Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9896
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt / (1.1) Par.?
sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema // (1.2) Par.?
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ / (2.1) Par.?
yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema // (2.2) Par.?
yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva / (3.1) Par.?
yad
n.s.m.
prāṇ
Pre. ind., g.s.n.
nimiṣ
Pre. ind., g.s.n.
mahitva
i.s.n.
∞ eka
n.s.m.
id
indecl.
rājan
n.s.m.
jagant
g.s.n.
bhū,
3. sg., Perf.
→ īś (3.2) [conj]
← deva (3.2) [acl (3)]
ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema // (3.2) Par.?
yad
n.s.m.
īś
3. sg., Perf.
← bhū (3.1) [conj (3)]
idam
g.s.m.
dvipad
g.s.m.
ka
d.s.m.
deva
d.s.m.
→ bhū (3.1) [acl]
havis
i.s.n.
vidh.
1. pl., Pre. opt.
root
yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ / (4.1) Par.?
yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema // (4.2) Par.?
yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ / (5.1) Par.?
yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema // (5.2) Par.?
yaṃ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne / (6.1) Par.?
yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema // (6.2) Par.?
āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim / (7.1) Par.?
tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema // (7.2) Par.?
yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr yajñam / (8.1) Par.?
yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema // (8.2) Par.?
mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna / (9.1) Par.?
yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema // (9.2) Par.?
prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva / (10.1) Par.?
yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām // (10.2) Par.?
Duration=0.041715860366821 secs.