Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Buddhism
Show parallels Show headlines
Use dependency labeler
Chapter id: 10679
603 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (1.1) Par.?
śrāvastyām anyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī / (2.1) Par.?
⇒
śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī / (AvŚat, 6, 2, 1) [1]
tena sadṛśāt kulāt kalatram ānītam / (2.2) Par.?
⇒
tena sadṛśāt kulāt kalatram ānītam / (AvŚat, 6, 2, 2) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 1, 3, 0) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 2, 3, 0) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 7, 125, 0) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 8, 98, 0) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 13, 3, 1) [0]
⇒ tena ca sadṛśāt kulāt kalatramānītam // (Divyāv, 18, 503, 1) [1]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 19, 4, 1) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 19, 263, 1) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 1, 3, 0) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 2, 3, 0) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 7, 125, 0) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 8, 98, 0) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 13, 3, 1) [0]
⇒ tena ca sadṛśāt kulāt kalatramānītam // (Divyāv, 18, 503, 1) [1]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 19, 4, 1) [0]
⇒ tena sadṛśāt kulāt kalatramānītam // (Divyāv, 19, 263, 1) [0]
sa tayā sārdhaṃ krīḍati ramate paricārayati / (2.3) Par.?
⇒
sa tayā sārdhaṃ krīḍati ramate paricārayati / (AvŚat, 6, 2, 3) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 1, 4, 0) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 2, 4, 0) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 7, 126, 0) [0]
⇒ sa tayā sārdhaṃ krīḍate ramate paricārayati // (Divyāv, 8, 99, 0) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 13, 4, 1) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 19, 5, 1) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 1, 4, 0) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 2, 4, 0) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 7, 126, 0) [0]
⇒ sa tayā sārdhaṃ krīḍate ramate paricārayati // (Divyāv, 8, 99, 0) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 13, 4, 1) [0]
⇒ sa tayā sārdhaṃ krīḍati ramate paricārayati // (Divyāv, 19, 5, 1) [0]
tasya krīḍato ramamāṇasya paricārayato na putro na duhitā / (2.4) Par.?
sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamuditaṃ me gṛham / (2.5) Par.?
na me putro na duhitā / (2.6) Par.?
mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti / (2.7) Par.?
sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti // (2.8) Par.?
asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti / (3.1) Par.?
⇒
asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca / (AvŚat, 21, 2, 5) [1]
tacca naivam / (3.2) Par.?
yady evam abhaviṣyat ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ / (3.3) Par.?
⇒
yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ / (AvŚat, 21, 2, 7) [0]
⇒ yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ // (Divyāv, 1, 10, 0) [0]
⇒ yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ // (Divyāv, 1, 10, 0) [0]
api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / (3.4) Par.?
⇒
api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / (AvŚat, 21, 2, 8) [0]
⇒ api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca // (Divyāv, 1, 11, 0) [0]
⇒ api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca // (Divyāv, 1, 11, 0) [0]
katameṣāṃ trayāṇām / (3.5) Par.?
mātāpitarau raktau bhavataḥ saṃnipatitau / (3.6) Par.?
mātā kalyā bhavati ṛtumatī / (3.7) Par.?
gandharvaś ca pratyupasthito bhavati / (3.8) Par.?
eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / (3.9) Par.?
⇒
eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / (AvŚat, 21, 2, 11) [0]
⇒ eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca // (Divyāv, 1, 13, 0) [0]
⇒ eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca // (Divyāv, 1, 13, 0) [0]
tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma / (3.10) Par.?
tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ / (3.11) Par.?
sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma / (3.12) Par.?
sa caivam āyācanaparas tiṣṭhati / (3.13) Par.?
anyatamaś ca sattvo 'nyatamasmāt sattvanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntaḥ / (3.14) Par.?
pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme / (3.15) Par.?
katame pañca / (3.16) Par.?
raktaṃ puruṣaṃ jānāti viraktaṃ puruṣaṃ jānāti / (3.17) Par.?
kālaṃ jānāti ṛtuṃ jānāti / (3.18) Par.?
⇒
kālaṃ jānāti ṛtuṃ jānāti // (Divyāv, 1, 18, 0) [0]
garbham avakrāntaṃ jānāti / (3.19) Par.?
