṃ śreṣṭhasya lakṣaṇam / (42.1) Par.?
jyāyastvaṃ kāryakartṛtve varatvaṃ cāpyudāhṛtam // (42.2) Par.?
vātapittakaphānāṃ ca yadyat praśamane hitam / (43.1) Par.?
prādhānyataśca nirdiṣṭaṃ yadvyādhiharamuttamam // (43.2) Par.?
etanniśamya nipuṇaṃ cikitsāṃ saṃprayojayet / (44.1) Par.?
evaṃ kurvan sadā vaidyo dharmakāmau samaśnute // (44.2) Par.?
pathyaṃ patho 'napetaṃ yadyaccoktaṃ manasaḥ priyam / (45.1) Par.?
yaccāpriyamapathyaṃ ca niyataṃ tanna lakṣayet // (45.2) Par.?
mātrākālakriyābhūmidehadoṣaguṇāntaram / (46.1) Par.?
prāpya tattaddhi dṛśyante te te bhāvāstathā tathā // (46.2) Par.?
tasmāt svabhāvo nirdiṣṭastathā mātrādirāśrayaḥ / (47.1) Par.?
tadapekṣyobhayaṃ karma prayojyaṃ siddhimicchatā // (47.2) Par.?
tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ / (48.1) Par.?
āsavadravyāṇāmidānīmanapavādaṃ lakṣaṇamanatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti // (48.2) Par.?
āsava
tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ / (49.1) Par.?
tāsveva dravyasaṃyogakaraṇato 'parisaṃkhyeyāsu yathāpathyatamānām āsavānāṃ caturaśītiṃ nibodha / (49.2) Par.?
tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti / (49.3) Par.?
evameṣāmāsavānāṃ caturaśītiḥ paraspareṇāsaṃsṛṣṭānām āsavadravyāṇām upanirdiṣṭā bhavati / (49.4) Par.?
eṣām āsavānām āsutatvād āsavasaṃjñā / (49.5) Par.?
dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca / (49.6) Par.?
yathāsvaṃ saṃyogasaṃskārasaṃskṛtā hyāsavāḥ svaṃ karma kurvanti / (49.7) Par.?
saṃyogasaṃskāradeśakālamātrādayaśca bhāvāsteṣāṃ teṣāmāsavānāṃ te te samupadiśyante tattatkāryamabhisamīkṣyeti // (49.8) Par.?
bhavati cātra / (50.1) Par.?
manaḥśarīrāgnibalapradānām asvapnaśokārucināśanānām / (50.2) Par.?
saṃharṣaṇānāṃ pravarāsavānāmaśītiruktā caturuttaraiṣā // (50.3) Par.?
tatra ślokaḥ / (51.1) Par.?
śarīrarogaprakṛtau matāni tattvena cāhāraviniścayaṃ ca / (51.2) Par.?
uvāca yajjaḥpuruṣādike 'smin munistathāgryāṇi varāsavāṃśca // (51.3) Par.?
Duration=0.22601699829102 secs.