Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9933
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddhaś cit sam idhyase devebhyo havyavāhana / (1.1) Par.?
ādityai rudrair vasubhir na ā gahi mṛḍīkāya na ā gahi // (1.2) Par.?
imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi / (2.1) Par.?
martāsas tvā samidhāna havāmahe mṛḍīkāya havāmahe // (2.2) Par.?
tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā / (3.1) Par.?
agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān // (3.2) Par.?
agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire / (4.1) Par.?
agnim maho dhanasātāv ahaṃ huve mṛḍīkaṃ dhanasātaye // (4.2) Par.?
agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave / (5.1) Par.?
agniṃ vasiṣṭho havate purohito mṛḍīkāya purohitaḥ // (5.2) Par.?
Duration=0.017729043960571 secs.