⇒
garbhamavakrāntaṃ jānāti // (Divyāv, 1, 19, 0) [0]
yasya sakāśād garbho 'vakrāmati taṃ jānāti / (3.20) Par.?
⇒
yasya sakāśād garbhamavakrāmati taṃ jānāti // (Divyāv, 1, 20, 0) [0]
dārakaṃ jānāti / (3.21) Par.?
dārikāṃ jānāti / (3.22) Par.?
saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati / (3.23) Par.?
⇒
saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati // (Divyāv, 1, 22, 0) [0]
⇒ saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati // (Divyāv, 8, 103, 0) [0]
⇒ saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati // (Divyāv, 8, 103, 0) [0]
saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati / (3.24) Par.?
⇒
saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati // (Divyāv, 1, 23, 0) [0]
⇒ saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati // (Divyāv, 8, 104, 0) [0]
⇒ saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati // (Divyāv, 8, 104, 0) [0]
sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhase / (3.25) Par.?
āpannasattvāsmi saṃvṛttā / (3.26) Par.?
⇒
āpannasattvāsmi saṃvṛttā // (Divyāv, 1, 25, 0) [0]
yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti / (3.27) Par.?
⇒
yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati // (Divyāv, 1, 26, 0) [1]
⇒ yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati // (Divyāv, 8, 106, 0) [1]
⇒ yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati // (Divyāv, 8, 106, 0) [1]
so 'py āttamanāttamanāḥ pūrvakāyam atyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam / (3.28) Par.?
jāto me syān nāvajātaḥ / (3.29) Par.?
⇒
jāto me syānnāvajātaḥ // (Divyāv, 1, 28, 0) [0]
⇒ jāto me syānnāvajātaḥ // (Divyāv, 8, 108, 0) [0]
⇒ jāto me syānnāvajātaḥ // (Divyāv, 8, 108, 0) [0]
kṛtyāni me kurvīta / (3.30) Par.?
bhṛtaḥ pratibibhṛyāt / (3.31) Par.?
dāyād yaṃ pratipadyeta / (3.32) Par.?
kulavaṃśo me cirasthitikaḥ syāt / (3.33) Par.?
⇒
kulavaṃśo me cirasthitiko bhaviṣyati // (Divyāv, 1, 32, 0) [1]
⇒ kulavaṃśo me cirasthitikaḥ syāt // (Divyāv, 8, 112, 0) [0]
⇒ kulavaṃśo me cirasthitikaḥ syāt // (Divyāv, 8, 112, 0) [0]
asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti / (3.34) Par.?
āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati / (3.35) Par.?
śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim / (3.36) Par.?
na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya / (3.37) Par.?
sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā / (3.38) Par.?
⇒
sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 1, 36, 0) [0]
⇒ sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 2, 6, 0) [1]
⇒ sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 3, 47, 0) [0]
⇒ sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 8, 116, 0) [0]
⇒ sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 13, 9, 1) [0]
⇒ sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 2, 6, 0) [1]
⇒ sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 3, 47, 0) [0]
⇒ sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 8, 116, 0) [0]
⇒ sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (Divyāv, 13, 9, 1) [0]
dārako jātaḥ / (3.39) Par.?
abhirūpo darśanīyaḥ prāsādikaḥ / (3.40) Par.?
janmani cāsya tat kulaṃ nanditam / (3.41) Par.?
tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti / (3.42) Par.?
jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti / (3.43) Par.?
tasya nanda iti nāma vyavasthāpitam // (3.44) Par.?
so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ / (4.1) Par.?
⇒
so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣaiḥ / (AvŚat, 6, 3, 3) [0]
⇒ so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (Divyāv, 3, 55, 0) [0]
⇒ so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (Divyāv, 8, 121, 0) [0]
⇒ so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (Divyāv, 19, 153, 1) [1]
⇒ so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (Divyāv, 3, 55, 0) [0]
⇒ so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (Divyāv, 8, 121, 0) [0]
⇒ so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (Divyāv, 19, 153, 1) [1]
āśu vardhate hradastham iva paṅkajam / (4.2) Par.?
