Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta ātreyabhadrakāpyīyam adhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
ātreyo bhadrakāpyaśca śākunteyas tathaiva ca / (3.1) Par.?
pūrṇākṣaścaiva maudgalyo hiraṇyākṣaśca kauśikaḥ // (3.2) Par.?
yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ / (4.1) Par.?
śrīmān vāyorvidaścaiva rājā matimatāṃ varaḥ // (4.2) Par.?
nimiśca rājā vaideho baḍiśaśca mahāmatiḥ / (5.1) Par.?
kāṅkāyanaśca vāhlīko vāhlīkabhiṣajāṃ varaḥ // (5.2) Par.?
ete śrutavayovṛddhā jitātmāno maharṣayaḥ / (6.1) Par.?
vane caitrarathe ramye samīyurvijihīrṣavaḥ // (6.2) Par.?
teṣāṃ tatropaviṣṭānām iyamarthavatī kathā / (7.1) Par.?
babhūvārthavidāṃ samyagrasāhāraviniścaye // (7.2) Par.?
eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti / (8.1) Par.?
dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti / (8.2) Par.?
trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti / (8.3) Par.?
catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti / (8.4) Par.?
pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ / (8.5) Par.?
ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ / (8.6) Par.?
sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ / (8.7) Par.?
aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ / (8.8) Par.?
aparisaṃkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇām aparisaṃkhyeyatvāt // (8.9) Par.?
ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ / (9.1) Par.?
teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ / (9.2) Par.?
taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ // (9.3) Par.?
agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ / (10.1) Par.?
sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi // (10.2) Par.?
tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi // (11) Par.?
anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya // (12) Par.?
na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam // (13) Par.?
bhedaś caiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ // (14) Par.?
svāduramlādibhiryogaṃ śeṣairamlādayaḥ pṛthak / (15.1) Par.?
yānti pañcadaśaitāni dravyāṇi dvirasāni tu // (15.2) Par.?
pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet / (16.1) Par.?
madhurasya tathāmlasya lavaṇasya kaṭos tathā // (16.2) Par.?
trirasāni yathāsaṃkhyaṃ dravyāṇyuktāni viṃśatiḥ / (17.1) Par.?
vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca // (17.2) Par.?
svādvamlau sahitau yogaṃ lavaṇādyaiḥ pṛthaggatau / (18.1) Par.?
yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasasaṃkhyayā // (18.2) Par.?
sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak / (19.1) Par.?
yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā // (19.2) Par.?
kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak / (20.1) Par.?
yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā // (20.2) Par.?
yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau / (21.1) Par.?
ṣaṭ tu pañcarasānyāhurekaikasyāpavarjanāt // (21.2) Par.?
ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu / (22.1) Par.?
iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṃkhyayā // (22.2) Par.?
triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt / (23.1) Par.?
rasāstaratamābhyāṃ tāṃ saṃkhyām atipatanti hi // (23.2) Par.?
saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā / (24.1) Par.?
rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ // (24.2) Par.?
kvacideko rasaḥ kalpyaḥ saṃyuktāś ca rasāḥ kvacit / (25.1) Par.?
doṣauṣadhādīn saṃcintya bhiṣajā siddhimicchatā // (25.2) Par.?
dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ / (26.1) Par.?
rasān ekaikaśo vāpi kalpayanti gadān prati // (26.2) Par.?
yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit / (27.1) Par.?
na sa muhyed vikārāṇāṃ hetuliṅgopaśāntiṣu // (27.2) Par.?
vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate / (28.1) Par.?
viparyayeṇānuraso raso nāsti hi saptamaḥ // (28.2) Par.?
parāparatve yuktiśca saṃkhyā saṃyoga eva ca / (29.1) Par.?
vibhāgaśca pṛthaktvaṃ ca parimāṇamathāpi ca // (29.2) Par.?
saṃskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ / (30.1) Par.?
siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe // (30.2) Par.?
deśakālavayomānapākavīryarasādiṣu / (31.1) Par.?
parāparatve yuktiśca yojanā yā tu yujyate // (31.2) Par.?
saṃkhyā syādgaṇitaṃ yogaḥ saha saṃyoga ucyate / (32.1) Par.?
dravyāṇāṃ dvaṃdvasarvaikakarmajo 'nitya eva ca // (32.2) Par.?
vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ / (33.1) Par.?
pṛthaktvaṃ syādasaṃyogo vailakṣaṇyamanekatā // (33.2) Par.?
parimāṇaṃ punarmānaṃ saṃskāraḥ karaṇaṃ matam / (34.1) Par.?
bhāvābhyasanamabhyāsaḥ śīlanaṃ satatakriyā // (34.2) Par.?
iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ / (35.1) Par.?
cikitsā yair aviditair na yathāvat pravartate // (35.2) Par.?
guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak / (36.1) Par.?
vidyād dravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ // (36.2) Par.?
ataśca prakṛtaṃ buddhvā deśakālāntarāṇi ca / (37.1) Par.?
tantrakartur abhiprāyānupāyāṃś cārthamādiśet // (37.2) Par.?
ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram / (38.1) Par.?
ṣaṭ pañcabhūtaprabhavāḥ saṃkhyātāśca yathā rasāḥ // (38.2) Par.?
saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ // (39) Par.?
teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti / (40.1) Par.?
evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ // (40.2) Par.?
tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ // (41) Par.?
teṣāṃ ṣaṇṇāṃ rasānāmekaikasya yathādravyaṃ guṇakarmāṇyanuvyākhyāsyāmaḥ // (42) Par.?
tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca / (43.1) Par.?
sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca / (43.2) Par.?
sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca / (43.3) Par.?
sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca / (43.4) Par.?
sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca / (43.5) Par.?
sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca / (43.6) Par.?
sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati // (43.7) Par.?
ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti // (44) Par.?
śītaṃ vīryeṇa yad dravyaṃ madhuraṃ rasapākayoḥ / (45.1) Par.?
tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ // (45.2) Par.?
teṣāṃ rasopadeśena nirdeśyo guṇasaṃgrahaḥ / (46.1) Par.?
vīryato'viparītānāṃ pākataścopadekṣyate // (46.2) Par.?
yathā payo yathā sarpir yathā vā cavyacitrakau / (47.1) Par.?
evamādīni cānyāni nirdiśedrasato bhiṣak // (47.2) Par.?
madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca / (48.1) Par.?
yathā mahatpañcamūlaṃ yathābjānūpam āmiṣam // (48.2) Par.?
lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā / (49.1) Par.?
arkāguruguḍūcīnāṃ tiktānāmuṣṇamucyate // (49.2) Par.?
kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca / (50.1) Par.?
yathā kapitthaṃ saṃgrāhi bhedi cāmalakaṃ tathā // (50.2) Par.?
pippalī nāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate / (51.1) Par.?
kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyām ato'nyathā // (51.2) Par.?
tasmādrasopadeśena na sarvaṃ dravyam ādiśet / (52.1) Par.?
dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram // (52.2) Par.?
raukṣyātkaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ / (53.1) Par.?
tikto'varastathoṣṇānām uṣṇatvāllavaṇaḥ paraḥ // (53.2) Par.?
madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ / (54.1) Par.?
madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate // (54.2) Par.?
madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ / (55.1) Par.?
svādurgurutvādadhikaḥ kaṣāyāllavaṇo'varaḥ // (55.2) Par.?
amlātkaṭus tatastikto laghutvād uttamottamaḥ / (56.1) Par.?
kecil laghūnām avaramicchanti lavaṇaṃ rasam // (56.2) Par.?
gaurave lāghave caiva so 'varas tūbhayorapi / (57.1) Par.?
paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate // (57.2) Par.?
kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ / (58.1) Par.?
amlo'mlaṃ pacyate svādurmadhuraṃ lavaṇastathā // (58.2) Par.?
madhuro lavaṇāmlau ca snigdhabhāvāt trayo rasāḥ / (59.1) Par.?
vātamūtrapurīṣāṇāṃ prāyo mokṣe sukhā matāḥ // (59.2) Par.?
kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ / (60.1) Par.?
duḥkhāya mokṣe dṛśyante vātaviṇmūtraretasām // (60.2) Par.?
śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ / (61.1) Par.?
madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ // (61.2) Par.?
pittakṛt sṛṣṭaviṇmūtraḥ pāko'mlaḥ śukranāśanaḥ / (62.1) Par.?
teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā // (62.2) Par.?
vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati / (63.1) Par.?
dravyāṇāṃ guṇavaiśeṣyāttatra tatropalakṣayet // (63.2) Par.?
mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam / (64.1) Par.?
vīryamaṣṭavidhaṃ kecit keciddvividhamāsthitāḥ // (64.2) Par.?
śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā / (65.1) Par.?
nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā // (65.2) Par.?
raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā / (66.1) Par.?
vīryaṃ yāvad adhīvāsān nipātāccopalabhyate // (66.2) Par.?
rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate / (67.1) Par.?
viśeṣaḥ karmaṇāṃ caiva prabhāvastasya sa smṛtaḥ // (67.2) Par.?
kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaścitrako mataḥ / (68.1) Par.?
tadvaddantī prabhāvāttu virecayati mānavam // (68.2) Par.?
viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam / (69.1) Par.?
ūrdhvānulomikaṃ yacca tatprabhāvaprabhāvitam // (69.2) Par.?
maṇīnāṃ dhāraṇīyānāṃ karma yadvividhātmakam / (70.1) Par.?
tat prabhāvakṛtaṃ teṣāṃ prabhāvo'cintya ucyate // (70.2) Par.?
samyagvipākavīryāṇi prabhāvaścāpyudāhṛtaḥ / (71.1) Par.?
kiṃcidrasena kurute karma vīryeṇa cāparam // (71.2) Par.?
dravyaṃ guṇena pākena prabhāveṇa ca kiṃcana / (72.1) Par.?
rasaṃ vipākastau vīryaṃ prabhāvastānapohati // (72.2) Par.?
balasāmye rasādīnāmiti naisargikaṃ balam / (73.1) Par.?
ṣaṇṇāṃ rasānāṃ vijñānamupadekṣyāmyataḥ param // (73.2) Par.?
snehanaprīṇanāhlādamārdavair upalabhyate / (74.1) Par.?
mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca // (74.2) Par.?
dantaharṣān mukhāsrāvāt svedanānmukhabodhanāt / (75.1) Par.?
vidāhāccāsyakaṇṭhasya prāśyaivāmlaṃ rasaṃ vadet // (75.2) Par.?
pralīyan kledaviṣyandamārdavaṃ kurute mukhe / (76.1) Par.?
yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca // (76.2) Par.?
saṃvejayedyo rasānāṃ nipāte tudatīva ca / (77.1) Par.?
vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ // (77.2) Par.?
pratihanti nipāte yo rasanaṃ svadate na ca / (78.1) Par.?
sa tikto mukhavaiśadyaśoṣaprahlādakārakaḥ // (78.2) Par.?
vaiśadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ / (79.1) Par.?
badhnātīva ca yaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi // (79.2) Par.?
evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti // (80) Par.?
tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi // (81) Par.?
tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca // (82) Par.?
tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi // (83) Par.?
neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca / (84.1) Par.?
grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti / (84.2) Par.?
na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti / (84.3) Par.?
na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt / (84.4) Par.?
na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti / (84.5) Par.?
tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt / (84.6) Par.?
tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham / (84.7) Par.?
tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣpāvāḥ payasā saha viruddhāḥ / (84.8) Par.?
padmottarikāśākaṃ śārkaro maireyo madhu ca sahopayuktaṃ viruddhaṃ vātaṃ cātikopayati / (84.9) Par.?
hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ pittaṃ cātikopayati / (84.10) Par.?
pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati / (84.11) Par.?
upodikā tilakalkasiddhā heturatīsārasya / (84.12) Par.?
balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati / (84.13) Par.?
mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati / (84.14) Par.?
hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya / (84.15) Par.?
matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya / (84.16) Par.?
madhu coṣṇam uṣṇārtasya ca madhu maraṇāya / (84.17) Par.?
madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni / (84.18) Par.?
ityetadyathāpraśnam abhinirdiṣṭaṃ bhavatīti // (84.19) Par.?
yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ / (85.1) Par.?
āhārajātaṃ tat sarvamahitāyopapadyate // (85.2) Par.?
yaccāpi deśakālāgnimātrāsātmyānilādibhiḥ / (86.1) Par.?
saṃskārato vīryataśca koṣṭhāvasthākramairapi // (86.2) Par.?
parihāropacārābhyāṃ pākāt saṃyogato'pi ca / (87.1) Par.?
viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat // (87.2) Par.?
viruddhaṃ deśatastāvad rūkṣatīkṣṇādi dhanvani / (88.1) Par.?
ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate // (88.2) Par.?
kālato'pi viruddhaṃ yacchītarūkṣādisevanam / (89.1) Par.?
