Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat / (1.1) Par.?
dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ // (1.2) Par.?
avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat / (2.1) Par.?
dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ // (2.2) Par.?
te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam / (3.1) Par.?
dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete // (3.2) Par.?
Duration=0.014189004898071 secs.