⇒
āśu vardhate hradastham iva paṅkajam / (AvŚat, 6, 3, 4) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 1, 51, 0) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 3, 56, 0) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 8, 122, 0) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 13, 13, 1) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 19, 154, 1) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 1, 51, 0) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 3, 56, 0) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 8, 122, 0) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 13, 13, 1) [0]
⇒ āśu vardhate hradasthamiva paṅkajam // (Divyāv, 19, 154, 1) [0]
yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ / (4.3) Par.?
necchati śayanāsanād apy utthātum / (4.4) Par.?
tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni // (4.5) Par.?
atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ / (5.1) Par.?
śayanāsanād api nottiṣṭhate / (5.2) Par.?
tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti // (5.3) Par.?
sa ca śreṣṭhī pūraṇābhiprasannaḥ / (6.1) Par.?
tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet / (6.2) Par.?
atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati / (6.3) Par.?
atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ / (6.4) Par.?
atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (6.5) Par.?
⇒
atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 6, 4, 18) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 13, 3, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 14, 2, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 15, 2, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 17, 3, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 18, 2, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 23, 2, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 13, 3, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 14, 2, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 15, 2, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 17, 3, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 18, 2, 1) [0]
⇒ atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (AvŚat, 23, 2, 1) [0]
dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam / (6.6) Par.?
kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām / (6.7) Par.?
⇒
kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām / (AvŚat, 6, 4, 20) [0]
kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam / (6.8) Par.?
⇒
kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam / (AvŚat, 6, 4, 21) [0]
kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi / (6.9) Par.?
⇒
kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi / (AvŚat, 6, 4, 22) [0]
kasyānavaropitāni kuśalamūlānyavaropayeyam / (6.10) Par.?
⇒
kasyānavaropitāni kuśalamūlāny avaropayeyam / (AvŚat, 6, 4, 23) [0]
kasyāvaropitāni paripācayeyam / (6.11) Par.?
kasya paripakvāni vimocayeyam / (6.12) Par.?
āha ca / (6.13) Par.?
apyevātikramed velāṃ sāgaro makarālayaḥ / (6.14) Par.?
⇒
apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 6, 4, 27) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 13, 3, 6) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 14, 2, 6) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 15, 2, 6) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 17, 3, 6) [0]
⇒ apyevātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 18, 2, 6) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 23, 2, 6) [0]
⇒ apyevātikramedvelāṃ sāgaro makarālayaḥ / (Divyāv, 8, 70, 1) [0]
⇒ apyevātikramedvelāṃ sāgaro makarālayaḥ / (Divyāv, 9, 19, 1) [0]
⇒ apyevātikramedvelāṃ sāgaro makarālayaḥ / (Divyāv, 19, 61, 2) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 13, 3, 6) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 14, 2, 6) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 15, 2, 6) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 17, 3, 6) [0]
⇒ apyevātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 18, 2, 6) [0]
⇒ apy evātikramed velāṃ sāgaro makarālayaḥ / (AvŚat, 23, 2, 6) [0]
⇒ apyevātikramedvelāṃ sāgaro makarālayaḥ / (Divyāv, 8, 70, 1) [0]
⇒ apyevātikramedvelāṃ sāgaro makarālayaḥ / (Divyāv, 9, 19, 1) [0]
⇒ apyevātikramedvelāṃ sāgaro makarālayaḥ / (Divyāv, 19, 61, 2) [0]
na tu vaineyavatsānāṃ buddho velām atikramet // (6.15) Par.?
⇒
na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 6, 4, 28) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 13, 3, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 14, 2, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 15, 2, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 17, 3, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 18, 2, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 23, 2, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velāmatikramet // (Divyāv, 8, 70, 2) [0]
⇒ na tu vaineyavatsānāṃ buddho velāmatikramet // (Divyāv, 9, 19, 2) [0]
⇒ na tu vaineyavatsānāṃ buddho velāmatikramet // (Divyāv, 19, 61, 3) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 13, 3, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 14, 2, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 15, 2, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 17, 3, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 18, 2, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velām atikramet // (AvŚat, 23, 2, 7) [0]
⇒ na tu vaineyavatsānāṃ buddho velāmatikramet // (Divyāv, 8, 70, 2) [0]
⇒ na tu vaineyavatsānāṃ buddho velāmatikramet // (Divyāv, 9, 19, 2) [0]
⇒ na tu vaineyavatsānāṃ buddho velāmatikramet // (Divyāv, 19, 61, 3) [0]
paśyati bhagavān ayaṃ dārakaḥ kusīdo maddarśanād vīryam ārapsyate yāvad anuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti / (7.1) Par.?
tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam / (7.2) Par.?
kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam / (7.3) Par.?
