Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9968
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gatvātha dūramadhvānaṃ rājā vasatimagrahīt / (1.1) Par.?
dine tasmin sa kasmiṃścid araṇyasarasastaṭe // (1.2) Par.?
śayanīyagataḥ śrāntastatra sevārasāgatam / (2.1) Par.?
sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ // (2.2) Par.?
kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm / (3.1) Par.?
mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ // (3.2) Par.?
atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā / (4.1) Par.?
āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ // (4.2) Par.?
saṃyogā viprayogāśca bhavanti bahavo nṛṇām / (5.1) Par.?
tathā cātra kathāmekāṃ kathayāmi śṛṇu prabho // (5.2) Par.?
mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā / (6.1) Par.?
tasya ca dvau sutau sādhorjāyete sma janapriyau // (6.2) Par.?
ekastayorabhūnnāmnā kālanemiriti śrutaḥ / (7.1) Par.?
dvitīyaścāpi vigatabhaya ityākhyayābhavat // (7.2) Par.?
pitari svargate tau ca bhrātarau tīrṇaśaiśavau / (8.1) Par.?
vidyāprāptyai prayayatuḥ puraṃ pāṭaliputrakam // (8.2) Par.?
tatraivopāttavidyābhyām upādhyāyo nije sute / (9.1) Par.?
devaśarmā dadau tābhyāṃ mūrte vidye ivāpare // (9.2) Par.?
athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam / (10.1) Par.?
homaiḥ sa sādhayāmāsa kālanemiḥ kṛtavrataḥ // (10.2) Par.?
sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata / (11.1) Par.?
bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim // (11.2) Par.?
kiṃtvante caurasadṛśo vadhastava bhaviṣyati / (12.1) Par.?
hutamagnau tvayā yasmād amarṣakaluṣātmanā // (12.2) Par.?
ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt / (13.1) Par.?
mahādhano 'bhūt kiṃcāsya dinaiḥ putro 'pyajāyata // (13.2) Par.?
śrīvarādeṣa samprāpta iti nāmnā tamātmajam / (14.1) Par.?
śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ // (14.2) Par.?
kramātsa vṛddhiṃ samprāptaḥ śrīdatto brāhmaṇo 'pi san / (15.1) Par.?
astreṣu bāhuyuddheṣu babhūvāpratimo bhuvi // (15.2) Par.?
kālanemeratha bhrātā tīrthārthī sarpabhakṣitām / (16.1) Par.?
bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau // (16.2) Par.?
śrīdatto 'pi guṇajñena rājñā vallabhaśaktinā / (17.1) Par.?
tatra vikramaśakteḥ sa svaputrasya kṛtaḥ sakhā // (17.2) Par.?
rājaputreṇa tenāsya sahavāso 'bhimāninā / (18.1) Par.?
bālye duryodhaneneva bhīmasyāsīttarasvinā // (18.2) Par.?
dvāvetasyātha mittratvaṃ viprasyāvantideśajau / (19.1) Par.?
kṣatriyau bāhuśālī ca vajramuṣṭiśca jagmatuḥ // (19.2) Par.?
bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ / (20.1) Par.?
svayaṃvarasuhṛttvena mantriputrāstamāśrayan // (20.2) Par.?
mahābalavyāghrabhaṭāvupendrabala ityapi / (21.1) Par.?
tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire // (21.2) Par.?
kadācidatha varṣāsu vihartuṃ jāhnavītaṭe / (22.1) Par.?
śrīdattaḥ saha tairmitrai rājaputrasakho yayau // (22.2) Par.?
svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam / (23.1) Par.?
śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata // (23.2) Par.?
tāvatā jātaroṣeṇa rājaputreṇa tena saḥ / (24.1) Par.?
vipravīro raṇāyāśu samāhūto madaspṛśā // (24.2) Par.?
sa tena bāhuyuddhena śrīdattenātha nirjitaḥ / (25.1) Par.?
cakāra hṛdi vadhyaṃ tu vardhamānaṃ kalaṅkitaḥ // (25.2) Par.?
jñātvā ca tamabhiprāyaṃ rājaputrasya śaṅkitaḥ / (26.1) Par.?
