Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9873
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaṃ naś citram iṣaṇyasi cikitvān pṛthugmānaṃ vāśraṃ vāvṛdhadhyai / (1.1) Par.?
kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat // (1.2) Par.?
sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda / (2.1) Par.?
sa sanīḍebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ // (2.2) Par.?
sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadat saniṣyan / (3.1) Par.?
anarvā yacchatadurasya vedo ghnañchiśnadevāṁ abhi varpasā bhūt // (3.2) Par.?
sa yahvyo 'vanīr goṣv arvā juhoti pradhanyāsu sasriḥ / (4.1) Par.?
apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ // (4.2) Par.?
sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt / (5.1) Par.?
vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan // (5.2) Par.?
sa id dāsaṃ tuvīravam patir dan ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat / (6.1) Par.?
asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han // (6.2) Par.?
sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum / (7.1) Par.?
sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye // (7.2) Par.?
so abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme / (8.1) Par.?
upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn // (8.2) Par.?
sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṃ kṛpaṇe parādāt / (9.1) Par.?
ayaṃ kavim anayacchasyamānam atkaṃ yo asya sanitota nṛṇām // (9.2) Par.?
ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī / (10.1) Par.?
ayaṃ kanīna ṛtupā avedy amimītāraruṃ yaś catuṣpāt // (10.2) Par.?
asya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ / (11.1) Par.?
sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt // (11.2) Par.?
evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram / (12.1) Par.?
sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ // (12.2) Par.?
Duration=0.071090936660767 secs.