⇒
kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam / (AvŚat, 6, 5, 2) [0]
sa itaś cāmutaś ca prekṣitum ārabdhaḥ kasya prabhāvān mama śarīraṃ prahlāditam iti / (7.4) Par.?
tato bhagavān bhikṣugaṇaparivṛtas tad gṛhaṃ praviveśa / (7.5) Par.?
dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam / (7.6) Par.?
dṛṣṭvā ca punaḥ paraṃ prasādam āpannaḥ / (7.7) Par.?
sahasā svayam evotthāya bhagavato 'rthe āsanaṃ prajñapayati / (7.8) Par.?
evaṃ cāha etu bhagavān svāgataṃ bhagavataḥ niṣīdatu bhagavān prajñapta evāsana iti / (7.9) Par.?
athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ // (7.10) Par.?
tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya / (8.1) Par.?
tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ vīryārambhasya cānuśaṃsaḥ / (8.2) Par.?
candanamayīṃ cāsya yaṣṭim anuprayacchati imāṃ dāraka yaṣṭim ākoṭayeti / (8.3) Par.?
sa tām ākoṭayitum ārabdhaḥ / (8.4) Par.?
athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati / (8.5) Par.?
tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti / (8.6) Par.?
sa śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ sārthavāham ātmānam udghoṣya ṣaḍvārān mahāsamudram avatīrṇaḥ / (8.7) Par.?
tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ / (8.8) Par.?
anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam // (8.9) Par.?
atha bhagavān kusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (9.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (9.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (9.3) Par.?
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (9.4) Par.?
⇒
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 4, 7, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 9, 7, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 20, 2, 5) [1]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (Divyāv, 11, 36, 1) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 2, 6, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 9, 7, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 20, 2, 5) [1]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (Divyāv, 11, 36, 1) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 2, 6, 5) [1]
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (9.5) Par.?
⇒
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 4, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 6, 7, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 7, 8, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 8, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 9, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 10, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 17, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 20, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 22, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 23, 4, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati // (Divyāv, 4, 15, 0) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 11, 37, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 19, 67, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 1, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 2, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 6, 7, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 7, 8, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 8, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 9, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 10, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 17, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 20, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 22, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 23, 4, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati // (Divyāv, 4, 15, 0) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 11, 37, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 19, 67, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 1, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 2, 6, 6) [0]
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ / (9.6) Par.?
⇒
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 4, 7, 7) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 6, 7, 6) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 7, 8, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 9, 7, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 10, 6, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 17, 6, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 20, 2, 7) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 22, 2, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ // (Divyāv, 19, 68, 1) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 6, 7, 6) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 7, 8, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 9, 7, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 10, 6, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 17, 6, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 20, 2, 7) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 22, 2, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ // (Divyāv, 19, 68, 1) [1]
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (9.7) Par.?
⇒
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 4, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 6, 7, 7) [1]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 7, 8, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 8, 5, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 9, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 10, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 17, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 20, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 22, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 23, 4, 8) [0]
⇒ api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 11, 39, 1) [0]
⇒ api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 19, 69, 1) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 6, 7, 7) [1]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 7, 8, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 8, 5, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 9, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 10, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 17, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 20, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 22, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 23, 4, 8) [0]
⇒ api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 11, 39, 1) [0]
⇒ api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 19, 69, 1) [0]
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (9.8) Par.?
