Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9863
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān / (1.1) Par.?
ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā // (1.2) Par.?
sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā / (2.1) Par.?
tad
n.s.m.
sūrya
n.s.m.
pari
indecl.
uru
ac.p.n.
varas.
ac.p.n.
root
ā
indecl.
∞ indra
n.s.m.
vṛt
3. sg., Perf. opt.
root
→ sarga (2.2) [obj]
rathya
ac.p.n.
∞ iva
indecl.
cakra,
ac.p.n.
atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna // (2.2) Par.?
apasya
ac.s.m.
na
indecl.
sarga.
ac.s.m.
← vṛt (2.1) [obj]
tamas
ac.p.n.
tviṣi
i.s.f.
han.
3. sg., Perf.
root
samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam / (3.1) Par.?
samāna
ac.s.n.
idam
d.s.m.
arc,
1. sg., Pre. sub.
root
kṣmā
i.s.f.
div
g.s.m.
asama
ac.s.n.
brahman
ac.s.n.
navya.
ac.s.n.
vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe // (3.2) Par.?
indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt / (4.1) Par.?
yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām // (4.2) Par.?
āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñcharumāṁ ṛjīṣī / (5.1) Par.?
somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ // (5.2) Par.?
na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ / (6.1) Par.?
yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi // (6.2) Par.?
jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn / (7.1) Par.?
han
3. sg., Perf.
root
vṛtra
ac.s.m.
svadhiti
n.s.m.
vana
ac.p.n.
∞ iva.
indecl.
ruj
3. sg., Perf.
pur.
ac.p.f.
rad
3. sg., Impf.
root
na
indecl.
sindhu.
ac.p.m.
bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ // (7.2) Par.?
bhid
3. sg., Perf.
root
giri
ac.s.m.
nava
ac.s.m.
id
indecl.
na
indecl.
kumbha.
ac.s.m.
ā
indecl.
go
ac.p.
indra
n.s.m.
kṛ
3. sg., Impf.
root
sva
comp.
∞ yuj.
i.p.
tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi / (8.1) Par.?
pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram // (8.2) Par.?
pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti / (9.1) Par.?
ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi // (9.2) Par.?
indro diva indra īśe pṛthivyā indro apām indra it parvatānām / (10.1) Par.?
indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ // (10.2) Par.?
prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ / (11.1) Par.?
pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ // (11.2) Par.?
pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ / (12.1) Par.?
aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān // (12.2) Par.?
anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ / (13.1) Par.?
anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam // (13.2) Par.?
karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat / (14.1) Par.?
karhi
indecl.
svid
indecl.
tad
n.s.f.
tvad
g.s.a.
root
indra
v.s.m.
cetyā
n.s.f.
∞ as
3. sg., Pre. sub.
agha,
g.s.m.
yat
indecl.
bhid
2. sg., Pre. sub.
→ śī (14.2) [conj]
rakṣas
ac.s.n.
mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante // (14.2) Par.?
mitrakrū
n.p.f.
yat
indecl.
∞ śasana
l.s.n.
na
indecl.
go
n.p.
āpṛk
indecl.
adas
i.s.f.
śī.
3. pl., Pre. ind.
← bhid (14.1) [conj]
śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra / (15.1) Par.?
andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṁ abhi ṣyuḥ // (15.2) Par.?
purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām / (16.1) Par.?
imām āghoṣann avasā sahūtiṃ tiro viśvāṁ arcato yāhy arvāṅ // (16.2) Par.?
evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām / (17.1) Par.?
vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam // (17.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (18.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (18.2) Par.?
Duration=0.10271596908569 secs.