Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9954
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ / (1.1) Par.?
netrāgnibhītyā kāmena vāruṇāstramivāhitam // (1.2) Par.?
kailāse dhūrjaṭervaktrātpuṣpadantaṃ gaṇottamam / (2.1) Par.?
tasmād vararucībhūtāt kāṇabhūtiṃ ca bhūtale // (2.2) Par.?
kāṇabhūterguṇāḍhyaṃ ca guṇāḍhyātsātavāhanam / (3.1) Par.?
yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam // (3.2) Par.?
asti vatsa iti khyāto deśo darpopaśāntaye / (4.1) Par.?
svargasya nirmito dhātrā pratimalla iva kṣitau // (4.2) Par.?
kauśāmbī nāma tatrāsti madhyabhāge mahāpurī / (5.1) Par.?
lakṣmīvilāsavasatirbhūtalasyeva karṇikā // (5.2) Par.?
tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ / (6.1) Par.?
janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ // (6.2) Par.?
abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ / (7.1) Par.?
tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ // (7.2) Par.?
kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā / (8.1) Par.?
ekā ratnāni suṣuve na tāvadaparā sutam // (8.2) Par.?
ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ / (9.1) Par.?
abhūcchāṇḍilyamuninā samaṃ paricayo vane // (9.2) Par.?
so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam / (10.1) Par.?
mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ // (10.2) Par.?
tatastasya suto jajñe sahasrānīkasaṃjñakaḥ / (11.1) Par.?
śuśubhe sa pitā tena vinayena guṇo yathā // (11.2) Par.?
yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam / (12.1) Par.?
saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ // (12.2) Par.?
athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā / (13.1) Par.?
dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ // (13.2) Par.?
tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ / (14.1) Par.?
supratīkābhidhānasya mukhyasenāpateśca saḥ // (14.2) Par.?
samarpya putraṃ rājyaṃ ca nihantumasurānraṇe / (15.1) Par.?
śakrāntikaṃ śatānīkaḥ saha mātalinā yayau // (15.2) Par.?
asurān yamadaṃṣṭrādīn bahūn paśyati vāsave / (16.1) Par.?
hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ // (16.2) Par.?
mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt / (17.1) Par.?
rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat // (17.2) Par.?
citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe / (18.1) Par.?
bhareṇa sarvato rājñāṃ śirāṃsi natimāyayuḥ // (18.2) Par.?
tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave / (19.1) Par.?
svargaṃ sahasrānīkaṃ taṃ nināya preṣya mātalim // (19.2) Par.?
sa tatra nandane devān krīḍataḥ kāminīsakhān / (20.1) Par.?
dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat // (20.2) Par.?
vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ / (21.1) Par.?
rājannalaṃ viṣādena vāñcheyaṃ tava setsyati // (21.2) Par.?
utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā / (22.1) Par.?
imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham // (22.2) Par.?
purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham / (23.1) Par.?
vidhūmo nāma paścācca mamaiko vasurāgamat // (23.2) Par.?
sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ / (24.1) Par.?
āgādalambuṣā nāma vātavisraṃsitāṃśukā // (24.2) Par.?
tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat / (25.1) Par.?
sāpyapsarā jhagityāsīt tadrūpākṛṣṭalocanā // (25.2) Par.?
tad ālokya mamāpaśyanmukhaṃ kamalasaṃbhavaḥ / (26.1) Par.?
abhiprāyaṃ viditvāsya tāvahaṃ śaptavān krudhā // (26.2) Par.?
martyaloke 'vatāro 'stu yuvayoravinītayoḥ / (27.1) Par.?
bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti // (27.2) Par.?
sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate / (28.1) Par.?