śrīdattaḥ saha tairmittraistatsamīpādapāsarat // (26.2) Par.?
upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam / (27.1) Par.?
hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam // (27.2) Par.?
tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ / (28.1) Par.?
ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn // (28.2) Par.?
tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi / (29.1) Par.?
anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān // (29.2) Par.?
nimajjya ca dadarśātra sa śrīdattaḥ kṣaṇāditi / (30.1) Par.?
śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam // (30.2) Par.?
taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam / (31.1) Par.?
udyāne sundare tatra tāṃ nināya vibhāvarīm // (31.2) Par.?
prāptaśca devamīśānaṃ sā pūjayitumāgatā / (32.1) Par.?
dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā // (32.2) Par.?
īśvaraṃ pūjayitvā ca sā tato nijamandiram / (33.1) Par.?
yayāvindumukhī so 'pi śrīdatto 'nujagāma tām // (33.2) Par.?
dadarśa mandiraṃ tacca tasyāḥ surapuropamam / (34.1) Par.?
praviveśa ca saṃbhrāntā sāvamāneva māninī // (34.2) Par.?
sāpyasambhāṣamāṇaiva tamantarvāsaveśmani / (35.1) Par.?
tanvī nyapīdat paryaṅke strīsahasropasevitā // (35.2) Par.?
śrīdatto 'pi sa tatraiva niṣasāda tadantike / (36.1) Par.?
athākasmāt pravavṛte tayā sādhvyā praroditum // (36.2) Par.?
nipetuḥ stanayos tasyāḥ saṃtaptā bāṣpabindavaḥ / (37.1) Par.?
śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam // (37.2) Par.?
tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava / (38.1) Par.?
vada sundari śakto 'haṃ tannivārayituṃ yataḥ // (38.2) Par.?
tataḥ kathaṃcit sāvādīd vayaṃ daityapater bale / (39.1) Par.?
pautryo daśaśataṃ tāsāṃ jyeṣṭhā vidyutprabhetyaham // (39.2) Par.?
sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam / (40.1) Par.?
pitā ca bāhuyuddhena hatastenaiva śauriṇā // (40.2) Par.?
taṃ hatvā tena ca nijātpurānnirvāsitā vayam / (41.1) Par.?
praveśarodhakṛttatra siṃhaśca sthāpito 'ntare // (41.2) Par.?
āvṛtaṃ tatpadaṃ tena duḥkhena hṛdayaṃ ca naḥ / (42.1) Par.?
sa ca yakṣaḥ kuberasya śāpāt siṃhatvamāgataḥ // (42.2) Par.?
martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā / (43.1) Par.?
purapraveśopāyārthe vijñapto viṣṇur ādiśat // (43.2) Par.?
ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā / (44.1) Par.?
tadarthameva cānīto mayā vīra bhavāniha // (44.2) Par.?
mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi / (45.1) Par.?
pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi // (45.2) Par.?
tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ / (46.1) Par.?
anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau // (46.2) Par.?
jigāya bāhuyuddhena tatra taṃ siṃham uddhatam / (47.1) Par.?
so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ // (47.2) Par.?
dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe / (48.1) Par.?
sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau // (48.2) Par.?
so 'tha sānujayā sākaṃ śrīdatto daityakanyayā / (49.1) Par.?
bahirgatamivānantaṃ tadviveśa purottamam // (49.2) Par.?
aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau / (50.1) Par.?
tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā // (50.2) Par.?
sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru / (51.1) Par.?
ādāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham // (51.2) Par.?
tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt / (52.1) Par.?
tasmād eva samuttasthau yasmāt pūrvam avātarat // (52.2) Par.?
khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ / (53.1) Par.?
viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā // (53.2) Par.?
tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau / (54.1) Par.?
gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ // (54.2) Par.?
sa copetya praṇamyātha nītvaikānte ca satvaram / (55.1) Par.?
taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt // (55.2) Par.?
gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn / (56.1) Par.?
svaśirāṃsi śucā chettum abhūma vayam udyatāḥ // (56.2) Par.?
na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā / (57.1) Par.?
ity antarikṣādvāṇī nas tam udyogaṃ nyavārayat // (57.2) Par.?
tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām / (58.1) Par.?
mārge satvaramabhyetya pumāneko 'bravīdidam // (58.2) Par.?
nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam / (59.1) Par.?
yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ // (59.2) Par.?
datto vikramaśaktiśca rājye sambhūya mantribhiḥ / (60.1) Par.?
prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham // (60.2) Par.?
śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ / (61.1) Par.?
tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata // (61.2) Par.?
pracchādito 'munā putra iti tena niṣūditaḥ / (62.1) Par.?
kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā // (62.2) Par.?
taddṛṣṭvā tasya bhāryāyāḥ svayaṃ hṛdayamasphuṭat / (63.1) Par.?
pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām // (63.2) Par.?
tena cānviṣyate hantuṃ so 'pi vikramaśaktinā / (64.1) Par.?
śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ // (64.2) Par.?
iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam / (65.1) Par.?
bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ // (65.2) Par.?
pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe / (66.1) Par.?
tadehi tāvad gacchāvas tatraiva suhṛdantikam // (66.2) Par.?
evaṃ niṣṭhurakācchrutvā pitarāv anuśocya saḥ / (67.1) Par.?
nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ // (67.2) Par.?
kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ / (68.1) Par.?
pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm // (68.2) Par.?
āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan / (69.1) Par.?
śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi // (69.2) Par.?
abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām / (70.1) Par.?
bruvantīṃ dayayā so 'tha sahaprasthāyinīṃ vyadhāt // (70.2) Par.?
tayā dayānurodhācca striyā niṣṭhurakānvitaḥ / (71.1) Par.?
kasmiṃścicchūnyanagare dine tasminn uvāsa saḥ // (71.2) Par.?
tatra rātrāvakasmācca muktanidro dadarśa tām / (72.1) Par.?
striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm // (72.2) Par.?
udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam / (73.1) Par.?
sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata // (73.2) Par.?
sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm / (74.1) Par.?
tatkṣaṇaṃ divyarūpatvaṃ samprāptā tamuvāca sā // (74.2) Par.?
mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī / (75.1) Par.?
ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ // (75.2) Par.?
tapasyato hi tasyāhaṃ dhanādhipatināmunā / (76.1) Par.?
vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ // (76.2) Par.?
tataḥ kāntena rūpeṇa taṃ kṣobhayitumakṣamā / (77.1) Par.?
lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ // (77.2) Par.?
taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe / (78.1) Par.?
rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti // (78.2) Par.?
tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot / (79.1) Par.?
ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam // (79.2) Par.?
mayaiva nagaraṃ caitadgrastamadya ca me cirāt / (80.1) Par.?
tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam // (80.2) Par.?
iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt / (81.1) Par.?
kimanyena vareṇādya jīvatveṣa sakhā mama // (81.2) Par.?
evamastviti sā cāsmai varaṃ dattvā tirodadhe / (82.1) Par.?
akṣatāṅgaḥ sa cottasthau jīvanniṣṭhurakaḥ punaḥ // (82.2) Par.?
tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ / (83.1) Par.?
tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt // (83.2) Par.?
tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān / (84.1) Par.?
darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ // (84.2) Par.?
kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā / (85.1) Par.?
nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ // (85.2) Par.?
tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ / (86.1) Par.?
sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā // (86.2) Par.?
kadācitso 'tha samprāpte madhumāsamahotsave / (87.1) Par.?
yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha // (87.2) Par.?
tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām / (88.1) Par.?
āgatāmākṛtimatīṃ sākṣādiva madhuśriyam // (88.2) Par.?
sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam / (89.1) Par.?
viveśa dattamārgeva dṛṣṭyāsya savikāsayā // (89.2) Par.?
tasyā api muhuḥ snigdhā prathamapremaśaṃsinī / (90.1) Par.?
nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam // (90.2) Par.?
praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt / (91.1) Par.?
śrīdattaḥ śūnyahṛdayo diśo 'pi na dadarśa saḥ // (91.2) Par.?
jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ / (92.1) Par.?
tadehi tatra gacchāvo yatra rājasutā gatā // (92.2) Par.?
ityuktaśceṅgitajñena suhṛdā bāhuśālinā / (93.1) Par.?
tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ // (93.2) Par.?
hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam / (94.1) Par.?
