Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9920
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye / (1.1) Par.?
punarvararucistasmai prakṛtārthamavarṇayat // (1.2) Par.?
evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt / (2.1) Par.?
prāpto 'haṃ sarvavidyānāṃ pāramutkrāntaśaiśavaḥ // (2.2) Par.?
indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam / (3.1) Par.?
kanyāmekāmapaśyāma kāmasyāstram asāyakam // (3.2) Par.?
indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti / (4.1) Par.?
upavarṣasutā seyamupakośeti so 'bravīt // (4.2) Par.?
sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā / (5.1) Par.?
karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam // (5.2) Par.?
pūrṇacandramukhī nīlanīrajottamalocanā / (6.1) Par.?
mṛṇālanālalalitabhujā pīnastanojjvalā // (6.2) Par.?
kambukaṇṭhī pravālābharadanacchadaśobhinī / (7.1) Par.?
smarabhūpatisaundaryamandirevendirāparā // (7.2) Par.?
tataḥ kāmaśarāpātanirbhinne hṛdaye na me / (8.1) Par.?
niśi tasyāmabhūnnidrā tadbimboṣṭhapipāsayā // (8.2) Par.?
kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye / (9.1) Par.?
śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata // (9.2) Par.?
pūrvabhāryopakośā te guṇajñā nāparaṃ patim / (10.1) Par.?
kaṃcidicchatyataścintā putra kāryātra na tvayā // (10.2) Par.?
ahaṃ sadā śarīrāntarvāsinī te sarasvatī / (11.1) Par.?
tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat // (11.2) Par.?
tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ / (12.1) Par.?
dayitāmandirāsannabālacūtataroradhaḥ // (12.2) Par.?
athāgatya samākhyātaṃ tatsakhyā mannibandhanam / (13.1) Par.?
udgāḍhamupakośāyā navānaṅgavijṛmbhitam // (13.2) Par.?
tato 'haṃ dviguṇībhūtatāpastāmevamabravam / (14.1) Par.?
adattāṃ gurubhiḥ svecchamupakośāṃ kathaṃ bhaje // (14.2) Par.?
varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava / (15.1) Par.?
gurubhiryadi budhyeta tatkadācicchivaṃ bhavet // (15.2) Par.?
tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya / (16.1) Par.?
tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat // (16.2) Par.?
tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam / (17.1) Par.?
tena bhrātuśca varṣasya tena taccābhinanditam // (17.2) Par.?
vivāhe niścite gatvā vyāḍirānayati sma tām / (18.1) Par.?
varṣācāryanideśena kauśāmbyā jananīṃ mama // (18.2) Par.?
athopakośā vidhivatpitrā me pratipāditā / (19.1) Par.?
tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham // (19.2) Par.?
atha kālena varṣasya śiṣyavargo mahānabhūt / (20.1) Par.?
tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat // (20.2) Par.?
sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā / (21.1) Par.?
agacchattapase khinno vidyākāmo himālayam // (21.2) Par.?
tatra tīvreṇa tapasā toṣitādinduśekharāt / (22.1) Par.?
sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam // (22.2) Par.?
tataścāgatya māmeva vādāyāhvayate sma saḥ / (23.1) Par.?
pravṛtte cāvayorvāde prayātāḥ sapta vāsarāḥ // (23.2) Par.?
aṣṭame 'hni mayā tasmiñjite tatsamanantaram / (24.1) Par.?
nabhaḥsthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ // (24.2) Par.?
tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi / (25.1) Par.?
jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ // (25.2) Par.?
atha saṃjātanirvedaḥ svagṛhasthitaye dhanam / (26.1) Par.?
haste hiraṇyaguptasya vidhāya vaṇijo nijam // (26.2) Par.?
uktvā taccopakośāyai gatavānasmi śaṃkaram / (27.1) Par.?
tapobhirārādhayituṃ nirāhāro himālayam // (27.2) Par.?
upakośā hi me śreyaḥ kāṅkṣantī nijamandire / (28.1) Par.?
atiṣṭhatpratyahaṃ snāntī gaṅgāyāṃ niyatavratā // (28.2) Par.?
ekadā sā madhau prāpte kṣāmā pāṇḍurmanoramā / (29.1) Par.?
pratipaccandralekheva janalocanahāriṇī // (29.2) Par.?
snātuṃ tripathagāṃ yāntī dṛṣṭā rājapurodhasā / (30.1) Par.?
daṇḍādhipatinā caiva kumārasacivena ca // (30.2) Par.?
tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām / (31.1) Par.?
sāpi tasmindine snāntī kathamapyakarocciram // (31.2) Par.?
āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt / (32.1) Par.?
agrahīdatha sāpyenamavocatpratibhāvatī // (32.2) Par.?
abhipretamidaṃ bhadra yathā tava yathā mama / (33.1) Par.?
kiṃtvahaṃ satkulotpannā pravāsasthitabhartṛkā // (33.2) Par.?
kathamevaṃ pravarteya paśyet ko'pi kadācana / (34.1) Par.?
tataśca dhruvamaśreyastvayā saha bhavenmama // (34.2) Par.?
tasmān madhūtsavākṣiptapauraloke gṛhaṃ mama / (35.1) Par.?
āgantavyaṃ dhruvaṃ rātreḥ prathame prahare tvayā // (35.2) Par.?
ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt / (36.1) Par.?
yāvatkiṃcidgatā tāvanniruddhā sā purodhasā // (36.2) Par.?
tasyāpi tatraiva dine tadvadeva tayā niśi / (37.1) Par.?
saṃketakaṃ dvitīyasmin prahare paryakalpyata // (37.2) Par.?
muktāṃ kathaṃcit tenāpi prayātāṃ kiṃcid antaram / (38.1) Par.?
daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām // (38.2) Par.?
atha tasyāpi divase tasminn eva tathaiva sā / (39.1) Par.?
saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt // (39.2) Par.?
daivāttenāpi nirmuktā sakampā gṛhamāgatā / (40.1) Par.?
kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt // (40.2) Par.?
varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ / (41.1) Par.?
na tu rūpāramallokalocanāpātapātratā // (41.2) Par.?
iti saṃcintayantī ca smarantī māṃ nināya sā / (42.1) Par.?
śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām // (42.2) Par.?
prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā / (43.1) Par.?
ceṭī hiraṇyaguptasya kiṃcinmārgayituṃ dhanam // (43.2) Par.?
āgatya so 'pi tāmevamekānte vaṇigabravīt / (44.1) Par.?
bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat // (44.2) Par.?
tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim / (45.1) Par.?
vaṇijaṃ pāpamālokya khedāmarṣakadarthitā // (45.2) Par.?
tasyāmevātra saṃketaṃ rātrau tasyāpi paścime / (46.1) Par.?
śeṣe pativratā yāme sākarodatha so 'gamat // (46.2) Par.?
tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam / (47.1) Par.?
kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam // (47.2) Par.?
talliptāścelakhaṇḍāśca catvāro vihitāstayā / (48.1) Par.?
mañjūṣā kāritā cābhūtsthūlā sabahirargalā // (48.2) Par.?
atha tasminmahāveṣo vasantotsavavāsare / (49.1) Par.?
āyayau prathame yāme kumārasacivo niśi // (49.2) Par.?
alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt / (50.1) Par.?
asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram // (50.2) Par.?
aṅgīkurvansa tanmūḍhaśceṭikābhiḥ praveśitaḥ / (51.1) Par.?
abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ // (51.2) Par.?
gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca / (52.1) Par.?
celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte // (52.2) Par.?
ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam / (53.1) Par.?
abhyaṅgabhaṅgyā pāpasya nyastaṃ ghanamapaśyataḥ // (53.2) Par.?
atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ / (54.1) Par.?
tāvaddvitīye prahare sa purodhā upāgamat // (54.2) Par.?
mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ / (55.1) Par.?
tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham // (55.2) Par.?
kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam / (56.1) Par.?
nicikṣipurathābadhnannargalena bahiśca tām // (56.2) Par.?
so 'pi snānamiṣān nītas tamasyantaḥ purohitaḥ / (57.1) Par.?
tathaiva hṛtavastrādistailakajjalamardanaiḥ // (57.2) Par.?
celakhaṇḍadharastāvacceṭikābhirvimohitaḥ / (58.1) Par.?
yāvattṛtīye prahare daṇḍādhipatirāgamat // (58.2) Par.?
tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt / (59.1) Par.?
ādyavatso 'pi nikṣipto mañjūṣāyāṃ purohitaḥ // (59.2) Par.?
tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ / (60.1) Par.?
daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ // (60.2) Par.?
anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ / (61.1) Par.?
yāvatsa paścime yāme vaṇiktatrāgato 'bhavat // (61.2) Par.?
taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha / (62.1) Par.?
mañjūṣāyāṃ sa ceṭībhirdattaṃ ca bahirargalam // (62.2) Par.?
te ca trayo 'ndhatāmisravāsābhyāsodyatā iva / (63.1) Par.?
mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan // (63.2) Par.?
dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā / (64.1) Par.?
upakośāvadaddehi tanme bhartrārpitaṃ dhanam // (64.2) Par.?
tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ / (65.1) Par.?
uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam // (65.2) Par.?
upakośāpi mañjūṣāṃ śrāvayantī tato 'bravīt / (66.1) Par.?
etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ // (66.2) Par.?
ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik / (67.1) Par.?
liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram // (67.2) Par.?
atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye / (68.1) Par.?
anicchan galahastena tābhir nirvāsitas tataḥ // (68.2) Par.?
atha cīraikavasano maṣīliptaḥ pade pade / (69.1) Par.?
bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham // (69.2) Par.?
tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm / (70.1) Par.?
nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ // (70.2) Par.?
upakośāpy atha prātaś ceṭikānugatā gatā / (71.1) Par.?
gurūṇām anivedyaiva rājño nandasya mandiram // (71.2) Par.?
vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam / (72.1) Par.?
jihīrṣatīti vijñaptas tatra rājā tayā svayam // (72.2) Par.?
tena tac ca parijñātuṃ tatraivānāyito vaṇik / (73.1) Par.?
maddhaste kiṃcid apy asyā deva nāstīty abhāṣata // (73.2) Par.?
upakośā tato 'vādītsanti me deva sākṣiṇaḥ / (74.1) Par.?
mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ // (74.2) Par.?
svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam / (75.1) Par.?
tāmānāyyeha mañjūṣāṃ pṛcchyantāṃ devatāstvayā // (75.2) Par.?
tacchrutvā vismayādrājā tadānayanamādiśat / (76.1) Par.?
tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ // (76.2) Par.?
athopakośā vakti sma satyaṃ vadata devatāḥ / (77.1) Par.?
yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham // (77.2) Par.?
no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi vā / (78.1) Par.?
tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire // (78.2) Par.?
satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam / (79.1) Par.?
tato niruttaraḥ sarvaṃ sa vaṇik tat prapadyata // (79.2) Par.?
upakośāmathābhyarthya rājñā tvatikutūhalāt / (80.1) Par.?
sadasyudghāṭitā tatra mañjūṣā sphoṭitārgalā // (80.2) Par.?
niṣkṛṣṭāste 'pi puruṣāstamaḥpiṇḍā iva trayaḥ / (81.1) Par.?
kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā // (81.2) Par.?
prahasatsvatha sarveṣu kimetaditi kautukāt / (82.1) Par.?
rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat // (82.2) Par.?
acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām / (83.1) Par.?
iti cābhinanandustāmupakośāṃ sabhāsadaḥ // (83.2) Par.?
tatas te hṛtasarvasvāḥ paradāraiṣiṇo 'khilāḥ / (84.1) Par.?
rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye // (84.2) Par.?
bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu / (85.1) Par.?
upakośāpi bhūpena preṣitā gṛhamāgamat // (85.2) Par.?
varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām / (86.1) Par.?
sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ // (86.2) Par.?
atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ / (87.1) Par.?
ārādhito mayā devo varadaḥ pārvatīpatiḥ // (87.2) Par.?
tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam / (88.1) Par.?
tadicchānugrahādeva mayā pūrṇīkṛtaṃ ca tat // (88.2) Par.?
tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ / (89.1) Par.?
niśākarakalāmauliprasādāmṛtanirbharaḥ // (89.2) Par.?
atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ / (90.1) Par.?
tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam // (90.2) Par.?
tena me paramāṃ bhūmimātmanyānandavismayau / (91.1) Par.?
tasyāṃ ca sahajasnehabahumānāvagacchatām // (91.2) Par.?
varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam / (92.1) Par.?
tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat // (92.2) Par.?
tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati / (93.1) Par.?
gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti // (93.2) Par.?
aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām / (94.1) Par.?
ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām // (94.2) Par.?
gacchāmo nānyato 'smābhiriyatkāñcanamāpyate / (95.1) Par.?
navādhikāyā navateḥ koṭīnāmadhipo hi saḥ // (95.2) Par.?
vācā tenopakośā ca prāgdharmabhaginī kṛtā / (96.1) Par.?
ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate // (96.2) Par.?
iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam / (97.1) Par.?
ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ // (97.2) Par.?
prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ / (98.1) Par.?
rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ // (98.2) Par.?
avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān / (99.1) Par.?
gatāsorasya bhūpasya śarīraṃ praviśāmyaham // (99.2) Par.?
arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam / (100.1) Par.?
vyāḍī rakṣatu me dehaṃ tataḥ pratyāgamāvadhi // (100.2) Par.?
ityuktvā nandadehāntarindradattaḥ samāviśat / (101.1) Par.?
pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat // (101.2) Par.?
