Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9950
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ guṇāḍhyavacasā sātha saptakathāmayī / (1.1) Par.?
svabhāṣayā kathā divyā kathitā kāṇabhūtinā // (1.2) Par.?
tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā / (2.1) Par.?
nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā // (2.2) Par.?
maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ / (3.1) Par.?
aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ // (3.2) Par.?
tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ / (4.1) Par.?
nirantaramabhūttatra savitānamivāmbaram // (4.2) Par.?
guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām / (5.1) Par.?
jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim // (5.2) Par.?
piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ / (6.1) Par.?
te 'pi prāpurdivaṃ sarve divyāmākarṇya tāṃ kathām // (6.2) Par.?
pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā / (7.1) Par.?
ayamartho 'pi me devyā śāpāntoktāvudīritaḥ // (7.2) Par.?
tatkathaṃ prāpayāmyenāṃ kasmai tāvat samarpaye / (8.1) Par.?
iti cācintayattatra sa guṇāḍhyo mahākaviḥ // (8.2) Par.?
athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ / (9.1) Par.?
tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau // (9.2) Par.?
tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ / (10.1) Par.?
rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ // (10.2) Par.?
evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ / (11.1) Par.?
prāhiṇotpustakaṃ dattvā guṇāḍhyo guṇaśālinau // (11.2) Par.?
svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ / (12.1) Par.?
kṛtasaṃketa udyāne tasthau devīvinirmite // (12.2) Par.?
tacchiṣyābhyāṃ ca gatvā tatsātavāhanabhūpateḥ / (13.1) Par.?
guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam // (13.2) Par.?
piśācabhāṣāṃ tāṃ śrutvā tau ca dṛṣṭvā tadākṛtī / (14.1) Par.?
vidyāmadena sāsūyaṃ sa rājaivam abhāṣata // (14.2) Par.?
pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ / (15.1) Par.?
śoṇitenākṣaranyāso dhikpiśācakathāmimām // (15.2) Par.?
tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam / (16.1) Par.?
śiṣyābhyāṃ tadguṇāḍhyāya yathāvṛttam akathyata // (16.2) Par.?
guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat / (17.1) Par.?
tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate // (17.2) Par.?
saśiṣyaśca tato gatvā nātidūraṃ śiloccayam / (18.1) Par.?
viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ // (18.2) Par.?
tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ / (19.1) Par.?
vācayitvā sa cikṣepa śrāvayanmṛgapakṣiṇaḥ // (19.2) Par.?
naravāhanadattasya caritaṃ śiṣyayoḥ kṛte / (20.1) Par.?
granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām // (20.2) Par.?
tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi / (21.1) Par.?
parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ // (21.2) Par.?
āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ / (22.1) Par.?
nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ // (22.2) Par.?
atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ / (23.1) Par.?
doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam // (23.2) Par.?
ākṣiptāstannimittaṃ ca sūpakārā babhāṣire / (24.1) Par.?
asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti // (24.2) Par.?
pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ / (25.1) Par.?
paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ // (25.2) Par.?
tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ / (26.1) Par.?
nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā // (26.2) Par.?
iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ / (27.1) Par.?
svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau // (27.2) Par.?
dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ / (28.1) Par.?
praśāntaśeṣaśāpāgnidhūmikābhir ivābhitaḥ // (28.2) Par.?
athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam / (29.1) Par.?
namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ // (29.2) Par.?
so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam / (30.1) Par.?
jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā // (30.2) Par.?
tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ / (31.1) Par.?
yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām // (31.2) Par.?
athovāca sa taṃ bhūpaṃ guṇāḍhyaḥ sātavāhanam / (32.1) Par.?
rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ // (32.2) Par.?
lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām / (33.1) Par.?
macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ // (33.2) Par.?
ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum / (34.1) Par.?
guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam // (34.2) Par.?
atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā / (35.1) Par.?
nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm // (35.2) Par.?
guṇadevanandidevau tatra ca tau tatkathākaveḥ śiṣyau / (36.1) Par.?
kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ // (36.2) Par.?
tābhyāṃ saha ca kathāṃ tāmāśvāsya sa sātavāhanastasyāḥ / (37.1) Par.?
tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham // (37.2) Par.?
sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt / (38.1) Par.?
tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā // (38.2) Par.?
Duration=0.20223093032837 secs.