ākranda udabhūttatra śrīdattahṛdayajvaraḥ // (94.2) Par.?
viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me / (95.1) Par.?
astīti gatvā jagade kañcukī bāhuśālinā // (95.2) Par.?
sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ / (96.1) Par.?
nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam // (96.2) Par.?
so 'pi tasyāstadaṅgulyāṃ nicikṣepāṅgulīyakam / (97.1) Par.?
tato jajāpa vidyāṃ ca tena pratyujjijīva sā // (97.2) Par.?
atha sarvajane hṛṣṭe śrīdattastutitatpare / (98.1) Par.?
tatraiva jñātavṛttānto rājā bimbakirāyayau // (98.2) Par.?
tenāsau sakhibhiḥ sārdham agṛhītāṅgulīyakaḥ / (99.1) Par.?
pratyājagāma śrīdatto bhavanaṃ bāhuśālinaḥ // (99.2) Par.?
tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ / (100.1) Par.?
tadbāhuśālinaḥ pitre samagraṃ sa samarpayat // (100.2) Par.?
atha tāṃ cintayan kāntāṃ sa tathā paryatapyata / (101.1) Par.?
yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire // (101.2) Par.?
tato bhāvanikā nāma rājaputryāḥ priyā sakhī / (102.1) Par.?
aṅgulīyārpaṇavyājāttasyāntikamupāyayau // (102.2) Par.?
uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam / (103.1) Par.?
tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ // (103.2) Par.?
ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca / (104.1) Par.?
bāhuśālī ca te 'nye ca mantraṃ sambhūya cakrire // (104.2) Par.?
harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam / (105.1) Par.?
nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ // (105.2) Par.?
iti saṃmantrite samyakkāyasiddhyai ca saṃvidi / (106.1) Par.?
anyonyaṃ sthāpitāyāṃ sā yayau bhāvanikā tataḥ // (106.2) Par.?
anyedyurbāhuśālī ca vayasyatritayānvitaḥ / (107.1) Par.?
vaṇijyāvyapadeśena jagāma mathurāṃ prati // (107.2) Par.?
sa gacchansthāpayāmāsa vāhanāni pade pade / (108.1) Par.?
rājaputryabhisārāya gūḍhāni caturāṇi ca // (108.2) Par.?
śrīdatto 'pi tataḥ kāṃcidduhitrā sahitāṃ striyam / (109.1) Par.?
sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt // (109.2) Par.?
tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani / (110.1) Par.?
pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ // (110.2) Par.?
tatkṣaṇaṃ tāṃ ca samprāpya śrīdattaḥ sa bahiḥ sthitaḥ / (111.1) Par.?
prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ // (111.2) Par.?
dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā / (112.1) Par.?
tanmandire ca dagdhā sā kṣībā strī sutayā saha // (112.2) Par.?
lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām / (113.1) Par.?
prātaśca pūrvavattatra śrīdatto dadṛśe janaiḥ // (113.2) Par.?
tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ / (114.1) Par.?
śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati // (114.2) Par.?
tayā ca rātryātikramya dūramadhvānam utsukaḥ / (115.1) Par.?
vindhyāṭavīmatha prāpa sa prātaḥ prahare gate // (115.2) Par.?
tatrādāvanimittāni paścāt pathi dadarśa tān / (116.1) Par.?
sarvān prahārābhihatān sahabhāvanikān sakhīn // (116.2) Par.?
te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam / (117.1) Par.?
muṣitāḥ smo nipatyādya bahvaśvārohasenayā // (117.2) Par.?
ekena cāśvāroheṇa rājaputrī bhayākulā / (118.1) Par.?
asmāsvetadavastheṣu nītāśvamadhiropya sā // (118.2) Par.?
dūraṃ na yāvan nītā ca tāvadgacchānayā diśā / (119.1) Par.?
asmākamantike mā sthāḥ sarvathābhyadhikā ca sā // (119.2) Par.?
iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ / (120.1) Par.?
javena rājatanayāṃ śrīdatto 'nusasāra tām // (120.2) Par.?
gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm / (121.1) Par.?
yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca // (121.2) Par.?
