Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9908
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ / (1.1) Par.?
ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate // (1.2) Par.?
pumāṁ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin / (2.1) Par.?
ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave // (2.2) Par.?
kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt / (3.1) Par.?
chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve // (3.2) Par.?
agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva / (4.1) Par.?
anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat // (4.2) Par.?
virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ / (5.1) Par.?
viśvān devāñ jagaty ā viveśa tena cākᄆpra ṛṣayo manuṣyāḥ // (5.2) Par.?
cākᄆpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe / (6.1) Par.?
paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve // (6.2) Par.?
sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ / (7.1) Par.?
pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn // (7.2) Par.?
Duration=0.031816959381104 secs.