Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9883
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā / (1.1) Par.?
vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena // (1.2) Par.?
somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ / (2.1) Par.?
anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya // (2.2) Par.?
hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan / (3.1) Par.?
na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya // (3.2) Par.?
devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ / (4.1) Par.?
bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman // (4.2) Par.?
brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam / (5.1) Par.?
tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ // (5.2) Par.?
punar vai devā adaduḥ punar manuṣyā uta / (6.1) Par.?
rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ // (6.2) Par.?
punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam / (7.1) Par.?
ūrjam pṛthivyā bhaktvāyorugāyam upāsate // (7.2) Par.?
Duration=0.031664133071899 secs.