Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9995
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam / (1.1) Par.?
kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ // (1.2) Par.?
yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu / (2.1) Par.?
babhūva sa śanai rājā sukheṣvekāntatatparaḥ // (2.2) Par.?
sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām / (3.1) Par.?
dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat // (3.2) Par.?
tattantrīkalanirhrādamohamantravaśīkṛtān / (4.1) Par.?
anināya ca saṃyamya sadā mattān vanadvipān // (4.2) Par.?
sa vāranārīvaktrendupratimālaṃkṛtāṃ surām / (5.1) Par.?
mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau // (5.2) Par.?
kularūpānurūpā me bhāryā kvāpi na vidyate / (6.1) Par.?
ekā vāsavadattākhyā kanyakā śrūyate param // (6.2) Par.?
kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ / (7.1) Par.?
so 'pi caṇḍamahāsena ujjayinyām acintayat // (7.2) Par.?
tulyo madduhiturbhartā jagatyasminna vidyate / (8.1) Par.?
asti codayano nāma vipakṣaḥ sa ca me sadā // (8.2) Par.?
tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet / (9.1) Par.?
upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau // (9.2) Par.?
ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ / (10.1) Par.?
tena chidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham // (10.2) Par.?
gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca / (11.1) Par.?
tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam // (11.2) Par.?
evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet / (12.1) Par.?
nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ // (12.2) Par.?
iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham / (13.1) Par.?
caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam // (13.2) Par.?
etatsampatsyate rājannacirādvāñchitaṃ tava / (14.1) Par.?
iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm // (14.2) Par.?
tatastuṣṭaḥ samāgatya buddhadattena mantriṇā / (15.1) Par.?
saha caṇḍamahāsenastamevārthamacintayat // (15.2) Par.?
mānoddhato vītalobho raktabhṛtyo mahābalaḥ / (16.1) Par.?
asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām // (16.2) Par.?
iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat / (17.1) Par.?
gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ // (17.2) Par.?
matputrī tava gāndharve śiṣyā bhavitumicchati / (18.1) Par.?
snehas te 'smāsu cettattvaṃ tām ihaivaitya śikṣaya // (18.2) Par.?
ityuktvā preṣitastena dūto gatvā nyavedayat / (19.1) Par.?
kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ // (19.2) Par.?
vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ / (20.1) Par.?
yaugandharāyaṇasyedamekānte mantriṇo 'bravīt // (20.2) Par.?
kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā / (21.1) Par.?
evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ // (21.2) Par.?
ityukto vatsarājena tadā yaugandharāyaṇaḥ / (22.1) Par.?
uvācainaṃ mahāmantrī sa svāmihitaniṣṭhuraḥ // (22.2) Par.?
bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā / (23.1) Par.?
idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam // (23.2) Par.?
sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan / (24.1) Par.?
nītvā caṇḍamahāseno baddhvā svīkartumicchati // (24.2) Par.?
tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ / (25.1) Par.?
sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ // (25.2) Par.?
ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat / (26.1) Par.?
sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati // (26.2) Par.?
saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati / (27.1) Par.?
tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti // (27.2) Par.?
evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ / (28.1) Par.?
yāmi caṇḍamahāsenamiha baddhvānayāmi tam // (28.2) Par.?
tacchrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ / (29.1) Par.?
na caitacchakyate rājan kartuṃ naiva ca yujyate // (29.2) Par.?
sa hi prabhāvavānrājā svīkāryaśca tava prabho / (30.1) Par.?
tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te // (30.2) Par.?
astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ / (31.1) Par.?
hasantīva sudhādhautaiḥ prāsādairamarāvatīm // (31.2) Par.?
yasyāṃ vasati viśveśo mahākālavapuḥ svayam / (32.1) Par.?
śithilīkṛtakailāsanivāsavyasano haraḥ // (32.2) Par.?
tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ / (33.1) Par.?
jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ // (33.2) Par.?
jayasenasya tasyātha putro 'pratimadorbalaḥ / (34.1) Par.?
samutpanno mahāsenanāmā nṛpatikuñjaraḥ // (34.2) Par.?
so 'tha rājā svarājyaṃ tat pālayan samacintayat / (35.1) Par.?
na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā // (35.2) Par.?
iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat / (36.1) Par.?
tatrātiṣṭhannirāhāro devīmārādhayaṃściram // (36.2) Par.?
utkṛtyātha svamāṃsāni homakarma sa cākarot / (37.1) Par.?
tataḥ prasannā sākṣātsā devī caṇḍī tamabhyadhāt // (37.2) Par.?
prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama / (38.1) Par.?
etatprabhāvācchatrūṇām ajeyas tvaṃ bhaviṣyasi // (38.2) Par.?
kiṃcāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm / (39.1) Par.?
aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi // (39.2) Par.?
atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā / (40.1) Par.?
ataścaṇḍamahāsena ityākhyā te bhaviṣyati // (40.2) Par.?
ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat / (41.1) Par.?
rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ // (41.2) Par.?
sa khaḍgo mattahastīndro naḍāgiririti prabho / (42.1) Par.?
dve tasya ratne śakrasya kuliśairāvaṇāviva // (42.2) Par.?
tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ / (43.1) Par.?
agāccaṇḍamahāseno mṛgayāyai mahāṭavīm // (43.2) Par.?
atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata / (44.1) Par.?
naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam // (44.2) Par.?
sa varāhaḥ śarairasya tīkṣṇairapy akṛtavraṇaḥ / (45.1) Par.?
