Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9907
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā / (1.1) Par.?
aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ // (1.2) Par.?
saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit / (2.1) Par.?
sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ // (2.2) Par.?
praṇamya vācaṃ niḥśeṣapadārthoddyotadīpikām / (3.1) Par.?
bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham // (3.2) Par.?
ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param / (4.1) Par.?
tato lāvānako nāma tṛtīyo lambako bhavet // (4.2) Par.?
naravāhanadattasya jananaṃ ca tataḥ param / (5.1) Par.?
syāccaturdārikākhyaśca tato madanamañcukā // (5.2) Par.?
tato ratnaprabhā nāma lambakaḥ saptamo bhavet / (6.1) Par.?
sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ // (6.2) Par.?
alaṃkaravatī cātha tataḥ śaktiyaśā bhavet / (7.1) Par.?
velālambakasaṃjñaśca bhavedekādaśastataḥ // (7.2) Par.?
śaśāṅkavatyapi tathā tataḥ syānmadirāvatī / (8.1) Par.?
mahābhiṣekānugatastataḥ syātpañcalambakaḥ // (8.2) Par.?
tataḥ suratamañjaryapyatha padmavatī bhavet / (9.1) Par.?
tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet // (9.2) Par.?
yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ / (10.1) Par.?
granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate // (10.2) Par.?
aucityānvayarakṣā ca yathāśakti vidhīyate / (11.1) Par.?
kathārasāvighātena kāvyāṃśasya ca yojanā // (11.2) Par.?
vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ / (12.1) Par.?
kiṃtu nānākathājālasmṛtisaukaryasiddhaye // (12.2) Par.?
asti kiṃnaragandharvavidyādharaniṣevitaḥ / (13.1) Par.?
cakravartī girīndrāṇāṃ himavāniti viśrutaḥ // (13.2) Par.?
māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām / (14.1) Par.?
yadbhavānī sutābhāvaṃ trijagajjananī gatā // (14.2) Par.?
uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ / (15.1) Par.?
yojanānāṃ sahasrāṇi bahūnyākramya tiṣṭhati // (15.2) Par.?
mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ / (16.1) Par.?
ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ // (16.2) Par.?
carācaragurus tatra nivasatyambikāsakhaḥ / (17.1) Par.?
gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ // (17.2) Par.?
piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ / (18.1) Par.?
saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī // (18.2) Par.?
yenāndhakāsurapaterekasyārpayatā hṛdi / (19.1) Par.?
śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam // (19.2) Par.?
cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ / (20.1) Par.?
prasādaprāptacandrārdhā iva bhānti surāsurāḥ // (20.2) Par.?
taṃ kadācitsamutpannavisrambhā rahasi priyā / (21.1) Par.?
stutibhistoṣayāmāsa bhavānīpatimīśvaram // (21.2) Par.?
tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ / (22.1) Par.?
kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ // (22.2) Par.?
tataḥ provāca girijā prasanno 'si yadi prabho / (23.1) Par.?
ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām // (23.2) Par.?
bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye / (24.1) Par.?
bhavatī yan na jānīyād iti śarvo 'py uvāca tām // (24.2) Par.?
tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ / (25.1) Par.?
priyapraṇayahevāki yato mānavatīmanaḥ // (25.2) Par.?
tatastaccāṭubuddhyaiva tatprabhāvanibandhanām / (26.1) Par.?
tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat // (26.2) Par.?
asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā / (27.1) Par.?
mahīṃ bhramantau himavatpādamūlamavāpatuḥ // (27.2) Par.?
tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ / (28.1) Par.?
tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ // (28.2) Par.?
alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau / (29.1) Par.?
āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti // (29.2) Par.?
tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti / (30.1) Par.?
apūjyastena jāto 'sāvatyāroheṇa ninditaḥ // (30.2) Par.?
tato nārāyaṇo devaḥ sa varaṃ mām ayācata / (31.1) Par.?
bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti // (31.2) Par.?
ataḥ śarīrabhūto 'sau mama jātastvadātmanā / (32.1) Par.?
yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama // (32.2) Par.?
kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare / (33.1) Par.?
kathaṃ te pūrvajāyāhamiti vakti sma pārvatī // (33.2) Par.?
pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ / (34.1) Par.?
devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ // (34.2) Par.?
sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ / (35.1) Par.?
yajñe kadācidāhūtāstena jāmātaro 'khilāḥ // (35.2) Par.?
varjitas tv aham evaikas tato 'pṛcchyata sa tvayā / (36.1) Par.?
kiṃ na bhartā mamāhūtastvayā tātocyatāmiti // (36.2) Par.?
kapālamālī bhartā te kathamāhūyatāṃ makhe / (37.1) Par.?
ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām // (37.2) Par.?
pāpo 'yam asmājjātena kiṃ dehena mamāmunā / (38.1) Par.?
iti kopātparityaktaṃ śarīraṃ tatpriye tvayā // (38.2) Par.?
sa ca dakṣamakhastena manyunā nāśito mayā / (39.1) Par.?
tato jātā himādrestvamabdheścandrakalā yathā // (39.2) Par.?
atha smara tuṣārādriṃ tapo'rthamahamāgataḥ / (40.1) Par.?
pitā tvāṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ // (40.2) Par.?
tārakāntakamatputraprāptaye prahitaḥ suraiḥ / (41.1) Par.?
labdhāvakāśo 'vidhyanmāṃ tatra dagdho manobhavaḥ // (41.2) Par.?
tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā / (42.1) Par.?
tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye // (42.2) Par.?
itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava / (43.1) Par.?
ityuktvā virate śaṃbhau devī kopākulābravīt // (43.2) Par.?
dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san / (44.1) Par.?
gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama // (44.2) Par.?
tacchrutvā pratipede 'sya vihitānunayo haraḥ / (45.1) Par.?
kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā // (45.2) Par.?
neha kaiścit praveṣṭavyam ity uktena tayā svayam / (46.1) Par.?
niruddhe nandinā dvāre haro vaktuṃ pracakrame // (46.2) Par.?
ekāntasukhino devā manuṣyā nityaduḥkhitāḥ / (47.1) Par.?
divyamānuṣaceṣṭā tu parabhāge na hāriṇī // (47.2) Par.?
vidyādharāṇāṃ caritam atas te varṇayāmy aham / (48.1) Par.?
iti devyā haro yāvad vakti tāvad upāgamat // (48.2) Par.?
prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ / (49.1) Par.?
nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā // (49.2) Par.?
niṣkāraṇaṃ niṣedho 'dya mamāpīti kutūhalāt / (50.1) Par.?
alakṣito yogavaśātpraviveśa sa tatkṣaṇāt // (50.2) Par.?
praviṣṭaḥ śrutavānsarvaṃ varṇyamānaṃ pinākinā / (51.1) Par.?
vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam // (51.2) Par.?
śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat / (52.1) Par.?
ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum // (52.2) Par.?
sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ / (53.1) Par.?
jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ // (53.2) Par.?
tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā / (54.1) Par.?
jānāti hi jayāpyetaditi ceśvaramabhyadhāt // (54.2) Par.?
praṇidhānādatha jñātvā jagādaivamumāpatiḥ / (55.1) Par.?
yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot // (55.2) Par.?
jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye / (56.1) Par.?
śrutvetyānāyayaddevī puṣpadantamatikrudhā // (56.2) Par.?
martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā / (57.1) Par.?
mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam // (57.2) Par.?
nipatya pādayostābhyāṃ jayayā saha bodhitā / (58.1) Par.?
śāpāntaṃ prati śarvāṇī śanairvacanamabravīt // (58.2) Par.?
vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām / (59.1) Par.?
supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ // (59.2) Par.?
taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām / (60.1) Par.?
puṣpadanta pravaktāsi tadā śāpādvimokṣyase // (60.2) Par.?
kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān / (61.1) Par.?
kāṇabhūtau tadā mukte kathāṃ prakhyāpya mokṣyate // (61.2) Par.?
ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt / (62.1) Par.?
vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ // (62.2) Par.?
atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā / (63.1) Par.?
deva mayā tau śaptau pramathavarau kutra bhuvi jātau // (63.2) Par.?
avadacca candramauliḥ kauśāmbītyasti yā mahānagarī / (64.1) Par.?
tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ // (64.2) Par.?
anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ / (65.1) Par.?
jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ // (65.2) Par.?
evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām / (66.1) Par.?
kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa // (66.2) Par.?
Duration=0.23197197914124 secs.