Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9862
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
haviṣpāntam ajaraṃ svarvidi divispṛśy āhutaṃ juṣṭam agnau / (1.1) Par.?
tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta // (1.2) Par.?
gīrṇam bhuvanaṃ tamasāpagūḍham āviḥ svar abhavaj jāte agnau / (2.1) Par.?
tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya // (2.2) Par.?
devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam / (3.1) Par.?
yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam // (3.2) Par.?
yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ / (4.1) Par.?
sa patatrītvaraṃ sthā jagad yacchvātram agnir akṛṇoj jātavedāḥ // (4.2) Par.?
yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena / (5.1) Par.?
taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ // (5.2) Par.?
mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan / (6.1) Par.?
māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan // (6.2) Par.?
dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā / (7.1) Par.?
tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ // (7.2) Par.?
sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ / (8.1) Par.?
sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ // (8.2) Par.?
yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā / (9.1) Par.?
so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā // (9.2) Par.?
stomena hi divi devāso agnim ajījanañchaktibhī rodasiprām / (10.1) Par.?
tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ // (10.2) Par.?
yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam / (11.1) Par.?
yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā // (11.2) Par.?
viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan / (12.1) Par.?
ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan // (12.2) Par.?
vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam / (13.1) Par.?
nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣam bṛhantam // (13.2) Par.?
vaiśvānaraṃ viśvahā dīdivāṃsam mantrair agniṃ kavim acchā vadāmaḥ / (14.1) Par.?
yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt // (14.2) Par.?
dve srutī aśṛṇavam pitṝṇām ahaṃ devānām uta martyānām / (15.1) Par.?
tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca // (15.2) Par.?
dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam / (16.1) Par.?
sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ // (16.2) Par.?
yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda / (17.1) Par.?
ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat // (17.2) Par.?
katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ / (18.1) Par.?
nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam // (18.2) Par.?
yāvanmātram uṣaso na pratīkaṃ suparṇyo vasate mātariśvaḥ / (19.1) Par.?
tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan // (19.2) Par.?
Duration=0.090650081634521 secs.