⇒
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 4, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 6, 7, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 7, 8, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 8, 5, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 9, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 10, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 17, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 20, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 22, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 23, 4, 9) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 4, 17, 0) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 11, 40, 1) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 19, 70, 1) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 1, 5, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 2, 6, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 6, 7, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 7, 8, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 8, 5, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 9, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 10, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 17, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 20, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 22, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 23, 4, 9) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 4, 17, 0) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 11, 40, 1) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 19, 70, 1) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 1, 5, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 2, 6, 8) [0]
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (9.9) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (9.10) Par.?
⇒
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 4, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 6, 7, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 7, 8, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 8, 5, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 9, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 10, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 17, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 20, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 22, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 23, 4, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 4, 20, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 11, 43, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 12, 345, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 19, 72, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 1, 5, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 2, 6, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 6, 7, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 7, 8, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 8, 5, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 9, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 10, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 17, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 20, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 22, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 23, 4, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 4, 20, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 11, 43, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 12, 345, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 19, 72, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 1, 5, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 2, 6, 10) [0]
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (9.11) Par.?
⇒
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 4, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 6, 7, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 7, 8, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 8, 5, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 9, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 10, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 17, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 20, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 22, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 23, 4, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 4, 20, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 11, 43, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 12, 345, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 19, 72, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 1, 5, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 2, 6, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 6, 7, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 7, 8, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 8, 5, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 9, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 10, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 17, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 20, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 22, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 23, 4, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 4, 20, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 11, 43, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 12, 345, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 19, 72, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 1, 5, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 2, 6, 11) [0]
yo hy asmin dharmavinaye apramattaś cariṣyati / (10.1) Par.?
⇒
yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 4, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 6, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 7, 9, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 8, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 9, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 10, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 17, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 20, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 22, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 23, 5, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 4, 21, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 11, 44, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 12, 346, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 19, 73, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 1, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 2, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 6, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 7, 9, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 8, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 9, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 10, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 17, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 20, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 22, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 23, 5, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 4, 21, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 11, 44, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 12, 346, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 19, 73, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 1, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 2, 7, 1) [0]
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (10.2) Par.?
⇒
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 4, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 6, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 7, 9, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 8, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 9, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 10, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 17, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 20, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 22, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 23, 5, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 4, 21, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 11, 44, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 12, 346, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 19, 73, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 1, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 2, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 6, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 7, 9, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 8, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 9, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 10, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 17, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 20, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 22, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 23, 5, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 4, 21, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 11, 44, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 12, 346, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 19, 73, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 1, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 2, 7, 2) [0]
iti // (10.3) Par.?
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (11.1) Par.?
⇒
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 4, 9, 1) [1]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 6, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 7, 10, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 8, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 9, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 10, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 17, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 20, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 22, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 23, 6, 1) [0]
⇒ atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 11, 46, 1) [0]
⇒ atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 19, 74, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 1, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 2, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 6, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 7, 10, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 8, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 9, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 10, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 17, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 20, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 22, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 23, 6, 1) [0]
⇒ atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 11, 46, 1) [0]
⇒ atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 19, 74, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 1, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 2, 8, 1) [0]
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (11.2) Par.?
⇒
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 4, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 6, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 7, 10, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 8, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 9, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 10, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 17, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 20, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 22, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 23, 6, 2) [0]
⇒ tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante // (Divyāv, 11, 47, 1) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 1, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 2, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 6, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 7, 10, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 8, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 9, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 10, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 17, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 20, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 22, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 23, 6, 2) [0]
⇒ tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante // (Divyāv, 11, 47, 1) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 1, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 2, 8, 2) [0]
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (11.3) Par.?
⇒
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 4, 9, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 6, 9, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 7, 10, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 8, 7, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 9, 9, 3) [0]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 10, 8, 3) [1]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 17, 8, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 20, 4, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 22, 4, 3) [0]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 23, 6, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 4, 24, 0) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 11, 48, 1) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 1, 7, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 2, 8, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 6, 9, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 7, 10, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 8, 7, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 9, 9, 3) [0]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 10, 8, 3) [1]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 17, 8, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 20, 4, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 22, 4, 3) [0]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 23, 6, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 4, 24, 0) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 11, 48, 1) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 1, 7, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 2, 8, 3) [0]
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (11.4) Par.?
