Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9914
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasmin vṛkṣe supalāśe devaiḥ saṃpibate yamaḥ / (1.1) Par.?
atrā no viśpatiḥ pitā purāṇāṁ anu venati // (1.2) Par.?
purāṇāṁ anuvenantaṃ carantam pāpayāmuyā / (2.1) Par.?
asūyann abhy acākaśaṃ tasmā aspṛhayam punaḥ // (2.2) Par.?
yaṃ kumāra navaṃ ratham acakram manasākṛṇoḥ / (3.1) Par.?
ekeṣaṃ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi // (3.2) Par.?
yaṃ kumāra prāvartayo rathaṃ viprebhyas pari / (4.1) Par.?
taṃ sāmānu prāvartata sam ito nāvy āhitam // (4.2) Par.?
kaḥ kumāram ajanayad rathaṃ ko nir avartayat / (5.1) Par.?
kaḥ svit tad adya no brūyād anudeyī yathābhavat // (5.2) Par.?
yathābhavad anudeyī tato agram ajāyata / (6.1) Par.?
yathā
indecl.
∞ bhū
3. sg., Impf.
anudeyī.
n.s.f.
tatas
indecl.
agra
n.s.n.
jan.
3. sg., Impf.
root
purastād budhna ātataḥ paścān nirayaṇaṃ kṛtam // (6.2) Par.?
idaṃ yamasya sādanaṃ devamānaṃ yad ucyate / (7.1) Par.?
iyam asya dhamyate nāḍīr ayaṃ gīrbhiḥ pariṣkṛtaḥ // (7.2) Par.?
Duration=0.025931835174561 secs.