śīte kāle tathoṣṇe ca kaṭukoṣṇādisevanam // (89.2) Par.?
viruddhamanale tadvadannapānaṃ caturvidhe / (90.1) Par.?
madhusarpiḥ samadhṛtaṃ mātrayā tadvirudhyate // (90.2) Par.?
kaṭukoṣṇādisātmyasya svāduśītādisevanam / (91.1) Par.?
yattatsātmyaviruddhaṃ tu viruddhaṃ tv anilādibhiḥ // (91.2) Par.?
yā samānaguṇābhyāsaviruddhānnauṣadhakriyā / (92.1) Par.?
saṃskārato viruddhaṃ tadyadbhojyaṃ viṣavadbhavet // (92.2) Par.?
eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi / (93.1) Par.?
viruddhaṃ vīryato jñeyaṃ vīryataḥ śītalātmakam // (93.2) Par.?
tatsaṃyojyoṣṇavīryeṇa dravyeṇa saha sevyate / (94.1) Par.?
krūrakoṣṭhasya cātyalpaṃ mandavīryam abhedanam // (94.2) Par.?
mṛdukoṣṭhasya guru ca bhedanīyaṃ tathā bahu / (95.1) Par.?
etatkoṣṭhaviruddhaṃ tu viruddhaṃ syādavasthayā // (95.2) Par.?
śramavyavāyavyāyāmasaktasyānilakopanam / (96.1) Par.?
nidrālasasyālasasya bhojanaṃ śleṣmakopanam // (96.2) Par.?
yac cānutsṛjya viṇmūtraṃ bhuṅkte yaś cābubhukṣitaḥ / (97.1) Par.?
tacca kramaviruddhaṃ syādyac cātikṣudvaśānugaḥ // (97.2) Par.?
parihāraviruddhaṃ tu varāhādīnniṣevya yat / (98.1) Par.?
sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate // (98.2) Par.?
viruddhaṃ pākataścāpi duṣṭadurdārusādhitam / (99.1) Par.?
apakvataṇḍulātyarthapakvadagdhaṃ ca yadbhavet / (99.2) Par.?
saṃyogato viruddhaṃ tadyathāmlaṃ payasā saha // (99.3) Par.?
amanorucitaṃ yacca hṛdviruddhaṃ taducyate / (100.1) Par.?
sampadviruddhaṃ tadvidyād asaṃjātarasaṃ tu yat // (100.2) Par.?
atikrāntarasaṃ vāpi vipannarasameva vā / (101.1) Par.?
jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat / (101.2) Par.?
tadevaṃvidhamannaṃ syādviruddhamupayojitam // (101.3) Par.?
ṣāṇḍhyāndhyavīsarpadakodarāṇāṃ visphoṭakonmādabhagaṃdarāṇām / (102.1) Par.?
mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva // (102.2) Par.?
kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām / (103.1) Par.?
saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum // (103.2) Par.?
eṣāṃ khalvapareṣāṃ ca vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti / (104.1) Par.?
tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti // (104.2) Par.?
viruddhāśanajān rogān pratihanti vivecanam / (105.1) Par.?
vamanaṃ śamanaṃ caiva pūrvaṃ vā hitasevanam // (105.2) Par.?
sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca / (106.1) Par.?
snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet // (106.2) Par.?
matir āsīnmaharṣīṇāṃ yā yā rasaviniścaye / (107.1) Par.?
dravyāṇi guṇakarmabhyāṃ dravyasaṃkhyā rasāśrayā // (107.2) Par.?
kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam / (108.1) Par.?
parādīnāṃ guṇānāṃ ca lakṣaṇāni pṛthakpṛthak // (108.2) Par.?
pañcātmakānāṃ ṣaṭtvaṃ ca rasānāṃ yena hetunā / (109.1) Par.?
ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ // (109.2) Par.?
ṣaṇṇāṃ rasānāṃ ṣaṭtve ca savibhaktā vibhaktayaḥ / (110.1) Par.?
uddeśaścāpavādaśca dravyāṇāṃ guṇakarmaṇi // (110.2) Par.?
pravarāvaramadhyatvaṃ rasānāṃ gauravādiṣu / (111.1) Par.?
pākaprabhāvayorliṅgaṃ vīryasaṃkhyāviniścayaḥ // (111.2) Par.?
ṣaṇṇāmāsvādyamānānāṃ rasānāṃ yatsvalakṣaṇam / (112.1) Par.?
yadyadvirudhyate yasmādyena yatkāri caiva yat // (112.2) Par.?
vairodhikanimittānāṃ vyādhīnāmauṣadhaṃ ca yat / (113.1) Par.?
ātreyabhadrakāpyīye tat sarvamavadanmuniḥ // (113.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo'dhyāyaḥ // (114) Par.?
Duration=0.66597104072571 secs.