⇒
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 4, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 6, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 7, 10, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 8, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 9, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 10, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 17, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 20, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 22, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 23, 6, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 4, 25, 0) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 11, 49, 1) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 1, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 2, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 6, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 7, 10, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 8, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 9, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 10, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 17, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 20, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 22, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 23, 6, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 4, 25, 0) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 11, 49, 1) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 1, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 2, 8, 4) [0]
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (11.5) Par.?
⇒
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 4, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 6, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 7, 10, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 8, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 9, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 10, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 17, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 20, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 22, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 23, 6, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 4, 26, 0) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 11, 50, 1) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 1, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 2, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 6, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 7, 10, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 8, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 9, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 10, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 17, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 20, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 22, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 23, 6, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 4, 26, 0) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 11, 50, 1) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 1, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 2, 8, 5) [0]
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (11.6) Par.?
⇒
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 4, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 6, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 7, 10, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 8, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 9, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 10, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 17, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 20, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 22, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 23, 6, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 4, 27, 0) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 11, 51, 1) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 1, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 2, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 6, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 7, 10, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 8, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 9, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 10, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 17, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 20, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 22, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 23, 6, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 4, 27, 0) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 11, 51, 1) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 1, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 2, 8, 6) [0]
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (11.7) Par.?
⇒
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 4, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 6, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 7, 10, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 8, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 9, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 10, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 17, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 20, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 22, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 23, 6, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 4, 28, 0) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 11, 52, 1) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 1, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 2, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 6, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 7, 10, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 8, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 9, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 10, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 17, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 20, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 22, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 23, 6, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 4, 28, 0) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 11, 52, 1) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 1, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 2, 8, 7) [0]
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (11.8) Par.?
⇒
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 4, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 6, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 7, 10, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 8, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 9, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 10, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 17, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 20, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 22, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 23, 6, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 4, 29, 0) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 11, 53, 1) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 1, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 2, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 6, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 7, 10, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 8, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 9, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 10, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 17, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 20, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 22, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 23, 6, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 4, 29, 0) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 11, 53, 1) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 1, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 2, 8, 8) [0]
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (11.9) Par.?
⇒
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 4, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 6, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 7, 10, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 8, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 9, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 10, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 17, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 20, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 22, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 23, 6, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 4, 30, 0) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 11, 54, 1) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 1, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 2, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 6, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 7, 10, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 8, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 9, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 10, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 17, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 20, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 22, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 23, 6, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 4, 30, 0) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 11, 54, 1) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 1, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 2, 8, 9) [0]
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (11.10) Par.?
⇒
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 4, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 6, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 7, 10, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 8, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 9, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 10, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 17, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 20, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 22, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 23, 6, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante // (Divyāv, 11, 55, 1) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 1, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 2, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 6, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 7, 10, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 8, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 9, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 10, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 17, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 20, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 22, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 23, 6, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante // (Divyāv, 11, 55, 1) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 1, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 2, 8, 10) [0]
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (11.11) Par.?
⇒
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 4, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 6, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 7, 10, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 8, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 9, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 10, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 17, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 20, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 22, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 23, 6, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 4, 31, 0) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 11, 56, 1) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 1, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 2, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 6, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 7, 10, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 8, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 9, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 10, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 17, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 20, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 22, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 23, 6, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 4, 31, 0) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 11, 56, 1) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 1, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 2, 8, 11) [0]
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (11.12) Par.?
⇒
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 4, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 6, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 7, 10, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 8, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 9, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 10, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 17, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 20, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 22, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 23, 6, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 4, 32, 0) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 11, 57, 1) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 1, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 2, 8, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 6, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 7, 10, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 8, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 9, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 10, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 17, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 20, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 22, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 23, 6, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 4, 32, 0) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 11, 57, 1) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 1, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 2, 8, 12) [0]
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (11.13) Par.?
⇒
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 4, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 6, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 7, 10, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 8, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 9, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 10, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 17, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 20, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 22, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 23, 6, 13) [0]
⇒ yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 4, 33, 0) [1]
⇒ anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 11, 58, 1) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 1, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 2, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 6, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 7, 10, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 8, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 9, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 10, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 17, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 20, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 22, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 23, 6, 13) [0]
⇒ yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 4, 33, 0) [1]
⇒ anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 11, 58, 1) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 1, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 2, 8, 13) [0]
atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (12.1) Par.?
