Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9929
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ / (1.1) Par.?
ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ // (1.2) Par.?
tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ / (2.1) Par.?
tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu // (2.2) Par.?
aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham / (3.1) Par.?
arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane // (3.2) Par.?
sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati / (4.1) Par.?
tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ // (4.2) Par.?
tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ / (5.1) Par.?
tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā // (5.2) Par.?
Duration=0.023478031158447 secs.