Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aryaman, Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9901
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na tam aṃho na duritaṃ devāso aṣṭa martyam / (1.1) Par.?
sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ // (1.2) Par.?
taddhi vayaṃ vṛṇīmahe varuṇa mitrāryaman / (2.1) Par.?
yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ // (2.2) Par.?
te nūnaṃ no 'yam ūtaye varuṇo mitro aryamā / (3.1) Par.?
nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ // (3.2) Par.?
yūyaṃ viśvam pari pātha varuṇo mitro aryamā / (4.1) Par.?
yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ // (4.2) Par.?
ādityāso ati sridho varuṇo mitro aryamā / (5.1) Par.?
ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ // (5.2) Par.?
netāra ū ṣu ṇas tiro varuṇo mitro aryamā / (6.1) Par.?
ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ // (6.2) Par.?
śunam asmabhyam ūtaye varuṇo mitro aryamā / (7.1) Par.?
śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ // (7.2) Par.?
yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ / (8.1) Par.?
yathā
indecl.
ha
indecl.
tya
ac.s.n.
vasu
v.p.m.
← muc (8.2) [vocative]
gaurī
ac.s.f.
cit
indecl.
pad
l.s.m.

PPP, ac.s.f.
muc
3. sg., Impf.
← muc (8.2) [advcl]
yajatra,
n.p.m.
evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ // (8.2) Par.?
eva
indecl.
∞ u
indecl.
su
indecl.
mad
ab.p.a.
muc
2. pl., Pre. imp.
root
→ muc (8.1) [advcl:manner]
→ vasu (8.1) [vocative]
vi
indecl.
aṃhas.
ac.s.n.
pra
indecl.
tṛ
3. sg., Aor. pass.
agni
v.s.m.
pratara
ac.s.m.
mad
g.p.a.
āyus.
n.s.n.
Duration=0.030004024505615 secs.