⇒
atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 6, 10, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 7, 11, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 8, 8, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 9, 10, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 10, 9, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 20, 5, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 1, 8, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 2, 9, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 7, 11, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 8, 8, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 9, 10, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 10, 9, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 20, 5, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 1, 8, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 2, 9, 1) [1]
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (12.2) Par.?
⇒
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 4, 10, 2) [1]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 6, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 7, 11, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 8, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 9, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 10, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 17, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 20, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 22, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 23, 7, 2) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 4, 35, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 5, 7, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 11, 60, 1) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 19, 76, 1) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 1, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 2, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 6, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 7, 11, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 8, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 9, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 10, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 17, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 20, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 22, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 23, 7, 2) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 4, 35, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 5, 7, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 11, 60, 1) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 19, 76, 1) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 1, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 2, 9, 2) [0]
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (12.3) Par.?
⇒
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 4, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 6, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 7, 11, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 8, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 9, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 10, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 17, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 20, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 22, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 23, 7, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 4, 36, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 5, 8, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 11, 61, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 19, 77, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 1, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 2, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 6, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 7, 11, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 8, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 9, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 10, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 17, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 20, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 22, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 23, 7, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 4, 36, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 5, 8, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 11, 61, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 19, 77, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 1, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 2, 9, 3) [0]
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (12.4) Par.?
⇒
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 4, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 6, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 7, 11, 4) [1]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 8, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 9, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 10, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 17, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 20, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 22, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 23, 7, 4) [0]
⇒ avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva // (Divyāv, 4, 36, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 5, 8, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 11, 61, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 19, 77, 2) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 1, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 2, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 6, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 7, 11, 4) [1]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 8, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 9, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 10, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 17, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 20, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 22, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 23, 7, 4) [0]
⇒ avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva // (Divyāv, 4, 36, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 5, 8, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 11, 61, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 19, 77, 2) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 1, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 2, 9, 4) [0]
gāthāś ca bhāṣate / (13.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (13.2) Par.?
⇒
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 4, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 6, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 7, 12, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 8, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 9, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 10, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 17, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 20, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 22, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 23, 8, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 4, 38, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 5, 10, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 11, 63, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 19, 78, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 1, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 2, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 6, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 7, 12, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 8, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 9, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 10, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 17, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 20, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 22, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 23, 8, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 4, 38, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 5, 10, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 11, 63, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 19, 78, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 1, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 2, 10, 2) [0]
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (13.3) Par.?
⇒
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 4, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 6, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 7, 12, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 8, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 9, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 10, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 17, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 20, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 22, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 23, 8, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 4, 38, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 5, 10, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 11, 63, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 19, 78, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 1, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 2, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 6, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 7, 12, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 8, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 9, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 10, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 17, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 20, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 22, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 23, 8, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 4, 38, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 5, 10, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 11, 63, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 19, 78, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 1, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 2, 10, 3) [0]
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (14.1) Par.?
⇒
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 4, 12, 1) [0]
⇒ tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 6, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 7, 13, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 8, 10, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 9, 12, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 10, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 17, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 20, 7, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 22, 7, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 23, 9, 1) [0]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 4, 39, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 5, 11, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām / (Divyāv, 11, 64, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 1, 10, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 2, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 6, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 7, 13, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 8, 10, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 9, 12, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 10, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 17, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 20, 7, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 22, 7, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 23, 9, 1) [0]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 4, 39, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 5, 11, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām / (Divyāv, 11, 64, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 1, 10, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 2, 11, 1) [0]
dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (14.2) Par.?
⇒
dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 4, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 6, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 7, 13, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 8, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 9, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 10, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 17, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 20, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 22, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 23, 9, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 4, 39, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 5, 11, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 11, 64, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 19, 79, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 1, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 2, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 6, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 7, 13, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 8, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 9, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 10, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 17, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 20, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 22, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 23, 9, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 4, 39, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 5, 11, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 11, 64, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 19, 79, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 1, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 2, 11, 2) [0]
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (15.1) Par.?
