Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9910
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi / (1.1) Par.?
ījānaṃ devāv aśvināv abhi sumnair avardhatām // (1.2) Par.?
tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi / (2.1) Par.?
yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ // (2.2) Par.?
adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ / (3.1) Par.?
dadvāṁ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni // (3.2) Par.?
asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā / (4.1) Par.?
mūrdhā rathasya cākan naitāvatainasāntakadhruk // (4.2) Par.?
asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān / (5.1) Par.?
avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā // (5.2) Par.?
yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani / (6.1) Par.?
ava priyā didiṣṭana sūro ninikta raśmibhiḥ // (6.2) Par.?
yuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam / (7.1) Par.?
tvad
n.d.a.
hi
indecl.
apnarāj
n.d.m.
sad.
2. du., Impf.
sthā
3. sg., Impf.
root
ratha
ac.s.m.
na
indecl.
dhūrṣad
ac.s.m.
vanarṣad.
ac.s.m.
tā naḥ kaṇūkayantīr nṛmedhas tatre aṃhasaḥ sumedhas tatre aṃhasaḥ // (7.2) Par.?
tad
ac.p.f.
mad
g.p.a.
kaṇūkay
Pre. ind., ac.p.f.
nṛmedha
n.s.m.
tṛ
3. sg., Perf.
root
aṃhas,
ab.s.n.
sumedha
n.s.m.
tṛ
3. sg., Perf.
aṃhas.
ab.s.n.
Duration=0.050748825073242 secs.