Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9899
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum / (1.1) Par.?
aso havyavāḍ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ // (1.2) Par.?
adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi / (2.1) Par.?
śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi // (2.2) Par.?
paśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi / (3.1) Par.?
śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi // (3.2) Par.?
bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi / (4.1) Par.?
agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan // (4.2) Par.?
nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse / (5.1) Par.?
ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi // (5.2) Par.?
idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam / (6.1) Par.?
hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma // (6.2) Par.?
kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat / (7.1) Par.?
kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati // (7.2) Par.?
tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ / (8.1) Par.?
tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan // (8.2) Par.?
bībhatsūnāṃ sayujaṃ haṃsam āhur apāṃ divyānāṃ sakhye carantam / (9.1) Par.?
anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā // (9.2) Par.?
Duration=0.048151016235352 secs.