Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9916
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evamuktvā vararuciḥ śṛṇvatyekāgramānase / (1.1) Par.?
kāṇabhūtau vane tatra punarevedamabravīt // (1.2) Par.?
kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi / (2.1) Par.?
iti varṣa upādhyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ // (2.2) Par.?
idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam / (3.1) Par.?
sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām // (3.2) Par.?
tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām / (4.1) Par.?
tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam // (4.2) Par.?
yatra kāñcanapātena jāhnavī devadantinā / (5.1) Par.?
uśīnaragiriprasthādbhittvā samavatāritā // (5.2) Par.?
dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha / (6.1) Par.?
tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ // (6.2) Par.?
kālena svargate tasminsabhārye te ca tatsutāḥ / (7.1) Par.?
sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā // (7.2) Par.?
tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ / (8.1) Par.?
yayuḥ svāmikumārasya darśane dakṣiṇāpatham // (8.2) Par.?
tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe / (9.1) Par.?
gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe // (9.2) Par.?
sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca / (10.1) Par.?
tapase 'nanyasaṃtāno gaṅgāṃ yāti sma bhojikaḥ // (10.2) Par.?
atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani / (11.1) Par.?
avagrahakṛtastīvro durbhikṣaḥ samajāyata // (11.2) Par.?
tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ / (12.1) Par.?
spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ // (12.2) Par.?
tatastu madhyamā tāsāṃ sagarbhābhūttataśca tāḥ / (13.1) Par.?
bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ // (13.2) Par.?
tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ / (14.1) Par.?
āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ // (14.2) Par.?
kālena madhyamā cātra tāsāṃ putramasūta sā / (15.1) Par.?
anyonyātiśayāttasminsnehaścāsāmavardhata // (15.2) Par.?
kadācidvyomamārgeṇa viharantaṃ maheśvaram / (16.1) Par.?
aṅkasthā skandajananī taṃ dṛṣṭvā sadayāvadat // (16.2) Par.?
deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ / (17.1) Par.?
baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti // (17.2) Par.?
tattathā kuru yenāyametā bālo 'pi jīvayet / (18.1) Par.?
ityuktaḥ priyayā devo varadaḥ sa jagāda tām // (18.2) Par.?
anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ / (19.1) Par.?
ārādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi // (19.2) Par.?
etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ / (20.1) Par.?
mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati // (20.2) Par.?
ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ / (21.1) Par.?
nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ // (21.2) Par.?
asya suptaprabuddhasya śīrṣānte ca dine dine / (22.1) Par.?
suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati // (22.2) Par.?
tataḥ suptotthite tasmin bāle tāḥ prāpya kāñcanam / (23.1) Par.?
yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ // (23.2) Par.?
atha tena suvarṇena vṛddhakoṣo 'cireṇa saḥ / (24.1) Par.?
babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ // (24.2) Par.?
kadācidyajñadatto 'tha rahaḥ putrakamabravīt / (25.1) Par.?
rājandurbhikṣadoṣeṇa kvāpi te pitaro gatāḥ // (25.2) Par.?
tatsadā dehi viprebhyo yenāyānti niśamya te / (26.1) Par.?
brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu // (26.2) Par.?
vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ / (27.1) Par.?
so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi // (27.2) Par.?
visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam / (28.1) Par.?
vidyutpuñjam ivākāṇḍasitābhrapariveṣṭitam // (28.2) Par.?
punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ / (29.1) Par.?
yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit // (29.2) Par.?
mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ / (30.1) Par.?
sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau // (30.2) Par.?
tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ / (31.1) Par.?
viśvastau cāpi papraccha haime vapuṣi kāraṇam // (31.2) Par.?
vyaktavācau tatastau ca haṃsau rājānamūcatuḥ / (32.1) Par.?
purā janmāntare kākāvāvāṃ jātau mahīpate // (32.2) Par.?
balyarthaṃ yudhyamānau ca puṇye śūnye śivālaye / (33.1) Par.?
vinipatya vipannau svastatsthānadroṇikāntare // (33.2) Par.?
jātau jātismarāvāvāṃ haṃsau hemamayau tataḥ / (34.1) Par.?
tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ // (34.2) Par.?
ato 'nanyādṛśādeva pitṝn dānād avāpsyasi / (35.1) Par.?
ityukto yajñadattena putrakastattathākarot // (35.2) Par.?
śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ / (36.1) Par.?
parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire // (36.2) Par.?
āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi / (37.1) Par.?
avivekāndhabuddhīnāṃ svānubhāvo durātmanām // (37.2) Par.?
kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ / (38.1) Par.?
ninyustaddarśanavyājāddvijā vindhyanivāsinīm // (38.2) Par.?
vadhakān sthāpayitvā ca devīgarbhagṛhāntare / (39.1) Par.?
tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram // (39.2) Par.?
tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān / (40.1) Par.?
puruṣān putrako 'pṛcchat kasmān nihatha mām iti // (40.2) Par.?
pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan / (41.1) Par.?
tatas tān mohitān devyā buddhimān putrako 'vadat // (41.2) Par.?
dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam / (42.1) Par.?
māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ // (42.2) Par.?
evamastviti tattasmādgṛhītvā vadhakā gatāḥ / (43.1) Par.?
hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā // (43.2) Par.?
tataḥ pratinivṛttāste hatā rājyārthino dvijāḥ / (44.1) Par.?
mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ // (44.2) Par.?
atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ / (45.1) Par.?
viveśa vindhyakāntāraṃ viraktaḥ sveṣu bandhuṣu // (45.2) Par.?
bhraman dadarśa tatrāsau bāhuyuddhaikatatparau / (46.1) Par.?
puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti // (46.2) Par.?
mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam / (47.1) Par.?
idaṃ bhājanameṣā ca yaṣṭirete ca pāduke // (47.2) Par.?
etannimittaṃ yuddhaṃ nau yo balī sa hared iti / (48.1) Par.?
etat tadvacanaṃ śrutvā hasan provāca putrakaḥ // (48.2) Par.?
kiyadetaddhanaṃ puṃsastatastau samavocatām / (49.1) Par.?
pāduke paridhāyaite khecaratvamavāpyate // (49.2) Par.?
yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat / (50.1) Par.?
bhājane yo ya āhāraścintyate sa sa tiṣṭhati // (50.2) Par.?
tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ / (51.1) Par.?
dhāvan balādhiko yaḥ syāt sa evaitaddhared iti // (51.2) Par.?
evamastviti tau mūḍhau dhāvitau so 'pi pāduke / (52.1) Par.?
adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane // (52.2) Par.?
atha dūraṃ kṣaṇādgatvā dadarśa nagarīṃ śubhām / (53.1) Par.?
ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ // (53.2) Par.?
vañcanapravaṇā veśyā dvijā matpitaro yathā / (54.1) Par.?
vaṇijo dhanalubdhāśca kasya gehe vasāmyaham // (54.2) Par.?
iti saṃcintayan prāpa sa rājā vijanaṃ gṛham / (55.1) Par.?
jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata // (55.2) Par.?
pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā / (56.1) Par.?
uvāsālakṣitastatra putrakaḥ śīrṇasadmani // (56.2) Par.?
kadācitsātha saṃprītā vṛddhā putrakamabravīt / (57.1) Par.?
cintā me putra yadbhāryā nānurūpā tava kvacit // (57.2) Par.?
iha rājñastu tanayā pāṭalītyasti kanyakā / (58.1) Par.?
uparyantaḥpure sā ca ratnamityabhirakṣyate // (58.2) Par.?
etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ / (59.1) Par.?
viveśa tenaiva pathā labdharandhro hṛdi smaraḥ // (59.2) Par.?
draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ / (60.1) Par.?
niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ // (60.2) Par.?
praviśya so 'driśṛṅgāgratuṅgavātāyanena tām / (61.1) Par.?
antaḥpure dadarśātha suptāṃ rahasi pāṭalīm // (61.2) Par.?
sevyamānāmavirataṃ candrakāntyāṅgalagnayā / (62.1) Par.?
jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ // (62.2) Par.?
kathaṃ prabodhayāmyetāmiti yāvadacintayat / (63.1) Par.?
ityakasmādbahis tāvad yāmikaḥ puruṣo jagau // (63.2) Par.?
āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām / (64.1) Par.?
yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam // (64.2) Par.?
śrutvaivaitad upodghātam aṅgairutkampaviklavaiḥ / (65.1) Par.?
āliliṅga sa tāṃ kāntāṃ prābudhyata tataśca sā // (65.2) Par.?
paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi / (66.1) Par.?
abhūdanyonyasaṃmardo racayantyāṃ gatāgatam // (66.2) Par.?
athālāpe kṛte vṛtte gāndharvodvāhakarmaṇi / (67.1) Par.?
avardhata tayoḥ prītirdaṃpatyorna tu yāminī // (67.2) Par.?
āmantryātha vadhūmutkāṃ tadgatenaiva cetasā / (68.1) Par.?
āyayau paścime bhāge tadvṛddhāveśma putrakaḥ // (68.2) Par.?
itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam / (69.1) Par.?
saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā // (69.2) Par.?
taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān / (70.1) Par.?
gūḍhamantaḥpure tatra niśi nārīmavekṣitum // (70.2) Par.?
tayā ca tasya prāptasya tatrābhijñānasiddhaye / (71.1) Par.?
putrakasya prasuptasya nyastaṃ vāsasyalaktakam // (71.2) Par.?
prātastayā ca vijñapto rājā cārānvyasarjayat / (72.1) Par.?
so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani // (72.2) Par.?
ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam / (73.1) Par.?
pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat // (73.2) Par.?
viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt / (74.1) Par.?
ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ // (74.2) Par.?
atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām / (75.1) Par.?
pātraprabhāvajātair āhārair nandayāmāsa // (75.2) Par.?
ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ / (76.1) Par.?
yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam // (76.2) Par.?
tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte / (77.1) Par.?
namayitvā taṃ śvaśuraṃ śaśāsa pṛthvīṃ samudrāntām // (77.2) Par.?
tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva / (78.1) Par.?
nāmnā pāṭaliputraṃ kṣetraṃ lakṣmīsarasvatyoḥ // (78.2) Par.?
iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām / (79.1) Par.?
cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ // (79.2) Par.?
Duration=0.4640839099884 secs.