Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dakṣiṇā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9881
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci / (1.1) Par.?
mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi // (1.2) Par.?
uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa / (2.1) Par.?
hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ // (2.2) Par.?
daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti / (3.1) Par.?
athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti // (3.2) Par.?
śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ / (4.1) Par.?
ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram // (4.2) Par.?
dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti / (5.1) Par.?
tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya // (5.2) Par.?
tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam / (6.1) Par.?
sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha // (6.2) Par.?
dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam / (7.1) Par.?
dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan // (7.2) Par.?
na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ / (8.1) Par.?
idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti // (8.2) Par.?
bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ yā suvāsāḥ / (9.1) Par.?
bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti // (9.2) Par.?
bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā / (10.1) Par.?
bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram // (10.2) Par.?
bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ / (11.1) Par.?
bhojaṃ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā // (11.2) Par.?
Duration=0.071337223052979 secs.