UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10371
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad etat satyam / (1.1)
Par.?
yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ / (1.2)
Par.?
tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti // (1.3)
Par.?
divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ / (2.1)
Par.?
aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ // (2.2)
Par.?
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / (3.1)
Par.?
khaṃ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī // (3.2)
Par.?
agnir mūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ / (4.1)
Par.?
vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā // (4.2)
Par.?
tasmād agniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām / (5.1)
Par.?
pumān retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt samprasūtāḥ // (5.2)
Par.?
tasmād ṛcaḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāśca / (6.1)
Par.?
saṃvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ // (6.2)
Par.?
tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi / (7.1) Par.?
prāṇāpānau vrīhiyavau tapaś ca śraddhā satyaṃ brahmacaryaṃ vidhiś ca // (7.2)
Par.?
sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ / (8.1)
Par.?
sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta // (8.2)
Par.?
ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ / (9.1)
Par.?
ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā // (9.2)
Par.?
puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam / (10.1)
Par.?
etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya // (10.2)
Par.?
Duration=0.21970510482788 secs.