śūnye devagṛhe dehamindradattasya rakṣitum / (102.1) Par.?
vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā // (102.2) Par.?
praviśya svastikāraṃ ca vidhāya gurudakṣiṇām / (103.1) Par.?
yoganando mayā tatra hemakoṭiṃ sa yācitaḥ // (103.2) Par.?
tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam / (104.1) Par.?
suvarṇakoṭimetasmai dāpayeti samādiśat // (104.2) Par.?
mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ / (105.1) Par.?
sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām // (105.2) Par.?
deva dīyata ityuktvā sa ca mantrītyacintayat / (106.1) Par.?
nandasya tanayo bālo rājyaṃ ca bahuśatrumat // (106.2) Par.?
tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam / (107.1) Par.?
niścityaitatsa tatkālaṃ śavānsarvānadāhayat // (107.2) Par.?
cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ / (108.1) Par.?
vyāḍiṃ vidhūya taddagdhamindradattakalevaram // (108.2) Par.?
atrāntare ca rājānaṃ hemakoṭisamarpaṇe / (109.1) Par.?
tvaramāṇamathāha sma śakaṭālo vicārayan // (109.2) Par.?
utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ / (110.1) Par.?
kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham // (110.2) Par.?
athaitya yoganandasya vyāḍinā kranditaṃ puraḥ / (111.1) Par.?
abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ // (111.2) Par.?
anāthaśava ityadya balāddagdhastavodaye / (112.1) Par.?
tacchrutvā yoganandasya kāpyavasthābhavacchucā // (112.2) Par.?
dehadāhātsthire tasmiñjāte nirgatya me dadau / (113.1) Par.?
suvarṇakoṭiṃ sa tataḥ śakaṭālo mahāmatiḥ // (113.2) Par.?
yoganando 'tha vijane saśoko vyāḍimabravīt / (114.1) Par.?
śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me // (114.2) Par.?
tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata / (115.1) Par.?
jñāto 'si śakaṭālena tadenaṃ cintayādhunā // (115.2) Par.?
mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet / (116.1) Par.?
pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam // (116.2) Par.?
tasmādvararuciṃ mantrimukhyatve kuru yena te / (117.1) Par.?
etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā // (117.2) Par.?
ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām / (118.1) Par.?
tadaivānīya dattā me yoganandena mantritā // (118.2) Par.?
athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te / (119.1) Par.?
rājyaṃ naiva sthiraṃ manye śakaṭāle padasthite // (119.2) Par.?
tasmānnāśaya yuktyainamiti mantre mayodite / (120.1) Par.?
yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat // (120.2) Par.?
kiṃca putraśataṃ tasya tatraiva kṣiptavānasau / (121.1) Par.?
jīvandvijo 'munā dagdha iti doṣānukīrtanāt // (121.2) Par.?
ekaḥ śarāvaḥ saktūnāmekaḥ pratyahamambhasaḥ / (122.1) Par.?
śakaṭālasya tatrāntaḥ saputrasya nyadhīyata // (122.2) Par.?
sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ / (123.1) Par.?
eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā // (123.2) Par.?
tasmāt saṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn / (124.1) Par.?
yaḥ śakto yoganandasya kartuṃ vairapratikriyām // (124.2) Par.?
tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan / (125.1) Par.?
prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā // (125.2) Par.?
tataḥ sa śakaṭālastaiḥ pratyahaṃ saktuvāribhiḥ / (126.1) Par.?
eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ // (126.2) Par.?
abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu / (127.1) Par.?
na svecchaṃ vyavahartavyam ātmano bhūtim icchatā // (127.2) Par.?
iti cācintayat tatra śakaṭālo 'ndhakūpagaḥ / (128.1) Par.?
tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām // (128.2) Par.?
tataḥ sutaśataṃ tasya paśyatastadvyapadyata / (129.1) Par.?
tatkaraṅkairvṛto jīvannatiṣṭhatsa ca kevalaḥ // (129.2) Par.?
yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ / (130.1) Par.?
vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ // (130.2) Par.?
abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te / (131.1) Par.?
āmantrito 'si gacchāmi tapastaptumahaṃ kvacit // (131.2) Par.?
tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata / (132.1) Par.?
rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti // (132.2) Par.?
vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare / (133.1) Par.?
evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati // (133.2) Par.?
nahi mohayati prājñaṃ lakṣmīrmarumarīcikā / (134.1) Par.?
ityuktvaiva sa tatkālaṃ tapase niścito yayau // (134.2) Par.?
agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ / (135.1) Par.?
bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ // (135.2) Par.?
tatropakośāparicaryamāṇaḥ samudvahanmantridhurāṃ ca tasya / (136.1) Par.?
ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya // (136.2) Par.?
bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥprasannā / (137.1) Par.?
vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva // (137.2) Par.?
Duration=0.64001798629761 secs.