Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9902
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rātrī vy akhyad āyatī purutrā devy akṣabhiḥ / (1.1) Par.?
viśvā adhi śriyo 'dhita // (1.2) Par.?
orv aprā amartyā nivato devy udvataḥ / (2.1) Par.?
jyotiṣā bādhate tamaḥ // (2.2) Par.?
nir u svasāram askṛtoṣasaṃ devy āyatī / (3.1) Par.?
aped u hāsate tamaḥ // (3.2) Par.?
sā no adya yasyā vayaṃ ni te yāmann avikṣmahi / (4.1) Par.?
vṛkṣe na vasatiṃ vayaḥ // (4.2) Par.?
ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ / (5.1) Par.?
ni śyenāsaś cid arthinaḥ // (5.2) Par.?
yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye / (6.1) Par.?
athā naḥ sutarā bhava // (6.2) Par.?
upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita / (7.1) Par.?
uṣa ṛṇeva yātaya // (7.2) Par.?
upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ / (8.1) Par.?
rātri stomaṃ na jigyuṣe // (8.2) Par.?
Duration=0.061444044113159 secs.