āhatya syandanaṃ rājñaḥ palāyya bilamāviśat // (45.2) Par.?
rājāpi ratham utsṛjya tam evānusaran krudhā / (46.1) Par.?
dhanurdvitīyas tatraiva prāviśat sa bilāntaram // (46.2) Par.?
dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat / (47.1) Par.?
savismayo nyaṣīdacca tadantardīrghikātaṭe // (47.2) Par.?
tatrasthaḥ kanyakāmekāmapaśyat strīśatānvitām / (48.1) Par.?
saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum // (48.2) Par.?
sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ / (49.1) Par.?
snapayantīva rājānaṃ śanakaistamupāgamat // (49.2) Par.?
kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam / (50.1) Par.?
ityuktaḥ sa tayā rājā yathātattvamavarṇayat // (50.2) Par.?
tacchrutvā netrayugalātsarāgādaśrusaṃtatim / (51.1) Par.?
hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā // (51.2) Par.?
kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā / (52.1) Par.?
sā taṃ pratyabravīdevaṃ manmathājñānuvartinī // (52.2) Par.?
yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ / (53.1) Par.?
ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa // (53.2) Par.?
vajrasāramayaś cāsau rājaputrīr imāḥ śatam / (54.1) Par.?
ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama // (54.2) Par.?
kiṃcaiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ / (55.1) Par.?
tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam // (55.2) Par.?
idānīṃ cāstavārāharūpo viśrāmyati svayam / (56.1) Par.?
suptotthitaśca niyataṃ tvayi pāpaṃ samācaret // (56.2) Par.?
iti me tava kalyāṇamapaśyantyā galantyamī / (57.1) Par.?
saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ // (57.2) Par.?
ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām / (58.1) Par.?
yadi mayyasti te snehastadidaṃ madvacaḥ kuru // (58.2) Par.?
prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ / (59.1) Par.?
tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam // (59.2) Par.?
tvāṃ cennipātayetkaścittato me kā gatirbhavet / (60.1) Par.?
etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ // (60.2) Par.?
evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca / (61.1) Par.?
ityuktā tena sā rājñā tathetyaṅgīcakāra tam // (61.2) Par.?
taṃ ca channamavasthāpya rājānaṃ pāpaśaṅkinī / (62.1) Par.?
agādasurakanyā sā prasuptasyāntikaṃ pituḥ // (62.2) Par.?
so 'pi daityaḥ prabubudhe prārebhe sā ca roditum / (63.1) Par.?
kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ // (63.2) Par.?
hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet / (64.1) Par.?
ityārtyā tamavādītsā sa vihasya tato 'bravīt // (64.2) Par.?
ko māṃ vyāpādayetputri sarvo vajramayo hyaham / (65.1) Par.?
vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate // (65.2) Par.?
itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām / (66.1) Par.?
etacca nikhilaṃ tena rājñā channena śuśruve // (66.2) Par.?
tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ / (67.1) Par.?
kṛtamaunaḥ pravavṛte devaṃ pūjayituṃ haram // (67.2) Par.?
tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ / (68.1) Par.?
upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam // (68.2) Par.?
so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ / (69.1) Par.?
pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot // (69.2) Par.?
rājāpi laghuhastatvātkare tatraiva tatkṣaṇam / (70.1) Par.?
tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ // (70.2) Par.?
sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ / (71.1) Par.?
aṅgārako 'patadbhūmau niryajjīvo jagāda ca // (71.2) Par.?
tṛṣito 'haṃ hato yena sa mām adbhirna tarpayet / (72.1) Par.?
pratyabdaṃ yadi tattasya naśyeyuḥ pañca mantriṇaḥ // (72.2) Par.?
ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām / (73.1) Par.?
tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau // (73.2) Par.?
pariṇītavatastasya tatra tāṃ daityakanyakām / (74.1) Par.?
jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ // (74.2) Par.?
eko gopālako nāma dvitīyaḥ pālakastathā / (75.1) Par.?
tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ // (75.2) Par.?
tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ / (76.1) Par.?
prāpsyasyananyasadṛśīṃ matprasādātsutāmiti // (76.2) Par.?
tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha / (77.1) Par.?
apūrvā nirmitā dhātrā candrasyevāparā tanuḥ // (77.2) Par.?
kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ / (78.1) Par.?
bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ // (78.2) Par.?
dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ / (79.1) Par.?
nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā // (79.2) Par.?
sā ca tasya pitur gehe pradeyā saṃprati sthitā / (80.1) Par.?
prāṅmanthād arṇavasyeva kamalā kukṣikoṭare // (80.2) Par.?
evaṃvidhaprabhāvaścaṇḍamahāsenabhūpatiḥ sa kila / (81.1) Par.?
deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ // (81.2) Par.?
kiṃca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām / (82.1) Par.?
prārthayate tu sa rājā nijapakṣamahodayaṃ mānī // (82.2) Par.?
sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā / (83.1) Par.?
sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt // (83.2) Par.?
Duration=0.64670300483704 secs.