Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa martyavapuṣā mālyavānvicaranvane / (1.1) Par.?
nāmnā guṇāḍhyaḥ sevitvā sātavāhanabhūpatim // (1.2) Par.?
saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā / (2.1) Par.?
tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm // (2.2) Par.?
tadādeśena gatvā ca kāṇabhūtiṃ dadarśa saḥ / (3.1) Par.?
tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat // (3.2) Par.?
āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām / (4.1) Par.?
śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt // (4.2) Par.?
puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām / (5.1) Par.?
yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe // (5.2) Par.?
tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam / (6.1) Par.?
kathayāmi kathāṃ kiṃtu kautukaṃ me mahatprabho // (6.2) Par.?
ājanmacaritaṃ tāvacchaṃsa me kurvanugraham / (7.1) Par.?
iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame // (7.2) Par.?
pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam / (8.1) Par.?
tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ // (8.2) Par.?
vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe / (9.1) Par.?
jāyete sma tṛtīyā ca śrutārthā nāma kanyakā // (9.2) Par.?
kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ / (10.1) Par.?
tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām // (10.2) Par.?
sā cākasmātsagarbhābhūt taddṛṣṭvā vatsagulmayoḥ / (11.1) Par.?
tatrānyapuruṣābhāvācchaṅkānyonyamajāyata // (11.2) Par.?
tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata / (12.1) Par.?
pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām // (12.2) Par.?
kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ / (13.1) Par.?
bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī // (13.2) Par.?
tataḥ sa madanākrānto nivedyānvayanāmanī / (14.1) Par.?
gāndharveṇa vivāhena māṃ bhāryāmakarottadā // (14.2) Par.?
viprajāterayaṃ tasmānmama garbha iti svasuḥ / (15.1) Par.?
śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām // (15.2) Par.?
tato rahasi sasmāra sā taṃ nāgakumārakam / (16.1) Par.?
smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata // (16.2) Par.?
bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ / (17.1) Par.?
yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi // (17.2) Par.?
putro janiṣyate cātra yuṣmatsvasurasaṃśayam / (18.1) Par.?
tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati // (18.2) Par.?
ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ / (19.1) Par.?
śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe // (19.2) Par.?
gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ / (20.1) Par.?
iti tatkālam udabhūd antarikṣāt sarasvatī // (20.2) Par.?
kṣīṇaśāpāstataste ca jananīmātulā mama / (21.1) Par.?
kālena pañcatāṃ prāptā gataścāhamadhīratām // (21.2) Par.?
atha śokaṃ samutsṛjya bālo 'pi gatavānaham / (22.1) Par.?
svāvaṣṭambhena vidyānāṃ prāptaye dakṣiṇāpatham // (22.2) Par.?
kālena tatra samprāpya sarvā vidyāḥ prasiddhimān / (23.1) Par.?
svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān // (23.2) Par.?
praviśaṃśca cirāttatra nagare supratiṣṭhite / (24.1) Par.?
apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā // (24.2) Par.?
kvacitsāmāni chandogā gāyanti ca yathāvidhi / (25.1) Par.?
kvacidvivādo viprāṇāmabhūdvedavinirṇaye // (25.2) Par.?
yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ / (26.1) Par.?
ityādikaitavair dyūtam astuvan kitavāḥ kvacit // (26.2) Par.?
anyonyaṃ nijavāṇijyakalākauśalavādinām / (27.1) Par.?
kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam // (27.2) Par.?
arthaiḥ saṃyamavān arthān prāpnoti kiyad adbhutam / (28.1) Par.?
mayā punar vinaivārthaṃ lakṣmīr āsāditā purā // (28.2) Par.?
garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ / (29.1) Par.?
manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam // (29.2) Par.?
tataḥ sā tadbhayād gatvā rakṣantī garbham ātmanaḥ / (30.1) Par.?
tasthau kumāradattasya pitṛmitrasya veśmani // (30.2) Par.?
tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam / (31.1) Par.?
tataścāvardhayatsā māṃ kṛcchrakarmāṇi kurvatī // (31.2) Par.?
upādhyāyamathābhyarcya tayākiṃcanyadīnayā / (32.1) Par.?
krameṇa śikṣitaścāhaṃ lipiṃ gaṇitameva ca // (32.2) Par.?
vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam / (33.1) Par.?
viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ // (33.2) Par.?
daridrāṇāṃ kulīnānāṃ bhāṇḍamūlyaṃ dadāti saḥ / (34.1) Par.?
gaccha yācasva taṃ mūlyamiti mātābravīcca mām // (34.2) Par.?
tato 'hamagamaṃ tasya sakāśaṃ so 'pi tatkṣaṇam / (35.1) Par.?
ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ // (35.2) Par.?
mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale / (36.1) Par.?
etenāpi hi paṇyena kuśalo dhanamarjayet // (36.2) Par.?
dattāstava punaḥ pāpa dīnārā bahavo mayā / (37.1) Par.?
dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ // (37.2) Par.?
tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam / (38.1) Par.?
gṛhīto 'yaṃ mayā tvatto bhāṇḍamūlyāya mūṣakaḥ // (38.2) Par.?
ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam / (39.1) Par.?
likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik // (39.2) Par.?
caṇakāñjaliyugmena mūlyena sa ca mūṣakaḥ / (40.1) Par.?
mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā // (40.2) Par.?
kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām / (41.1) Par.?
atiṣṭhaṃ catvare gatvā chāyāyā nagarādbahiḥ // (41.2) Par.?
tatra śrāntāgatāyāmbhaḥ śītalaṃ caṇakāṃśca tān / (42.1) Par.?
kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham // (42.2) Par.?
ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama / (43.1) Par.?
cikrītavān ahaṃ tāni nītvā kāṣṭhāni cāpaṇe // (43.2) Par.?
tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ / (44.1) Par.?
tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam // (44.2) Par.?
evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānmayā / (45.1) Par.?
kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam // (45.2) Par.?
akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ / (46.1) Par.?
mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ // (46.2) Par.?
tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt / (47.1) Par.?
kurvanvaṇijyāṃ kramaśaḥ sampanno 'smi mahādhanaḥ // (47.2) Par.?
sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ / (48.1) Par.?
viśākhilāya so 'pi svāṃ kanyāṃ mahyamadāttataḥ // (48.2) Par.?
ata eva ca loke 'smin prasiddho mūṣakākhyayā / (49.1) Par.?
evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā // (49.2) Par.?
tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ / (50.1) Par.?
dhīrna citrīyate kasmādabhittau citrakarmaṇā // (50.2) Par.?
kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ / (51.1) Par.?
chandogaḥ kaścidityukto viṭaprāyeṇa kenacit // (51.2) Par.?
brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā / (52.1) Par.?
lokayātrā suvarṇena vaidagdhyāyeha śikṣyatām // (52.2) Par.?
ko māṃ śikṣayatītyukte tena mugdhena so 'bravīt / (53.1) Par.?
yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja // (53.2) Par.?
tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt / (54.1) Par.?
svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana // (54.2) Par.?
śrutvety agacchac chandogo drutaṃ caturikāgṛham / (55.1) Par.?
upāviśat praviśyātra kṛtapratyudgatistayā // (55.2) Par.?
māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam / (56.1) Par.?
iti jalpansa tattasyai svarṇamarpitavāndvijaḥ // (56.2) Par.?
prahasatyatha tatrasthe jane kiṃcidvicintya saḥ / (57.1) Par.?
gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau // (57.2) Par.?
tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ / (58.1) Par.?
yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ // (58.2) Par.?
te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā / (59.1) Par.?
tacchīghram ardhacandro 'sya gale 'smin dīyatām iti // (59.2) Par.?
ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam / (60.1) Par.?
śikṣitā lokayātreti garjansa niragāttataḥ // (60.2) Par.?
tatsakāśaṃ tato 'gacchadyenāsau preṣito 'bhavat / (61.1) Par.?
vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata // (61.2) Par.?
sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ / (62.1) Par.?
kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane // (62.2) Par.?
evaṃ vihasya gatvā ca tenoktā sā vilāsinī / (63.1) Par.?
dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja // (63.2) Par.?
hasantyā ca tayā tyaktaṃ suvarṇaṃ prāpya sa dvijaḥ / (64.1) Par.?
punarjātamivātmānaṃ manvāno gṛhamāgataḥ // (64.2) Par.?
evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade / (65.1) Par.?
prāptavān rājabhavanaṃ mahendrasadanopamam // (65.2) Par.?
tataś cāntaḥ praviṣṭo 'haṃ śiṣyair agre niveditaḥ / (66.1) Par.?
āsthānasthitamadrākṣaṃ rājānaṃ sātavāhanam // (66.2) Par.?
śarvavarmaprabhṛtibhirmantribhiḥ parivāritam / (67.1) Par.?
ratnasiṃhāsanāsīnamamarairiva vāsavam // (67.2) Par.?
vihitasvastikāraṃ māmupaviṣṭamathāsane / (68.1) Par.?
rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan // (68.2) Par.?
ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ / (69.1) Par.?
guṇāḍhya iti nāmāsya yathārthamata eva hi // (69.2) Par.?
ityādi tatstutiṃ dṛṣṭvā mantribhiḥ sātavāhanaḥ / (70.1) Par.?
prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat // (70.2) Par.?
athāhaṃ rājakāryāṇi cintayannavasaṃ sukham / (71.1) Par.?
śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ // (71.2) Par.?
kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe / (72.1) Par.?
devīkṛtiriti khyātamudyānaṃ dṛṣṭavānaham // (72.2) Par.?
taccātiramyamālokya kṣitisthamiva nandanam / (73.1) Par.?
udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam // (73.2) Par.?
sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā / (74.1) Par.?
pūrvaṃ maunī nirāhāro dvijaḥ kaścitsamāyayau // (74.2) Par.?
sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt / (75.1) Par.?
tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ // (75.2) Par.?
nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ / (76.1) Par.?
astīha bharukacchākhyo viṣayo narmadātaṭe // (76.2) Par.?
tasminn ahaṃ samutpanno viprastasya ca me purā / (77.1) Par.?
na bhikṣāmapyadātkaściddaridrasyālasasya ca // (77.2) Par.?
atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati / (78.1) Par.?
bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm // (78.2) Par.?
dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā / (79.1) Par.?
lokaḥ paśūpahāreṇa prīṇāti varadāmimām // (79.2) Par.?
ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum / (80.1) Par.?
niścityeti śiraśchettuṃ mayā śastramagṛhyata // (80.2) Par.?
tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata / (81.1) Par.?
putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike // (81.2) Par.?
iti devīvaraṃ labdhvā samprāptā divyatā mayā / (82.1) Par.?
tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha // (82.2) Par.?
kadācidatha devī māṃ tatrasthaṃ svayamādiśat / (83.1) Par.?
gatvā putra pratiṣṭhāne racayodyānamuttamam // (83.2) Par.?
ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā / (84.1) Par.?
ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ // (84.2) Par.?
pālyametacca yuṣmākamityuktvā sa tirodadhe / (85.1) Par.?
iti nirmitam udyānam idaṃ devyā purā prabho // (85.2) Par.?
udānapālād ityevaṃ taddeśe devyanugraham / (86.1) Par.?
ākarṇya vismayāviṣṭo gṛhāya gatavānaham // (86.2) Par.?
evamukte guṇāḍhyena kāṇabhūtirabhāṣata / (87.1) Par.?
sātavāhana ityasya kasmānnāmābhavat prabho // (87.2) Par.?
tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te / (88.1) Par.?
dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ // (88.2) Par.?
tasya śaktimatī nāma bhāryā prāṇādhikābhavat / (89.1) Par.?
ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān // (89.2) Par.?
gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ / (90.1) Par.?
aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ // (90.2) Par.?
tataḥ kadācid rājyārhaputrāsadbhāvaduḥkhitam / (91.1) Par.?
ityādideśa taṃ svapne bhagavāninduśekharaḥ // (91.2) Par.?
aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam / (92.1) Par.?
taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati // (92.2) Par.?
atha prabuddhas taṃ svapnaṃ smaranrājā jaharṣa saḥ / (93.1) Par.?
kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt // (93.2) Par.?
dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ / (94.1) Par.?
bālakaṃ padmasarasastīre tapanatejasam // (94.2) Par.?
atha rājā smaransvapnamavatāritabālakam / (95.1) Par.?
jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam // (95.2) Par.?
sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ / (96.1) Par.?
kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca // (96.2) Par.?
dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate / (97.1) Par.?
so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām // (97.2) Par.?
sāpi māṃ vīkṣya saṃjātamanmathābhūdahaṃ tathā / (98.1) Par.?
gāndharveṇa vivāhena tato bhāryā kṛtā mayā // (98.2) Par.?
tacca tadbāndhavā buddhvā tāṃ ca māṃ cāśapan krudhā / (99.1) Par.?
siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti // (99.2) Par.?
putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ / (100.1) Par.?
mama tu tvaccharāghātaparyantaṃ tadanantaram // (100.2) Par.?
athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ / (101.1) Par.?
garbhiṇyabhūt tato jāte dārake 'sminvyapadyata // (101.2) Par.?
ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā / (102.1) Par.?
adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā // (102.2) Par.?
tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam / (103.1) Par.?
ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā // (103.2) Par.?
ityuktvāntarhite tasminsātanāmani guhyake / (104.1) Par.?
sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham // (104.2) Par.?
sātena yasmād ūḍho 'bhūt tasmāt taṃ sātavāhanam / (105.1) Par.?
nāmnā cakāra kālena rājye cainaṃ nyaveśayat // (105.2) Par.?
tatas tasmin gate 'raṇyaṃ dīpakarṇau kṣitīśvare / (106.1) Par.?
saṃvṛttaḥ sārvabhaumo 'sau bhūpatiḥ sātavāhanaḥ // (106.2) Par.?
evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ / (107.1) Par.?
guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ // (107.2) Par.?
tataḥ kadācidadhyāsta vasantasamayotsave / (108.1) Par.?
devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ // (108.2) Par.?
viharansuciraṃ tatra mahendra iva nandane / (109.1) Par.?
vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ // (109.2) Par.?
asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ / (110.1) Par.?
asicyata sa tābhiśca vaśābhiriva vāraṇaḥ // (110.2) Par.?
mukhairdhautāñjanātāmranetrair jahnujalāplutaiḥ / (111.1) Par.?
aṅgaiḥ saktāmbaravyaktavibhāgaiśca tamaṅganāḥ // (111.2) Par.?
vidalatpatratilakāḥ sa cakre vanamadhyagāḥ / (112.1) Par.?
cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ // (112.2) Par.?
athaikā tasya mahiṣī rājñaḥ stanabharālasā / (113.1) Par.?
śirīṣasukumārāṅgī krīḍantī klamamabhyagāt // (113.2) Par.?
sā jalairabhiṣiñcantaṃ rājānamasahā satī / (114.1) Par.?
abravīn modakair deva paritāḍaya māmiti // (114.2) Par.?
tacchrutvā modakān rājā drutam ānāyayad bahūn / (115.1) Par.?
tato vihasya sā rājñī punar evam abhāṣata // (115.2) Par.?
rājannavasaraḥ ko 'tra modakānāṃ jalāntare / (116.1) Par.?
udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava // (116.2) Par.?
saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ / (117.1) Par.?
na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ // (117.2) Par.?
ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ / (118.1) Par.?
parivāre hasatyantarlajjākrānto jhag ityabhūt // (118.2) Par.?
parityaktajalakrīḍo vītadarpaśca tatkṣaṇam / (119.1) Par.?
jātāvamāno nirlakṣaḥ prāviśannijamandiram // (119.2) Par.?
tataścintāparo muhyannāhārādiparāṅmukhaḥ / (120.1) Par.?
citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata // (120.2) Par.?
pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan / (121.1) Par.?
śayanīyaparityaktagātraḥ saṃtāpavānabhūt // (121.2) Par.?
akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām / (122.1) Par.?
kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat // (122.2) Par.?
tato 'haṃ śarvavarmā ca jñātavantau krameṇa tām / (123.1) Par.?
atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ // (123.2) Par.?
asmin kāle na ca svastho rājety ālocya tatkṣaṇam / (124.1) Par.?
āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ // (124.2) Par.?
śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam / (125.1) Par.?
nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana // (125.2) Par.?
viṣṇuśaktiduhitrā ca mithyāpaṇḍitayā tayā / (126.1) Par.?
vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam // (126.2) Par.?
etattasya mukhācchrutvā rājaceṭasya durmanāḥ / (127.1) Par.?
śarvavarmadvitīyo 'haṃ saṃśayādityacintayam // (127.2) Par.?
vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ / (128.1) Par.?
ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate // (128.2) Par.?
nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake / (129.1) Par.?
anuraktāḥ prajāścaitā na hāniḥ paridṛśyate // (129.2) Par.?
tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasā prabhoḥ / (130.1) Par.?
evaṃ vicintite dhīmāñ śarvavarmedam abravīt // (130.2) Par.?
ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ / (131.1) Par.?
mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati // (131.2) Par.?
upalabdho mayā caiṣa pūrvam eva tadāśayaḥ / (132.1) Par.?
rājñyāvamānitaś cādya tannimittam iti śrutam // (132.2) Par.?
evamanyonyamālocya tāṃ rātrimativāhya ca / (133.1) Par.?
prātar āvāmagacchāva vāsaveśma mahīpateḥ // (133.2) Par.?
tatra sarvasya ruddhe 'pi praveśe kathamapyaham / (134.1) Par.?
prāviśaṃ mama paścācca śarvavarmā laghukramam // (134.2) Par.?
upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ / (135.1) Par.?
akāraṇaṃ kathaṃ deva vartase vimanā iti // (135.2) Par.?
tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ / (136.1) Par.?