⇒
nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 4, 13, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 6, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 7, 14, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 8, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 9, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 10, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 17, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 20, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 22, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 23, 10, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 4, 40, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 5, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 11, 65, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ / (Divyāv, 19, 80, 1) [1]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 1, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 2, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 6, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 7, 14, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 8, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 9, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 10, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 17, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 20, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 22, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 23, 10, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 4, 40, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 5, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 11, 65, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ / (Divyāv, 19, 80, 1) [1]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 1, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 2, 12, 1) [0]
yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (15.2) Par.?
⇒
yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 4, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 6, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 7, 14, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 8, 11, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 9, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 10, 12, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 17, 12, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 20, 8, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 22, 8, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 23, 10, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 4, 40, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 5, 12, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ / (Divyāv, 11, 65, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 1, 11, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 2, 12, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 6, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 7, 14, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 8, 11, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 9, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 10, 12, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 17, 12, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 20, 8, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 22, 8, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 23, 10, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 4, 40, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 5, 12, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ / (Divyāv, 11, 65, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 1, 11, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 2, 12, 2) [0]
iti // (15.3) Par.?
bhagavān āha evam etad ānanda evam etat / (16.1) Par.?
⇒
bhagavān āha evam etad ānanda evam etat / (AvŚat, 4, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 6, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 7, 15, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 8, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 9, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 10, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 17, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 20, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 22, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 23, 11, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 4, 42, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 5, 14, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 11, 66, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 17, 91, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 19, 81, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 1, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 2, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 6, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 7, 15, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 8, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 9, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 10, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 17, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 20, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 22, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 23, 11, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 4, 42, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 5, 14, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 11, 66, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 17, 91, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 19, 81, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 1, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 2, 13, 1) [0]
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (16.2) Par.?
⇒
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 8, 12, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 9, 14, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 10, 13, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 1, 12, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 2, 13, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 9, 14, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 10, 13, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 1, 12, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 2, 13, 2) [0]
paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam / (16.3) Par.?
evaṃ bhadanta / (16.4) Par.?
eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca / (16.5) Par.?
ayam asya deyadharmo yo mamāntike cittaprasāda iti // (16.6) Par.?
⇒
ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 6, 14, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 7, 15, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ // (AvŚat, 8, 12, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 9, 14, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 10, 13, 6) [0]
⇒ ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 17, 13, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (AvŚat, 20, 9, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (AvŚat, 22, 9, 7) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti / (AvŚat, 23, 11, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 1, 12, 5) [0]
⇒ ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti // (AvŚat, 2, 13, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 7, 15, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ // (AvŚat, 8, 12, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 9, 14, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 10, 13, 6) [0]
⇒ ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 17, 13, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (AvŚat, 20, 9, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (AvŚat, 22, 9, 7) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti / (AvŚat, 23, 11, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 1, 12, 5) [0]
⇒ ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti // (AvŚat, 2, 13, 6) [1]
idam avocad bhagavān / (17.1) Par.?
āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (17.2) Par.?
⇒
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 4, 15, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 6, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 7, 16, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 8, 13, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 9, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 10, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 11, 6, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 12, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 13, 9, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 14, 7, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 15, 7, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 16, 8, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 17, 18, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 18, 7, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 19, 8, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 20, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 21, 6, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 22, 10, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 23, 12, 2) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 1, 535, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 3, 216, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 4, 81, 0) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 5, 41, 0) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 6, 100, 0) [1]
⇒ āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 7, 209, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 8, 556, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 9, 122, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 10, 81, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 12, 418, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 13, 516, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 16, 38, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 17, 516, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 19, 589, 1) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 1, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 2, 14, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 6, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 7, 16, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 8, 13, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 9, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 10, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 11, 6, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 12, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 13, 9, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 14, 7, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 15, 7, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 16, 8, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 17, 18, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 18, 7, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 19, 8, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 20, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 21, 6, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 22, 10, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 23, 12, 2) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 1, 535, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 3, 216, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 4, 81, 0) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 5, 41, 0) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 6, 100, 0) [1]
⇒ āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 7, 209, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 8, 556, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 9, 122, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 10, 81, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 12, 418, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 13, 516, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 16, 38, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 17, 516, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 19, 589, 1) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 1, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 2, 14, 2) [1]
Duration=0.28778505325317 secs.