Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9880
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva / (1.1) Par.?
sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe // (1.2) Par.?
uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ / (2.1) Par.?
dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt // (2.2) Par.?
sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam / (3.1) Par.?
agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā // (3.2) Par.?
āpī vo asme pitareva putrogreva rucā nṛpatīva turyai / (4.1) Par.?
āpi
ac.d.m.
root
tvad
d.p.a.
mad
l.p.a.
pitṛ
ac.d.m.
∞ iva
indecl.
putra
n.d.m.
∞ ugra
n.d.m.
root
∞ iva
indecl.
ruc
i.s.f.
nṛpati
n.d.m.
root
∞ iva
indecl.
turī
d.s.f.
iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam // (4.2) Par.?
vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā / (5.1) Par.?
vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā // (5.2) Par.?
sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā / (6.1) Par.?
udanyajeva jemanā maderū tā me jarāyv ajaram marāyu // (6.2) Par.?
pajreva carcaraṃ jāram marāyu kṣadmevārtheṣu tartarītha ugrā / (7.1) Par.?
ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām // (7.2) Par.?
gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram / (8.1) Par.?
patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī // (8.2) Par.?
bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ / (9.1) Par.?
karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ // (9.2) Par.?
āraṅgareva madhv erayethe sāragheva gavi nīcīnabāre / (10.1) Par.?
kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe // (10.2) Par.?
ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam / (11.1) Par.?
yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ // (11.2) Par.?
Duration=0.053597927093506 secs.