Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha / (1.1) Par.?
vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ // (1.2) Par.?
prasasre ca lasannādaistasyāpūritabhūtalaiḥ / (2.1) Par.?
balairasamayodvelajalarāśijalairiva // (2.2) Par.?
upamā nṛpatestasya gajendrasthasya gacchataḥ / (3.1) Par.?
bhavedyadi raviryāyādgagane sodayācalaḥ // (3.2) Par.?
sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ / (4.1) Par.?
jitārkatejaḥprītena sevyamāna ivendunā // (4.2) Par.?
tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam / (5.1) Par.?
sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva // (5.2) Par.?
paścātkareṇukārūḍhe devyau dve tasya rejatuḥ / (6.1) Par.?
śrībhuvāvanurāgeṇa sākṣādanugate iva // (6.2) Par.?
tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā / (7.1) Par.?
pathi tasyābhavad bhūmir upabhukteva bhūpateḥ // (7.2) Par.?
evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ / (8.1) Par.?
dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām // (8.2) Par.?
dhvajaraktāṃśukacchannā gavākṣotphullalocanā / (9.1) Par.?
pradvāradarśitottuṅgapūrṇakumbhakucadvayā // (9.2) Par.?
janakolāhalānandasaṃlāpā saudhahāsinī / (10.1) Par.?
sā pravāsāgate patyau tatkālaṃ śuśubhe purī // (10.2) Par.?
devīdvayānuyātaśca sa rājā praviveśa tām / (11.1) Par.?
paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ // (11.2) Par.?
apūri hāriharmyastharāmānanaśatairnabhaḥ / (12.1) Par.?
devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva // (12.2) Par.?
vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ / (13.1) Par.?
cakruḥ sakautukāyātavimānasthātsarobhramam // (13.2) Par.?
kāścidgavākṣajālāgralagnapakṣmalalocanāḥ / (14.1) Par.?
asṛjanniva nārācapañjarāṇi manobhuvaḥ // (14.2) Par.?
ekasyāḥ sotsukā dṛṣṭirnṛpālokavikasvarā / (15.1) Par.?
śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau // (15.2) Par.?
drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau / (16.1) Par.?
kañcukādiva nirgantum īṣatus taddidṛkṣayā // (16.2) Par.?
anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ / (17.1) Par.?
galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ // (17.2) Par.?
yadyasyāmācaretpāpamagnirlāvāṇake tataḥ / (18.1) Par.?
prakāśako 'pyasāvandhaṃ tamo jagati pātayet // (18.2) Par.?
iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā / (19.1) Par.?
dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire // (19.2) Par.?
diṣṭyā na lajjitā devī sapatnyā sakhitulyayā / (20.1) Par.?
iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā // (20.2) Par.?
nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ / (21.1) Par.?
kimanyathā bhajetāṃ tau bahumānamumāśriyau // (21.2) Par.?
ityūcuraparāste dve dṛṣṭvā devyau parasparam / (22.1) Par.?
kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ // (22.2) Par.?
evaṃ vatseśvaraḥ kurvañjanatānayanotsavam / (23.1) Par.?
svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ // (23.2) Par.?
prabhāte yābjasaraso yābdherindūdaye tathā / (24.1) Par.?
tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ // (24.2) Par.?
kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat / (25.1) Par.?
sūcayadbhir ivāśeṣabhūpālopāyanāgamam // (25.2) Par.?
saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ / (26.1) Par.?
cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ // (26.2) Par.?
devyormadhyasthitastatra ratiprītyoriva smaraḥ / (27.1) Par.?
pānādilīlayā rājā dinaśeṣaṃ nināya saḥ // (27.2) Par.?
aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ / (28.1) Par.?
mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana // (28.2) Par.?
abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho / (29.1) Par.?
putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā // (29.2) Par.?
tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ / (30.1) Par.?
gopālakānsa papraccha tataste 'pyevamabruvan // (30.2) Par.?
deva gopālakā bhūtvā krīḍāmo vijane vayam / (31.1) Par.?
tatraiko devasenākhyo madhye gopālako 'sti naḥ // (31.2) Par.?
ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane / (32.1) Par.?
rājā yuṣmākamasmīti vaktyasmānanuśāsti ca // (32.2) Par.?
asmanmadhye ca kenāpi tasyājñā na vilaṅghyate / (33.1) Par.?
evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho // (33.2) Par.?
adya caitasya viprasya tanayas tena vartmanā / (34.1) Par.?
gacchan gopālarājasya praṇāmaṃ tasya nākarot // (34.2) Par.?
mā gās tvam apraṇamyeti rājādeśena jalpataḥ / (35.1) Par.?
asmān vidhūya so 'yāsīcchāsito 'pi hasan baṭuḥ // (35.2) Par.?
tatastasyāvinītasya pādacchedena nigraham / (36.1) Par.?
kartuṃ gopālarājena vayamājñāpitā baṭoḥ // (36.2) Par.?
dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho / (37.1) Par.?
asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ // (37.2) Par.?
evaṃ gopālakai rājñi vijñapte sampradhārya tat / (38.1) Par.?
yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt // (38.2) Par.?
nūnaṃ nidhānādiyutaṃ tatsthānaṃ yatprabhāvataḥ / (39.1) Par.?
gopālako 'pi prabhavatyevaṃ tattatra gamyatām // (39.2) Par.?
ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ / (40.1) Par.?
yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ // (40.2) Par.?
parīkṣya bhūmiṃ yāvacca khanyate tatra karmibhiḥ / (41.1) Par.?
adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ // (41.2) Par.?
so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram / (42.1) Par.?
pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat // (42.2) Par.?
iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca / (43.1) Par.?
yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ // (43.2) Par.?
alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ / (44.1) Par.?
bhavantyudayakāle hi satkalyāṇaparamparāḥ // (44.2) Par.?
tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ / (45.1) Par.?
tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau // (45.2) Par.?
tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ / (46.1) Par.?
pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat // (46.2) Par.?
raupyāṅkuramukhaprotamuktāsaṃtatidanturam / (47.1) Par.?
muhurhāsamivālocya tanmantrimativismayam // (47.2) Par.?
dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ / (48.1) Par.?
nananduśca hatānandadundubhidhvānasundaram // (48.2) Par.?
mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ / (49.1) Par.?
āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati // (49.2) Par.?
tataḥ patākāvidyudbhir ākīrṇe gaganāntare / (50.1) Par.?
vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu // (50.2) Par.?
utsavena ca nīte 'smindine yaugandharāyaṇaḥ / (51.1) Par.?
cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata // (51.2) Par.?
etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā / (52.1) Par.?
yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti // (52.2) Par.?
vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ / (53.1) Par.?
tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā // (53.2) Par.?
jitvaivemāṃ samudrāntāṃ pṛthvīṃ pṛthuvibhūṣaṇām / (54.1) Par.?
alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat // (54.2) Par.?
ityūcivānnarapatirnāruroha sa saṃprati / (55.1) Par.?
sambhavatyabhijātānām abhimāno hyakṛtrimaḥ // (55.2) Par.?
tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ / (56.1) Par.?
sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam // (56.2) Par.?
tacchrutvaiva prasaṅgāttaṃ rājā papraccha mantriṇam / (57.1) Par.?
sthitāsvapyuttarādyāsu prākprācīṃ yānti kiṃ nṛpāḥ // (57.2) Par.?
etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ / (58.1) Par.?
sphītāpi rājan kauberī mlecchasaṃsargagarhitā // (58.2) Par.?
arkādyastamaye hetuḥ paścimāpi na pūjyate / (59.1) Par.?
āsannarākṣasā duṣṭā dakṣiṇāpyantakāśritā // (59.2) Par.?
prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati / (60.1) Par.?
jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate // (60.2) Par.?
deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu / (61.1) Par.?
jāhnavījalapūto yaḥ sa praśasyatamo mataḥ // (61.2) Par.?
tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ / (62.1) Par.?
nivasanti ca deśe 'pi surasindhusamāśrite // (62.2) Par.?
pūrvajairapi hi prācīprakrameṇa jitā diśaḥ / (63.1) Par.?
gaṅgopakaṇṭhe vāsaśca vihito hastināpure // (63.2) Par.?
śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye / (64.1) Par.?
sāmrājye pauruṣādhīne paśyandeśamakāraṇam // (64.2) Par.?
ityuktvā virate tatra tasminyaugandharāyaṇe / (65.1) Par.?
rājā puruṣakāraikabahumānādabhāṣata // (65.2) Par.?
satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam / (66.1) Par.?
saṃpatsu hi susattvānāmekahetuḥ svapauruṣam // (66.2) Par.?
eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān / (67.1) Par.?
śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā // (67.2) Par.?
evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām / (68.1) Par.?
vicitrāṃ saṃnidhau devyorimāmakathayatkathām // (68.2) Par.?
asti bhūtalavikhyātā yeyamujjayinī purī / (69.1) Par.?
tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ // (69.2) Par.?
ādityasyeva yasyeha na caskhāla kila kvacit / (70.1) Par.?
pratāpanilayasyaikacakravartitayā rathaḥ // (70.2) Par.?
bhāsayatyucchrite vyoma yacchatre tuhinatviṣi / (71.1) Par.?
nyavartantātapatrāṇi rājñāmapagatoṣmaṇām // (71.2) Par.?
samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ / (72.1) Par.?
bhājanaṃ sarvaratnānāmamburāśirivāmbhasām // (72.2) Par.?
sa kadācana kasyāpi hetoryātrāgato nṛpaḥ / (73.1) Par.?
sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat // (73.2) Par.?
tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ / (74.1) Par.?
abhyagānnṛpamādāya kanyāratnamupāyanam // (74.2) Par.?
ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama / (75.1) Par.?
nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ // (75.2) Par.?
ity āvedya pratīhāramukhenātha praviśya saḥ / (76.1) Par.?
guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat // (76.2) Par.?
sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām / (77.1) Par.?
anaṅgamaṅgalāvāsaratnadīpaśikhām iva // (77.2) Par.?
paśyansnehamayo rājā śliṣṭastatkāntitejasā / (78.1) Par.?
kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ // (78.2) Par.?
svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām / (79.1) Par.?
cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam // (79.2) Par.?
tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ / (80.1) Par.?
kṛtārthamānī sa tayā sākamujjayinīṃ yayau // (80.2) Par.?
tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā / (81.1) Par.?
dadarśa rājakāryāṇi na yathā sumahānty api // (81.2) Par.?
tejasvatīkalālāpakīliteva kila śrutiḥ / (82.1) Par.?
nāvasannaprajākrandais tasyākraṣṭumaśakyata // (82.2) Par.?
cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ / (83.1) Par.?
niragādarivargasya hṛdayāttu rujājvaraḥ // (83.2) Par.?
kālena tasya jajñe ca rājñaḥ sarvābhinanditā / (84.1) Par.?
kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā // (84.2) Par.?
paramādbhutarūpā sā tṛṇīkṛtya jagattrayam / (85.1) Par.?
harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā // (85.2) Par.?
athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā / (86.1) Par.?
ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ // (86.2) Par.?
tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām / (87.1) Par.?
sahaprayāyinīṃ cakre sainyasyevādhidevatām // (87.2) Par.?
āruroha varāśvaṃ ca darpodyaddharmanirjharam / (88.1) Par.?
jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam // (88.2) Par.?
āsṛkkotthitapādābhyām abhyasyantamivāmbare / (89.1) Par.?
gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ // (89.2) Par.?
javasya mama paryāptā kiṃ nu syāditi medinīm / (90.1) Par.?
kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā // (90.2) Par.?
kiṃcidgatvā ca samprāpya samāṃ bhūmiṃ sa bhūpatiḥ / (91.1) Par.?
aśvamuttejayāmāsa tejasvatyāḥ pradarśayan // (91.2) Par.?
so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ / (92.1) Par.?
jagāma kvāpyatijavādalakṣyo lokalocanaiḥ // (92.2) Par.?
taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā / (93.1) Par.?
anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam // (93.2) Par.?
tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt / (94.1) Par.?
ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ // (94.2) Par.?
tatra te pihitadvārakṛtaprākāraguptayaḥ / (95.1) Par.?
rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ // (95.2) Par.?
atrāntare sa rājāpi nīto 'bhūttena vājinā / (96.1) Par.?
saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt // (96.2) Par.?
tatra daivātsthite tasmin aśve sa sahasā nṛpaḥ / (97.1) Par.?
āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ // (97.2) Par.?
gatimanyām apaśyaṃśca so 'vatīrya praṇamya ca / (98.1) Par.?
taṃ jagādāśvajātijño rājā varaturaṃgamam // (98.2) Par.?
devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati / (99.1) Par.?
tanme tvameva śaraṇaṃ śivena naya māṃ pathā // (99.2) Par.?
tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā / (100.1) Par.?
tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ // (100.2) Par.?
tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ / (101.1) Par.?
svacchaśītāmbusarasā mārgeṇādhvaklamacchidā // (101.2) Par.?
sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram / (102.1) Par.?
ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ // (102.2) Par.?
tadvegavijitānvīkṣya saptāpi nijavājinaḥ / (103.1) Par.?
astādrikaṃdarālīne lajjayevāṃśumālini // (103.2) Par.?
tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ / (104.1) Par.?
pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam // (104.2) Par.?
nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ / (105.1) Par.?
bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi // (105.2) Par.?
niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ / (106.1) Par.?
ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ // (106.2) Par.?
rurudhustasya viprāśca praveśaṃ tannivāsinaḥ / (107.1) Par.?
śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ // (107.2) Par.?
niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ / (108.1) Par.?
bhayakārkaśyakopānāṃ gṛhaṃ hi chāndasā dvijāḥ // (108.2) Par.?
raṭatsu teṣu tatraiko nirjagāma tato maṭhāt / (109.1) Par.?
vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ // (109.2) Par.?
yo yuvā bāhuśālī ca tapasārādhya pāvakam / (110.1) Par.?
prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam // (110.2) Par.?
sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam / (111.1) Par.?
pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ // (111.2) Par.?
vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ / (112.1) Par.?
nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ // (112.2) Par.?
viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt / (113.1) Par.?
āhāraṃ kalpayāmāsa rājñastasya nijocitam // (113.2) Par.?
taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam / (114.1) Par.?
yavasādipradānena cakāra vigataśramam // (114.2) Par.?
rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho / (115.1) Par.?
ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam // (115.2) Par.?
supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ / (116.1) Par.?
cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām // (116.2) Par.?
prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam / (117.1) Par.?
anukta eva turagaṃ sajjīcakre vidūṣakaḥ // (117.2) Par.?
rājāpi sa tam āmantrya samāruhya ca vājinam / (118.1) Par.?
viveśojjayinīṃ dūrāddṛṣṭo harṣākulairjanaiḥ // (118.2) Par.?
praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt / (119.1) Par.?
tadāgamanajānandalasatkalakalāravāḥ // (119.2) Par.?
āyayau rājabhavanaṃ sa rājā sacivānvitaḥ / (120.1) Par.?
yayau tejasvatīdevyā hṛdayācca mahājvaraḥ // (120.2) Par.?
vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ / (121.1) Par.?
utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ // (121.2) Par.?
akarod ā dināntaṃ ca devī tāvanmahotsavam / (122.1) Par.?
yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ // (122.2) Par.?
anyedyuḥ sa tamādityaseno rājā vidūṣakam / (123.1) Par.?
maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha // (123.2) Par.?
prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam / (124.1) Par.?
vidūṣakāya grāmāṇāṃ sahasramupakāriṇe // (124.2) Par.?
paurohitye ca cakre taṃ pradattacchattravāhanam / (125.1) Par.?
vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ // (125.2) Par.?
evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ / (126.1) Par.?
moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ // (126.2) Par.?
yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ / (127.1) Par.?
tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt // (127.2) Par.?
tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ / (128.1) Par.?
bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam // (128.2) Par.?
kāle gacchati cānye te sarve prādhānyamicchavaḥ / (129.1) Par.?
naiva taṃ gaṇayāmāsur dvijā dhanamadoddhatāḥ // (129.2) Par.?
vibhinnaiḥ saptasaṃkhyākair ekasthānāśrayairmithaḥ / (130.1) Par.?
saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva // (130.2) Par.?
ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ / (131.1) Par.?
alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate // (131.2) Par.?
ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau / (132.1) Par.?
kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ // (132.2) Par.?
parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ / (133.1) Par.?
kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata // (133.2) Par.?
prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ / (134.1) Par.?
tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ // (134.2) Par.?
vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ / (135.1) Par.?
tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha // (135.2) Par.?
varaṃ hi daivāyattaikavṛddhisthānam anāyakam / (136.1) Par.?
na tu viplutasarvārthaṃ vibhinnabahunāyakam // (136.2) Par.?
tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama / (137.1) Par.?
sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā // (137.2) Par.?
tacchrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ / (138.1) Par.?
tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt // (138.2) Par.?
saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham / (139.1) Par.?
itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ // (139.2) Par.?
nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet / (140.1) Par.?
sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati // (140.2) Par.?
iti cakradhareṇoktānviprāṃstānantikasthitaḥ / (141.1) Par.?
kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ // (141.2) Par.?
tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam / (142.1) Par.?
yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ // (142.2) Par.?
tato vidūṣako 'vādīdahametatkaromi bhoḥ / (143.1) Par.?
ānayāmi niśi chittvā nāsāsteṣāṃ śmaśānataḥ // (143.2) Par.?
tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan / (144.1) Par.?
evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ // (144.2) Par.?
ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān / (145.1) Par.?
āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ // (145.2) Par.?
praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam / (146.1) Par.?
cintitopasthitāgneyakṛpāṇaikaparigrahaḥ // (146.2) Par.?
ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite / (147.1) Par.?
ulkāmukhamukholkāgnivisphāritacitānale // (147.2) Par.?
dadarśa tatra madhye ca sa tāñ śūlādhiropitān / (148.1) Par.?
puruṣān nāsikāchedabhiyevordhvīkṛtānanān // (148.2) Par.?
yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te / (149.1) Par.?
vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ // (149.2) Par.?
niṣkampa eva khaḍgena so 'pi pratijaghāna tān / (150.1) Par.?
na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā // (150.2) Par.?
tenāpagatavetālavikārāṇāṃ sa nāsikāḥ / (151.1) Par.?
teṣāṃ cakarta baddhvā ca kṛtī jagrāha vāsasi // (151.2) Par.?
āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam / (152.1) Par.?
pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ // (152.2) Par.?
tacceṣṭālokanakrīḍākautukādupagamya tam / (153.1) Par.?
pracchannaḥ pṛṣṭhatastasya tasthau pravrājakasya saḥ // (153.2) Par.?
kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ / (154.1) Par.?
niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ // (154.2) Par.?
gṛhītvā sarṣapāṃstāṃśca sa parivrājakastataḥ / (155.1) Par.?
utthāya tāḍayāmāsa śavaṃ pāṇitalena tam // (155.2) Par.?
udatiṣṭhatsa cottālavetālādhiṣṭhitaḥ śavaḥ / (156.1) Par.?
āruroha ca tasyaiva skandhe pravrājako 'tha saḥ // (156.2) Par.?
tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ / (157.1) Par.?
vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ // (157.2) Par.?
nātidūramatikramya sa dadarśa vidūṣakaḥ / (158.1) Par.?
śūnyaṃ kātyāyanīmūrtisanāthaṃ devatāgṛham // (158.2) Par.?
tatrāvatīrya vetālaskandhātpravrājakastataḥ / (159.1) Par.?
viveśa garbhabhavanaṃ vetālo 'pyapatadbhuvi // (159.2) Par.?
vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ / (160.1) Par.?
pravrājako 'pi sampūjya tatra devīṃ vyajijñapat // (160.2) Par.?
tuṣṭāsi yadi taddevi dehi me varamīpsitam / (161.1) Par.?
anyathātmopahāreṇa prīṇāmi bhavatīmaham // (161.2) Par.?
ityuktavantaṃ taṃ tīvramantrasādhanagarvitam / (162.1) Par.?
pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā // (162.2) Par.?
ādityasenanṛpateḥ sutāmānīya kanyakām / (163.1) Par.?
upahārīkuruṣveha tataḥ prāpsyasi vāñchitam // (163.2) Par.?
etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ / (164.1) Par.?
pravrāḍutthāpayāmāsa vetālaṃ muktaphūtkṛtim // (164.2) Par.?
tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ / (165.1) Par.?
ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau // (165.2) Par.?
vidūṣako 'pi tatsarvaṃ dṛṣṭvā tatra vyacintayat / (166.1) Par.?
kathaṃ rājasutānena hanyate mayi jīvati // (166.2) Par.?
ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ / (167.1) Par.?
ityālocya sa tatraiva tasthau channo vidūṣakaḥ // (167.2) Par.?
pravrājakaśca gatvaiva vātāyanapathena saḥ / (168.1) Par.?
praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām // (168.2) Par.?
āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ / (169.1) Par.?
kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva // (169.2) Par.?
hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan / (170.1) Par.?
tatraiva devībhavane so 'ntarikṣādavātarat // (170.2) Par.?
praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ / (171.1) Par.?
kanyāratnaṃ tadādāya devīgarbhagṛhāntaram // (171.2) Par.?
tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ / (172.1) Par.?
tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ // (172.2) Par.?
āḥ pāpa mālatīpuṣpamaśmanā hantumīhase / (173.1) Par.?
yadasyāmākṛtau śastraṃ vyāpārayitumicchasi // (173.2) Par.?
ityuktvākṛṣya keśeṣu śirastasya vivellataḥ / (174.1) Par.?
pravrājakasya cicheda khaḍgena sa vidūṣakaḥ // (174.2) Par.?
āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām / (175.1) Par.?
praviśantīmivāṅgāni kiṃcitpratyabhijānatīm // (175.2) Par.?
kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ / (176.1) Par.?
nayeyamiti tatkālamasau dhīro vyacintayat // (176.2) Par.?
bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ / (177.1) Par.?
mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā // (177.2) Par.?
tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca / (178.1) Par.?
udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ // (178.2) Par.?
tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te / (179.1) Par.?
imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ // (179.2) Par.?
ityākāśagatā vāṇī jātaharṣaṃ jagāda tam / (180.1) Par.?
anugṛhṇanti hi prāyo devatā api tādṛśam // (180.2) Par.?
tato vastrāñcalāt tasya sa parivrājakasya tān / (181.1) Par.?
jagrāha sarṣapān haste tām aṅke ca nṛpātmajām // (181.2) Par.?
yāvacca devībhavanātsa tasmānniryayau bahiḥ / (182.1) Par.?
uccacāra punastāvadanyā nabhasi bhāratī // (182.2) Par.?
ihaiva devībhavane māsasyānte punastvayā / (183.1) Par.?
āgantavyaṃ mahāvīra vismartavyamidaṃ na te // (183.2) Par.?
tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ / (184.1) Par.?
utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ // (184.2) Par.?
gatvā ca gaganenāśu sa tāmantaḥpurāntaram / (185.1) Par.?
prāveśayadrājasutāṃ samāśvastāmuvāca ca // (185.2) Par.?
na me bhaviṣyati prātargatirvyomni tataśca mām / (186.1) Par.?
sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham // (186.2) Par.?
iti tenoditā bālā bibhyatī sā jagāda tam / (187.1) Par.?
gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī // (187.2) Par.?
tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ / (188.1) Par.?
pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam // (188.2) Par.?
tacchrutvā cintayāmāsa sa susattvo vidūṣakaḥ / (189.1) Par.?
yad astu me na gacchāmi muñcet prāṇān bhayādiyam // (189.2) Par.?
tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet / (190.1) Par.?
ityālocya sa tatraiva tasthāvantaḥpure niśi // (190.2) Par.?
vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ / (191.1) Par.?
rājaputrī tvanidraiva bhītā tāmanayanniśām // (191.2) Par.?
viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā / (192.1) Par.?
suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam // (192.2) Par.?
tataḥ praviṣṭā dadṛśustamantaḥpuracārikāḥ / (193.1) Par.?
sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan // (193.2) Par.?
rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat / (194.1) Par.?
pratīhāraśca gatvāntastatrāpaśyadvidūṣakam // (194.2) Par.?
śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt / (195.1) Par.?
tathaiva gatvā rājñe ca sa samagraṃ nyavedayat // (195.2) Par.?
vidūṣakasya sattva