Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9949
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma / (1.1) Par.?
tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade // (1.2) Par.?
śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu / (2.1) Par.?
agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu // (2.2) Par.?
hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne / (3.1) Par.?
śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ // (3.2) Par.?
yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti / (4.1) Par.?
yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave // (4.2) Par.?
ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam / (5.1) Par.?
saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ // (5.2) Par.?
Duration=0.018549919128418 secs.