śarvavarmā tataścedamadbhutaṃ vākyamabravīt // (136.2) Par.?
śrutaṃ mama syāt kvāpīti prāguktaṃ deva me tvayā / (137.1) Par.?
tenāhaṃ kṛtavānadya svapnamāṇavakaṃ niśi // (137.2) Par.?
svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam / (138.1) Par.?
tacca divyena kenāpi kumāreṇa vikāsitam // (138.2) Par.?
tataśca nirgatā tasmāddivyā strī dhavalāmbarā / (139.1) Par.?
tava deva mukhaṃ sā ca praviṣṭā samanantaram // (139.2) Par.?
iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī / (140.1) Par.?
devasya vadane sākṣāt sampraviṣṭā na saṃśayaḥ // (140.2) Par.?
evaṃ niveditasvapne śarvavarmaṇi tatkṣaṇam / (141.1) Par.?
māmastamaunaḥ sākūtamavadatsātavāhanaḥ // (141.2) Par.?
śikṣamāṇaḥ prayatnena kālena kiyatā pumān / (142.1) Par.?
adhigacchati pāṇḍityametanme kathyatāṃ tvayā // (142.2) Par.?
mama tena vinā hyeṣā lakṣmīrna pratibhāsate / (143.1) Par.?
vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva // (143.2) Par.?
tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā / (144.1) Par.?
jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ // (144.2) Par.?
ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho / (145.1) Par.?
śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat // (145.2) Par.?
sukhocito janaḥ kleśaṃ kathaṃ kuryādiyacciram / (146.1) Par.?
tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat // (146.2) Par.?
śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā / (147.1) Par.?
ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā // (147.2) Par.?
saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā / (148.1) Par.?
bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu sambhavet // (148.2) Par.?
śarvavarmā tato 'vādīnna cedevaṃ karomyaham / (149.1) Par.?
dvādaśābdānvahāmyeṣa śirasā tava pāduke // (149.2) Par.?
ityuktvā nirgate tasminn ahamapyagamaṃ gṛham / (150.1) Par.?
rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ // (150.2) Par.?
vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sudustarām / (151.1) Par.?
paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat // (151.2) Par.?
sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho / (152.1) Par.?
vinā svāmikumāreṇa gatiranyā na dṛśyate // (152.2) Par.?
tatheti niścayaṃ kṛtvā paścime prahare niśi / (153.1) Par.?
śarvavarmā nirāhārastatraiva prasthito 'bhavat // (153.2) Par.?
tacca cāramukhādbuddhvā mayā prātarniveditam / (154.1) Par.?
rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat // (154.2) Par.?
tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt / (155.1) Par.?
tvayi khinne tadā deva nirvedo me mahānabhūt // (155.2) Par.?
tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ / (156.1) Par.?
chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ // (156.2) Par.?
maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat / (157.1) Par.?
vāgantarikṣādatha māṃ tanmanye siddhirasti te // (157.2) Par.?
ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ / (158.1) Par.?
paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat // (158.2) Par.?
so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ / (159.1) Par.?
prāpa svāmikumārasya śarvavarmāntikaṃ kramāt // (159.2) Par.?
śarīranirapekṣeṇa tapasā tatra toṣitaḥ / (160.1) Par.?
prasādamakarottasya kārtikeyo yathepsitam // (160.2) Par.?
āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ / (161.1) Par.?
siṃhaguptavisṛṣṭābhyāmudayaḥ śarvavarmaṇaḥ // (161.2) Par.?
tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ / (162.1) Par.?
abhūtāṃ meghamālokya haṃsacātakayoriva // (162.2) Par.?
āgatya śarvavarmātha kumāravarasiddhimān / (163.1) Par.?
cintitopasthitā rājñe sarvā vidyāḥ pradattavān // (163.2) Par.?
prādurāsaṃśca tāstasya sātavāhanabhūpateḥ / (164.1) Par.?
tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ // (164.2) Par.?
atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt / (165.1) Par.?
api pavanavidhūtās tatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan // (165.2) Par.?
rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā / (166.1) Par.?
svāmīkṛtaśca viṣaye marukacchanāmni kūlopakaṇṭhaviniveśini narmadāyāḥ // (166.2) Par.?
yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt / (167.1) Par.?
rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam // (167.2) Par.?
Duration=0.51321387290955 secs.