Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9866
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum / (1.1) Par.?
śocañchuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata // (1.2) Par.?
imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam / (2.1) Par.?
aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate // (2.2) Par.?
baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave / (3.1) Par.?
yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran // (3.2) Par.?
ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī / (4.1) Par.?
indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ // (4.2) Par.?
pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire / (5.1) Par.?
yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate // (5.2) Par.?
krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḍayaḥ / (6.1) Par.?
tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ // (6.2) Par.?
indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye / (7.1) Par.?
pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ // (7.2) Par.?
sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ / (8.1) Par.?
bhīmasya vṛṣṇo jaṭharād abhiśvaso dive dive sahuri stann abādhitaḥ // (8.2) Par.?
stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana / (9.1) Par.?
yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ // (9.2) Par.?
te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ / (10.1) Par.?
tad
n.p.m.
hi
indecl.
prajā
d.s.f.
bhṛ
3. pl., Impf.
root
vi
indecl.
śravas
ac.s.n.
soma
comp.
∞ jāmi.
n.p.m.
yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire // (10.2) Par.?
yajña
i.p.m.
atharvan
n.s.m.
prathama
n.s.m.
vi
indecl.
dhāray.
3. sg., Pre. inj.
root
deva
n.p.m.
dakṣa
i.p.m.
bhṛgu
n.p.m.
sam
indecl.
cit.
3. pl., Perf.
root
te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ / (11.1) Par.?
devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire // (11.2) Par.?
uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani / (12.1) Par.?
sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam // (12.2) Par.?
pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye / (13.1) Par.?
ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam // (13.2) Par.?
viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi / (14.1) Par.?
gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim // (14.2) Par.?
rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram / (15.1) Par.?
yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati // (15.2) Par.?
Duration=0.045047998428345 secs.