śatānīkasya tanayo bhūṣaṇaṃ śaśinaḥ kule // (28.2) Par.?
sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā / (29.1) Par.?
jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati // (29.2) Par.?
itīndravākyapavanairudbhūto hṛdi bhūpateḥ / (30.1) Par.?
sasnehe tasya jhagiti prājvalanmadanānalaḥ // (30.2) Par.?
tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ / (31.1) Par.?
saha mātalinā rājā pratasthe svāṃ purīṃ prati // (31.2) Par.?
gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā / (32.1) Par.?
rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti // (32.2) Par.?
tad aśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm / (33.1) Par.?
tataḥ sā lajjitā kopāttaṃ śaśāpa tilottamā // (33.2) Par.?
yayā hṛtamanā rājan na śṛṇoṣi vaco mama / (34.1) Par.?
tasyāścaturdaśasamā viyogaste bhaviṣyati // (34.2) Par.?
mātalistacca śuśrāva sa ca rājā priyotsukaḥ / (35.1) Par.?
yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ // (35.2) Par.?
tato yugaṃdharādibhyo mantribhyo vāsavācchrutam / (36.1) Par.?
mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā // (36.2) Par.?
yācituṃ tāṃ sa kanyāṃ ca tatpituḥ kṛtavarmaṇaḥ / (37.1) Par.?
ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ // (37.2) Par.?
kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt / (38.1) Par.?
harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt // (38.2) Par.?
rājan sahasrānīkāya deyāvaśyaṃ mṛgāvatī / (39.1) Par.?
imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ // (39.2) Par.?
atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam / (40.1) Par.?
rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ // (40.2) Par.?
dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam / (41.1) Par.?
kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm // (41.2) Par.?
parasparaguṇāvāptyai sa śrutaprajñayoriva / (42.1) Par.?
abhūt sahasrānīkasya mṛgāvatyāś ca saṃgamaḥ // (42.2) Par.?
atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ / (43.1) Par.?
jajñe yugaṃdharasyāpi putro yaugandharāyaṇaḥ // (43.2) Par.?
supratīkasya putraśca rumaṇvānityajāyata / (44.1) Par.?
yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ // (44.2) Par.?
tatastasyāpi divasaiḥ sahasrānīkabhūpateḥ / (45.1) Par.?
babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī // (45.2) Par.?
yayāce sātha bhartāraṃ darśanātṛptalocanam / (46.1) Par.?
dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam // (46.2) Par.?
sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām / (47.1) Par.?
cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva // (47.2) Par.?
tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām / (48.1) Par.?
garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā // (48.2) Par.?
pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam / (49.1) Par.?
yayau sahasrānīkasya dhairyaṃ vihvalacetasā // (49.2) Par.?
priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā / (50.1) Par.?
jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ // (50.2) Par.?
kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ / (51.1) Par.?
avatīrya dyumārgeṇa tatra mātalirāyayau // (51.2) Par.?
sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam / (52.1) Par.?
tasmai tilottamāśāpaṃ kathayitvā tato 'gamat // (52.2) Par.?
hā priye pūrṇakāmā sā jātā pāpā tilottamā / (53.1) Par.?
ityādi ca sa śokārto vilalāpa mahīpatiḥ // (53.2) Par.?
vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ / (54.1) Par.?
kathaṃcijjīvitaṃ dadhre punaḥ saṃgamavāñchayā // (54.2) Par.?
tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm / (55.1) Par.?
jīvantīṃ vīkṣya tatyāja daivādudayaparvate // (55.2) Par.?
tyaktvā tasmin gate cātha rājñī śokabhayākulā / (56.1) Par.?
dadarśānātham ātmānaṃ durgamādritaṭasthitam // (56.2) Par.?
ekākinīm ekavastrāṃ krandantīm atha tāṃ vane / (57.1) Par.?
grāsīkartuṃ pravṛtto 'bhūdutthāyājagaro mahān // (57.2) Par.?
nihatyājagaraṃ taṃ ca śubhodarkā tathaiva sā / (58.1) Par.?
divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit // (58.2) Par.?
tato vanagajasyāgre sā svayaṃ maraṇārthinī / (59.1) Par.?
ātmānamakṣipatso 'pi rarakṣa dayayeva tām // (59.2) Par.?
citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare / (60.1) Par.?
nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā // (60.2) Par.?
atha prapātābhimukhī bālā garbhabharālasā / (61.1) Par.?
smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā // (61.2) Par.?
tacchrutvā muniputro 'tha tatraikastāṃ samāyayau / (62.1) Par.?
āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva // (62.2) Par.?
sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana / (63.1) Par.?
jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ // (63.2) Par.?
tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā / (64.1) Par.?
tejasā sthirabālārkaṃ kurvāṇamudayācalam // (64.2) Par.?
so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ / (65.1) Par.?
rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata // (65.2) Par.?
iha te janitā putri putro vaṃśadharaḥ pituḥ / (66.1) Par.?
bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ // (66.2) Par.?
ityuktā muninā sādhvī sā jagrāha mṛgāvatī / (67.1) Par.?
āśrame 'vasthitiṃ tasminn āśāṃ ca priyasaṃgame // (67.2) Par.?
tataśca divasaistatra ślāghanīyamaninditā / (68.1) Par.?
satsaṃgatirivācāraṃ putraratnamasūta sā // (68.2) Par.?
śrīmānudayano nāmnā rājā jāto mahāyaśāḥ / (69.1) Par.?
bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ // (69.2) Par.?
ity antarikṣād udabhūt tasmin kāle sarasvatī / (70.1) Par.?
ādadhānā mṛgāvatyāś cittavismṛtam utsavam // (70.2) Par.?
kramādudayanaḥ so 'tha bālastasmiṃstapovane / (71.1) Par.?
avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ // (71.2) Par.?
kṛtvā kṣatrocitānsarvānsaṃskārāñjamadagninā / (72.1) Par.?
vyanīyata sa vidyāsu dhanurvede ca vīryavān // (72.2) Par.?
kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī / (73.1) Par.?
sahasrānīkanāmāṅkaṃ cakāra kaṭakaṃ kare // (73.2) Par.?
hariṇākheṭake jātu bhrāmyannudayano 'tha saḥ / (74.1) Par.?
śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata // (74.2) Par.?
sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ / (75.1) Par.?
uvāca mucyatāmeṣa sarpo madvacanāditi // (75.2) Par.?
tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho / (76.1) Par.?
kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayan sadā // (76.2) Par.?
vipanne pannage pūrvaṃ mantrauṣadhibalādayam / (77.1) Par.?
vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm // (77.2) Par.?
śrutvetyudayanastyāgī dattvāsmai śabarāya tam / (78.1) Par.?
kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat // (78.2) Par.?
gṛhītakaṭake yāte śabare purato gatim / (79.1) Par.?
kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā // (79.2) Par.?
vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ / (80.1) Par.?
imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā // (80.2) Par.?
tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām / (81.1) Par.?
tāmbūlīśca sahāmlānamālātilakayuktibhiḥ // (81.2) Par.?
tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam / (82.1) Par.?
āgādudayano māturdṛśi varṣannivāmṛtam // (82.2) Par.?
atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan / (83.1) Par.?
ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt // (83.2) Par.?
vikrīṇānaśca tattatra rājanāmāṅkamāpaṇe / (84.1) Par.?
vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ // (84.2) Par.?
kutastvayedaṃ kaṭakaṃ samprāptamiti tatra saḥ / (85.1) Par.?
rājñā sahasrānīkena svayaṃ śokād apṛcchata // (85.2) Par.?
athodayādrau sarpasya grahaṇātprabhṛti svakam / (86.1) Par.?
kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam // (86.2) Par.?
tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam / (87.1) Par.?
vicāradolām ārohat sahasrānīkabhūpatiḥ // (87.2) Par.?
kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā / (88.1) Par.?
jamadagnyāśrame jāyā saputrā te mṛgāvatī // (88.2) Par.?
iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam / (89.1) Par.?
viprayoganidāghārtaṃ vāridhāreva barhiṇam // (89.2) Par.?
athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ / (90.1) Par.?
sahasrānīkastāṃ sarabhasamavāptuṃ priyatamāṃ pratasthe tatsainyaiḥ samamudayaśailāśramapadam // (90.2) Par.?
Duration=0.2581889629364 secs.