Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9943
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato gṛhītamauno 'haṃ rājāntikamupāgamam / (1.1) Par.?
tatra ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam // (1.2) Par.?
taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā / (2.1) Par.?
tatrālokya ca tatrastho janaḥ pramudito 'bhavat // (2.2) Par.?
tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt / (3.1) Par.?
svayaṃ kathaya devena kathaṃ te 'nugrahaḥ kṛtaḥ // (3.2) Par.?
tacchrutvānugrahaṃ rājñaḥ śarvavarmābhyabhāṣata / (4.1) Par.?
ito rājannirāhāro maunastho 'haṃ tadā gataḥ // (4.2) Par.?
tato 'dhvani manākcheṣe jāte tīvratapaḥkṛśaḥ / (5.1) Par.?
klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale // (5.2) Par.?
uttiṣṭha putra sarvaṃ te sampatsyata iti sphuṭam / (6.1) Par.?
śaktihastaḥ pumānetya jāne māmabravīttadā // (6.2) Par.?
tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam / (7.1) Par.?
prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam // (7.2) Par.?
atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ / (8.1) Par.?
snātvā garbhagṛhaṃ tasya praviṣṭo 'bhūvamunmanāḥ // (8.2) Par.?
tato 'ntaḥ prabhuṇā tena skandena mama darśanam / (9.1) Par.?
dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī // (9.2) Par.?
athāsau bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ / (10.1) Par.?
siddho varṇasamāmnāya iti sūtramudairayat // (10.2) Par.?
tacchrutvaiva manuṣyatvasulabhācāpalādbata / (11.1) Par.?
uttaraṃ sūtram abhyūhya svayameva mayoditam // (11.2) Par.?
athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi / (12.1) Par.?
abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam // (12.2) Par.?
adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati / (13.1) Par.?
madvāhanakalāpasya nāmnā kālāpakaṃ tathā // (13.2) Par.?
ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu / (14.1) Par.?
sākṣādeva sa māṃ devaḥ punarevamabhāṣata // (14.2) Par.?
yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ / (15.1) Par.?
bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ // (15.2) Par.?
tulyābhilāṣām ālokya sa caikāṃ munikanyakām / (16.1) Par.?
yayāv akasmāt puṣpeṣuśaraghātarasajñatām // (16.2) Par.?
ataḥ sa śapto munibhiravatīrṇa ihādhunā / (17.1) Par.?
sā cāvatīrṇā devītve tasyaiva munikanyakā // (17.2) Par.?
itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ / (18.1) Par.?
dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā // (18.2) Par.?
akleśalabhyā hi bhavantyuttamārthā mahātmanām / (19.1) Par.?
janmāntarārjitāḥ sphārasaṃskārākṣiptasiddhayaḥ // (19.2) Par.?
ityuktvāntarhite deve niragacchamahaṃ bahiḥ / (20.1) Par.?
taṇḍulā me pradattāśca tatra devopajīvibhiḥ // (20.2) Par.?
tato 'ham āgato rājaṃs taṇḍulās te ca me pathi / (21.1) Par.?
citraṃ tāvanta evāsan bhujyamānā dine dine // (21.2) Par.?
evamuktvā svavṛttāntaṃ virate śarvavarmaṇi / (22.1) Par.?
udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ // (22.2) Par.?
tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ / (23.1) Par.?
anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim // (23.2) Par.?
nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ / (24.1) Par.?
tapase niścito draṣṭumāgato vindhyavāsinīm // (24.2) Par.?
svapnādeśena devyā ca tayaiva preṣitastataḥ / (25.1) Par.?
vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām // (25.2) Par.?
pulindavākyād āsādya sārthaṃ daivātkathaṃcana / (26.1) Par.?
iha prāpto 'hamadrākṣaṃ piśācānsubahūnamūn // (26.2) Par.?
anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā / (27.1) Par.?
mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam // (27.2) Par.?
upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam / (28.1) Par.?
pratipālitavān asmi yāvadabhyāgato bhavān // (28.2) Par.?
dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā / (29.1) Par.?
mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani // (29.2) Par.?
evamukte guṇāḍhyena kāṇabhūtiruvāca tam / (30.1) Par.?
tvadāgamo mayā jñāto yathādya niśi tacchṛṇu // (30.2) Par.?
rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me / (31.1) Par.?
gatavānasmi codyānamujjayinyāṃ tadāspadam // (31.2) Par.?
tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt / (32.1) Par.?
divā nāsti prabhāvo nastiṣṭha rātrau vadāmyataḥ // (32.2) Par.?
tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām / (33.1) Par.?
tamapṛcchaṃ prasaṅgena bhūtānāṃ harṣakāraṇam // (33.2) Par.?
purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat / (34.1) Par.?
śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt // (34.2) Par.?
divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā / (35.1) Par.?
yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśi // (35.2) Par.?
na pūjyante surā yatra na ca viprā yathocitam / (36.1) Par.?
bhujyate 'vidhinā vāpi tatraite prabhavanti ca // (36.2) Par.?
amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī / (37.1) Par.?
śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana // (37.2) Par.?
ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ / (38.1) Par.?
gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam // (38.2) Par.?
śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho / (39.1) Par.?
kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām // (39.2) Par.?
kiṃtvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā / (40.1) Par.?
sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ // (40.2) Par.?
kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata / (41.1) Par.?
gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ // (41.2) Par.?
tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ / (42.1) Par.?
tasya bhāryāgnidattā ca babhūva patidevatā // (42.2) Par.?
sa kālena dvijastasyāṃ pañca putrānajījanat / (43.1) Par.?
te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ // (43.2) Par.?
atha govindadattasya gṛhānatithirāyayau / (44.1) Par.?
vipro vaiśvānaro nāma vaiśvānara ivāparaḥ // (44.2) Par.?
govindadatte tatkālaṃ gṛhādapi bahiḥ sthite / (45.1) Par.?
tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam // (45.2) Par.?
hāsamātraṃ ca taistasya kṛtaṃ pratyabhivādanam / (46.1) Par.?
tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ // (46.2) Par.?
āgatenātha govindadattena sa tathāvidhaḥ / (47.1) Par.?
kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ // (47.2) Par.?
putrāste patitā mūrkhāstatsaṃparkādbhavānapi / (48.1) Par.?
tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet // (48.2) Par.?
atha govindadattastamuvāca śapathottaram / (49.1) Par.?
na spṛśāmyapi jātvetānahaṃ kutanayāniti // (49.2) Par.?
tadbhāryāpi tathaivaitya tamuvācātithipriyā / (50.1) Par.?
tataḥ kathaṃcid ātithyaṃ tatra vaiśvānaro 'grahīt // (50.2) Par.?
taddṛṣṭvā devadattākhyastasyaikastanayastadā / (51.1) Par.?
abhūd govindadattasya nairghṛṇyenānutāpavān // (51.2) Par.?
vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam / (52.1) Par.?
sanirvedaḥ sa tapase toṣayiṣyannumāpatim // (52.2) Par.?
tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram / (53.1) Par.?
tasthau cirāya tapase toṣayiṣyann umāpatim // (53.2) Par.?
dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ / (54.1) Par.?
tasyaivānucaratvaṃ ca sa vavre varamīśvarāt // (54.2) Par.?
vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava / (55.1) Par.?
bhavitābhimataṃ sarvamiti śaṃbhustamādiśat // (55.2) Par.?
tataḥ sa gatvā vidyārthī puraṃ pāṭaliputrakam / (56.1) Par.?
siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi // (56.2) Par.?
tatrasthaṃ tamupādhyāyapatnī jātu smarāturā / (57.1) Par.?
haṭhādvavre bata strīṇāṃ cañcalāścittavṛttayaḥ // (57.2) Par.?
tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ / (58.1) Par.?
sa devadattaḥ prayayau pratiṣṭhānam atandritaḥ // (58.2) Par.?
tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam / (59.1) Par.?
mantrasvāmyākhyam abhyarthya vidyāḥ samyagadhītavān // (59.2) Par.?
kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā / (60.1) Par.?
suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam // (60.2) Par.?
so 'pi tāṃ dṛṣṭavān kanyāṃ sthitāṃ vātāyanopari / (61.1) Par.?
viharantīṃ vimānena candrasyevādhidevatām // (61.2) Par.?
baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā / (62.1) Par.?
nāpasartuṃ samarthau tau babhūvaturubhāvapi // (62.2) Par.?
sātha tasyaikayāṅgulyā mūrtayeva smarājñayā / (63.1) Par.?
ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā // (63.2) Par.?
tataḥ samīpaṃ tasyāśca yayāvantaḥpurācca saḥ / (64.1) Par.?
sā ca cikṣepa dantena puṣpamādāya taṃ prati // (64.2) Par.?
saṃjñāmetām ajānāno gūḍhāṃ rājasutākṛtām / (65.1) Par.?
sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau // (65.2) Par.?
luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ / (66.1) Par.?
tāpena dahyamāno 'ntarmūkaḥ pramuṣito yathā // (66.2) Par.?
vitarkya kāmajaiścihnairupādhyāyena dhīmatā / (67.1) Par.?
yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ // (67.2) Par.?
tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt / (68.1) Par.?
dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava // (68.2) Par.?
yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram / (69.1) Par.?
tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti // (69.2) Par.?
śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā / (70.1) Par.?
tato devagṛhasyāntastasya gatvā sthito 'bhavat // (70.2) Par.?
sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau / (71.1) Par.?
ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat // (71.2) Par.?
dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā / (72.1) Par.?
gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ // (72.2) Par.?
citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā / (73.1) Par.?
upādhyāyena sā jñātā na mayeti jagāda saḥ // (73.2) Par.?
muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā / (74.1) Par.?
mantrabhedabhayātsātha rājakanyā tato yayau // (74.2) Par.?
so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām / (75.1) Par.?
devadatto viyogāgnivigalajjīvito 'bhavat // (75.2) Par.?
dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat / (76.1) Par.?
gaṇaṃ pañcaśikhaṃ nāma tasyābhīpsitasiddhaye // (76.2) Par.?
sa cāgatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ / (77.1) Par.?
akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt // (77.2) Par.?
tatastena samaṃ gatvā taṃ suśarmamahīpatim / (78.1) Par.?
janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ // (78.2) Par.?
putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham / (79.1) Par.?
tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām // (79.2) Par.?
tacchrutvā śāpabhītena tenādāya suśarmaṇā / (80.1) Par.?
svakanyāntaḥpure gupte strīti saṃsthāpito yuvā // (80.2) Par.?
tataḥ pañcaśikhe yāte svapriyāntaḥpure vasan / (81.1) Par.?
strīveṣaḥ sa dvijastasyā visrambhāspadatāṃ yayau // (81.2) Par.?
ekadā cotsukā rātrau tenātmānaṃ prakāśya sā / (82.1) Par.?
guptaṃ gāndharvavidhinā pariṇītā nṛpātmajā // (82.2) Par.?
tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ / (83.1) Par.?
smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam // (83.2) Par.?
tatastasya samutsārya yūnaḥ strīveṣamāśu tam / (84.1) Par.?
prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ // (84.2) Par.?
tenaiva saha gatvā ca suśarmanṛpam abhyadhāt / (85.1) Par.?
adya prāpto mayā rājan putras tad dehi me snuṣām // (85.2) Par.?
tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām / (86.1) Par.?
tacchāpabhayasaṃbhrānto mantribhya idamabravīt // (86.2) Par.?
na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ / (87.1) Par.?
evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ // (87.2) Par.?
tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ / (88.1) Par.?
dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ // (88.2) Par.?
taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam / (89.1) Par.?
māyākapotavapuṣaṃ dharmam anvapatad drutam // (89.2) Par.?
kapotaśca bhayādgatvā śiberaṅkamaśiśriyat / (90.1) Par.?
manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt // (90.2) Par.?
rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me / (91.1) Par.?
anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet // (91.2) Par.?
tataḥ śibiruvācainameṣa me śaraṇāgataḥ / (92.1) Par.?
atyājyas taddadāmyanyan māṃsam etatsamaṃ tava // (92.2) Par.?
śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me / (93.1) Par.?
tatheti tatprahṛṣṭaḥ sansa rājā pratyapadyata // (93.2) Par.?
yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ / (94.1) Par.?
tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat // (94.2) Par.?
tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat / (95.1) Par.?
sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ // (95.2) Par.?
indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ / (96.1) Par.?
tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim // (96.2) Par.?
dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ / (97.1) Par.?
evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ // (97.2) Par.?
ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ / (98.1) Par.?
tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam // (98.2) Par.?
abhayaṃ dehi sādyaiva snuṣā te hāritā niśi / (99.1) Par.?
māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam // (99.2) Par.?
kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt / (100.1) Par.?
tarhi putrāya rājanme dehi svāṃ tanayāmiti // (100.2) Par.?
tacchrutvā śāpabhītena rājñā tasmai nijā sutā / (101.1) Par.?
sā dattā devadattāya tataḥ pañcaśikho yayau // (101.2) Par.?
devadatto 'pi tāṃ bhūyaḥ prakāśaṃ prāpya vallabhām / (102.1) Par.?
jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu // (102.2) Par.?
kālena tasya putraṃ ca dauhitramabhiṣicya saḥ / (103.1) Par.?
rājye mahīdharaṃ nāma suśarmā śiśriye vanam // (103.2) Par.?
tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam / (104.1) Par.?
rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat // (104.2) Par.?
tatrārādhya punaḥ śaṃbhuṃ tyaktvā martyakalevaram / (105.1) Par.?
tatprasādena tasyaiva gaṇabhāvamupāgataḥ // (105.2) Par.?
priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ / (106.1) Par.?
ataḥ sa puṣpadantākhyaḥ sampanno gaṇasaṃsadi // (106.2) Par.?
tadbhāryā ca pratīhārī devyā jātā jayābhidhā / (107.1) Par.?
itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu // (107.2) Par.?
yaḥ sa govindadattākhyo devadattapitā dvijaḥ / (108.1) Par.?
tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā // (108.2) Par.?
tenaiva manyunā gatvā tapaścāhaṃ himācale / (109.1) Par.?
akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā // (109.2) Par.?
tathaiva prakaṭībhūtātprasannādinduśekharāt / (110.1) Par.?
tyaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam // (110.2) Par.?
yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena / (111.1) Par.?
tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām // (111.2) Par.?
atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ / (112.1) Par.?
iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam // (112.2) Par.?
so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte / (113.1) Par.?
tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ // (113.2) Par.?
Duration=0.36537194252014 secs.