Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9882
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ / (1.1) Par.?
kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi // (1.2) Par.?
indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ / (2.1) Par.?
atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṃsi // (2.2) Par.?
kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt / (3.1) Par.?
ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti // (3.2) Par.?
nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīr asaram parākāt / (4.1) Par.?
na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve // (4.2) Par.?
imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī / (5.1) Par.?
kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā // (5.2) Par.?
asenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ / (6.1) Par.?
adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt // (6.2) Par.?
ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ / (7.1) Par.?
rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha // (7.2) Par.?
eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ / (8.1) Par.?
ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it // (8.2) Par.?
evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena / (9.1) Par.?
svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma // (9.2) Par.?
nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ / (10.1) Par.?
gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ // (10.2) Par.?
dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena / (11.1) Par.?
bṛhaspatir yā avindan nigūḍhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ // (11.2) Par.?
Duration=0.04681396484375 secs.