tenopari turaṃgasya gṛhītāṃ taṃ nṛpātmajām / (122.1) Par.?
apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt // (122.2) Par.?
sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ / (123.1) Par.?
aśvādākṣipya dṛṣadi śrīdattastamacūrṇayat // (123.2) Par.?
taṃ hatvā ca tam evāśvam āruhya nijaghāna tān / (124.1) Par.?
anyān api bahūn kruddhān aśvārohān pradhāvitān // (124.2) Par.?
hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam / (125.1) Par.?
vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ // (125.2) Par.?
sa cāpi turagārūḍho rājaputryā tayā saha / (126.1) Par.?
mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati // (126.2) Par.?
stokaṃ gatvā ca tasyāśvaḥ saṃgrāme vraṇito bhṛśam / (127.1) Par.?
sabhāryasyāvatīrṇasya papāta prāpa pañcatām // (127.2) Par.?
tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā / (128.1) Par.?
trāsāyāsapariśrāntā tṛṣārtā samapadyata // (128.2) Par.?
sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ / (129.1) Par.?
jalamanviṣyataścāsya savitāstamupāyayau // (129.2) Par.?
tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman / (130.1) Par.?
cakravākavadutkūjaṃstāṃ nināya niśāṃ vane // (130.2) Par.?
prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam / (131.1) Par.?
na ca tatra kvacitkāntāṃ rājaputrīṃ dadarśa tām // (131.2) Par.?
tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam / (132.1) Par.?
vṛkṣāgramārurohaināmavekṣitum itastataḥ // (132.2) Par.?
tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ / (133.1) Par.?
sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam // (133.2) Par.?
taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān / (134.1) Par.?
priyāpravṛttimatyārtaḥ śrīdattaḥ śabarādhipam // (134.2) Par.?
itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā / (135.1) Par.?
ahaṃ tatraiva caiṣyāmi dāsyāmyasimimaṃ ca te // (135.2) Par.?
ityuktvā preṣitastena śabareṇa sa cotsukaḥ / (136.1) Par.?
śrīdattastāṃ yayau pallīṃ tadīyaiḥ puruṣaiḥ saha // (136.2) Par.?
śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ / (137.1) Par.?
prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau // (137.2) Par.?
prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau / (138.1) Par.?
alabdhatadgatī kāntāprāptyupāyodyamāviva // (138.2) Par.?
atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm / (139.1) Par.?
daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām // (139.2) Par.?
ekadā tamuvācaitya ceṭī mocanikābhidhā / (140.1) Par.?
āgato 'si mahābhāga kutreha bata mṛtyave // (140.2) Par.?
kāryasiddhyai sa hi kvāpi prayātaḥ śabarādhipaḥ / (141.1) Par.?
āgatya caṇḍikāyāstvām upahārīkariṣyati // (141.2) Par.?
etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt / (142.1) Par.?
prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam // (142.2) Par.?
bhagavatyupahāratve yata evāsi kalpitaḥ / (143.1) Par.?
ata eva sadā vastrairbhojanaiścopacaryase // (143.2) Par.?
ekastu muktyupāyaste vidyate yadi manyase / (144.1) Par.?
astyasya sundarī nāma śabarādhipateḥ sutā // (144.2) Par.?
atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā / (145.1) Par.?
tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi // (145.2) Par.?
tayetyukto vimuktyarthī sa śrīdattastatheti tām / (146.1) Par.?
gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm // (146.2) Par.?
rātrau rātrau ca sā tasya bandhanāni nyavārayat / (147.1) Par.?
acirācca sagarbhā sā sundarī samapadyata // (147.2) Par.?
tatsarvamatha tanmātā buddhvā mocanikāmukhāt / (148.1) Par.?
jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt // (148.2) Par.?
putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā / (149.1) Par.?
na tvāṃ kṣameta tadgaccha vismartavyā na sundarī // (149.2) Par.?
ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam / (150.1) Par.?
sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ // (150.2) Par.?
viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm / (151.1) Par.?
mṛgāṅkavatyāḥ padavīṃ tasya jijñāsituṃ punaḥ // (151.2) Par.?
nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau / (152.1) Par.?
yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ // (152.2) Par.?
tatra caikaṃ dadarśārāllubdhakaṃ saṃmukhāgatam / (153.1) Par.?
dṛṣṭvā ca pṛṣṭavāṃstasyāḥ pravṛttiṃ hariṇīdṛśaḥ // (153.2) Par.?
kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ / (154.1) Par.?
sa eva mandabhāgyo 'hamityuvāca viniḥśvasan // (154.2) Par.?
tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu / (155.1) Par.?
dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ // (155.2) Par.?
pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ / (156.1) Par.?
nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham // (156.2) Par.?
tatra cālokya taruṇān pulindān sabhayena sā / (157.1) Par.?
mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā // (157.2) Par.?
tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ / (158.1) Par.?
viśvadattābhidhānasya nyāsīkṛtya sagauravam // (158.2) Par.?
tataś cāham ihāyāto buddhvā tvannāma tanmukhāt / (159.1) Par.?
tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati // (159.2) Par.?
ityukto lubdhakenāśu sa śrīdattastato yayau / (160.1) Par.?
taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye // (160.2) Par.?
bhavanaṃ viśvadattasya praviśyātha vilokya tam / (161.1) Par.?
yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti // (161.2) Par.?
tacchrutvā viśvadattastaṃ śrīdattaṃ nijagāda saḥ / (162.1) Par.?
mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ // (162.2) Par.?
upādhyāyaśca mantrī ca śūrasenasya bhūpateḥ / (163.1) Par.?
tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā // (163.2) Par.?
bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet / (164.1) Par.?
tatprātastatra gaccha tvamadya viśramyatāmiha // (164.2) Par.?
ityukto viśvadattena sa nītvātraiva tāṃ niśām / (165.1) Par.?
prātaḥ pratasthe prāpacca mathurāmapare dine // (165.2) Par.?
dīrghādhvamalinastasminnagare bahireva saḥ / (166.1) Par.?
snānaṃ cakre pariśrānto nirmale dīrghikājale // (166.2) Par.?
tata evāmbumadhyācca vastraṃ cauraniveśitam / (167.1) Par.?
prāptavānañcalagranthibaddhahāramaśaṅkitam // (167.2) Par.?
atha tadvastramādāya sa taṃ hāramalakṣayan / (168.1) Par.?
priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm // (168.2) Par.?
tatra tatpratyabhijñāya vastraṃ hāramavāpya ca / (169.1) Par.?
sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ // (169.2) Par.?
darśitaśca tathābhūto nagarādhipateśca taiḥ / (170.1) Par.?
tenāpyāvedito rājñe rājāpyasyādiśadvadham // (170.2) Par.?
tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam / (171.1) Par.?
sā mṛgāṅkavatī dūrātpaścātprahataḍiṇḍimam // (171.2) Par.?
so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam / (172.1) Par.?
sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā // (172.2) Par.?
nivārya vadhakānso 'tha mantrī vijñapya bhūpatim / (173.1) Par.?
śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham // (173.2) Par.?
kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā / (174.1) Par.?
ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām // (174.2) Par.?
iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ / (175.1) Par.?
pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ // (175.2) Par.?
so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ / (176.1) Par.?
kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān // (176.2) Par.?
tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt / (177.1) Par.?
ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat // (177.2) Par.?
so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt / (178.1) Par.?
adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī // (178.2) Par.?
pañca vājisahasrāṇi hemakoṭīśca sapta sā / (179.1) Par.?
prādānmahyamaputrāya tattavaivākhilaṃ dhanam // (179.2) Par.?
ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām / (180.1) Par.?
śrīdatto 'pyāttavibhavastatra tāṃ pariṇītavān // (180.2) Par.?
tataśca tasthau tatraiva saṃgataḥ kāntayā tayā / (181.1) Par.?
mṛgāṅkavatyā sānando rātryeva kumudākaraḥ // (181.2) Par.?
bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ / (182.1) Par.?
indoḥ kalaṅkalekheva hṛdi mālinyadāyinī // (182.2) Par.?
ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt / (183.1) Par.?
putra rājñaḥ sutāstyasya śūrasenasya kanyakā // (183.2) Par.?
mayā cāvantideśe sā neyā dātuṃ tadājñayā / (184.1) Par.?
tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām // (184.2) Par.?
tatastadanuge prāpte bale sati ca māmake / (185.1) Par.?
yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi // (185.2) Par.?
niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ / (186.1) Par.?
śrīdattastatpitṛvyaśca sasainyau saparigrahau // (186.2) Par.?
tato vindhyāṭavīm etau prāptamātrāvatarkitau / (187.1) Par.?
caurasenātimahatī rurodha śaravarṣiṇī // (187.2) Par.?
prahāramūrchitaṃ baddhvā śrīdattaṃ bhagnasainikam / (188.1) Par.?
ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam // (188.2) Par.?
te ca taṃ prāpayāmāsuścaṇḍikāsadma bhīṣaṇam / (189.1) Par.?
upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat // (189.2) Par.?
tatrāpaśyacca taṃ patnī sā pallīpatiputrikā / (190.1) Par.?
sundarī draṣṭumāyātā devīṃ bālasutānvitā // (190.2) Par.?
niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā / (191.1) Par.?
sa śrīdattastayā sākaṃ tanmandiramathāviśat // (191.2) Par.?
tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam / (192.1) Par.?
prāg evānanyaputreṇa sundaryai gacchatā divam // (192.2) Par.?
taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam / (193.1) Par.?
sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam // (193.2) Par.?
tatraiva śūrasenasya sutāṃ tāṃ pariṇīya ca / (194.1) Par.?
śrīdatto 'pi mahānrājā nagare samapadyata // (194.2) Par.?
prajigāya sa dūtāṃśca tataḥ śvaśurayostayoḥ / (195.1) Par.?
bimbakestasya tasyāpi śūrasenasya bhūpateḥ // (195.2) Par.?
tamupājagmatustau ca senāsamudayānvitau / (196.1) Par.?
taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau // (196.2) Par.?
te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ / (197.1) Par.?
bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ // (197.2) Par.?
atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam / (198.1) Par.?
cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim // (198.2) Par.?
tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm / (199.1) Par.?
nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ // (199.2) Par.?
itthaṃ narapate dīrghaviyogavyasanārṇavam / (200.1) Par.?
taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ // (200.2) Par.?
iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ / (201.1) Par.?
tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ // (201.2) Par.?
tato manorathārūḍhaḥ puraḥ prahitamānasaḥ / (202.1) Par.?
prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati // (202.2) Par.?
dinaiḥ katipayaistaṃ ca jamadagneravāpa saḥ / (203.1) Par.?
mṛgairapi parityaktacāpalaṃ śāntamāśramam // (203.2) Par.?
dadarśa kalpitātithyaṃ jamadagniṃ ca tatra tam / (204.1) Par.?
praṇataḥ pāvanālokamākāraṃ tapasāmiva // (204.2) Par.?
sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat / (205.1) Par.?
cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim // (205.2) Par.?
śāpānte tac ca daṃpatyostayor anyonyadarśanam / (206.1) Par.?
ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi // (206.2) Par.?
tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam / (207.1) Par.?
mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam // (207.2) Par.?
tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm / (208.1) Par.?
ā tapovanamudbāṣpairanuyāto mṛgairapi // (208.2) Par.?
āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati / (209.1) Par.?
praśāntādāśramāttasmātsahasrānīkabhūpatiḥ // (209.2) Par.?
śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ / (210.1) Par.?
uttoraṇapatākāṃ tāṃ kauśāmbīṃ prāptavān kramāt // (210.2) Par.?
samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm / (211.1) Par.?
pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ // (211.2) Par.?
abhyaṣiñcacca taṃ tatra jhagity udayanaṃ sutam / (212.1) Par.?
yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ // (212.2) Par.?
svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat / (213.1) Par.?
vasantakarumaṇvantau tathā yaugandharāyaṇam // (213.2) Par.?
ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm / (214.1) Par.?
iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā // (214.2) Par.?
tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam / (215.1) Par.?
jīvalokasukhaṃ bheje mṛgāvatyā tayā saha // (215.2) Par.?
atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam / (216.1) Par.?
sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva // (216.2) Par.?
tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam / (217.1) Par.?
sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchaddhimagirim // (217.2) Par.?
Duration=0.81729912757874 secs.