Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10003
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāntare sa vatseśapratidūtastadabravīt / (1.1) Par.?
gatvā prativacaścaṇḍamahāsenāya bhūbhṛte // (1.2) Par.?
so 'pi caṇḍamahāsenastacchrutvaiva vyacintayat / (2.1) Par.?
sa tāvadiha nāyāti mānī vatseśvaro bhṛśam // (2.2) Par.?
kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam / (3.1) Par.?
tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham // (3.2) Par.?
iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha / (4.1) Par.?
akārayatsvasadṛśaṃ mahāntaṃ yantrahastinam // (4.2) Par.?
taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam / (5.1) Par.?
vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam // (5.2) Par.?
tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ / (6.1) Par.?
gajabandharasāsaktavatsarājopajīvinaḥ // (6.2) Par.?
te ca tvaritamāgatya vatsarājaṃ vyajijñapan / (7.1) Par.?
deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman // (7.2) Par.?
asmin iyati bhūloke naiva yo 'nyatra dṛśyate / (8.1) Par.?
varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ // (8.2) Par.?
tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ / (9.1) Par.?
tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam // (9.2) Par.?
taṃ cedgajendraṃ prāpsyāmi pratimallaṃ naḍāgireḥ / (10.1) Par.?
tataścaṇḍamahāseno vaśyo bhavati me dhruvam // (10.2) Par.?
tato vāsavadattāṃ tāṃ sa svayaṃ me prayacchati / (11.1) Par.?
iti saṃcintayanso 'tha rājā tāmanayanniśām // (11.2) Par.?
prātaśca mantrivacanaṃ nyakkṛtvā gajatṛṣṇayā / (12.1) Par.?
puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati // (12.2) Par.?
prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam / (13.1) Par.?
yadūcurgaṇakāstasya tatsa naiva vyacārayat // (13.2) Par.?
prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā / (14.1) Par.?
vatsarājaḥ sa sainyāni dūrādeva nyavārayat // (14.2) Par.?
cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat / (15.1) Par.?
nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm // (15.2) Par.?
vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam / (16.1) Par.?
gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ // (16.2) Par.?
ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ / (17.1) Par.?
madhuradhvani gāyaṃś ca śanair upajagāma tam // (17.2) Par.?
gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ / (18.1) Par.?
na taṃ vanagajaṃ rājā māyāgajamalakṣayat // (18.2) Par.?
so 'pi hastī tamutkarṇatālo gītarasādiva / (19.1) Par.?
upetyopetya vicalandūramākṛṣṭavānnṛpam // (19.2) Par.?
tato 'kasmācca nirgatya tasmādyantramayādgajāt / (20.1) Par.?
vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan // (20.2) Par.?
tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ / (21.1) Par.?
agrasthānyodhayannanyairetya paścādagṛhyata // (21.2) Par.?
saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha / (22.1) Par.?
ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam // (22.2) Par.?
so 'pi caṇḍamahāseno nirgatyāgre kṛtādaraḥ / (23.1) Par.?
vatseśena samaṃ tena viveśojjayinīṃ purīm // (23.2) Par.?
sa tatra dadṛśe paurairavamānakalaṅkitaḥ / (24.1) Par.?
śaśīva locanānando vatsarājo navāgataḥ // (24.2) Par.?
tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te / (25.1) Par.?
paurāḥ sambhūya sakalāścakrurmaraṇaniścayam // (25.2) Par.?
na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan / (26.1) Par.?
so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat // (26.2) Par.?
tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ / (27.1) Par.?
vatsarājāya gāndharvaśikṣāhetoḥ samarpayat // (27.2) Par.?
uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho / (28.1) Par.?
tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti // (28.2) Par.?
tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam / (29.1) Par.?
tathā snehāktamabhavanna yathā manyumaikṣata // (29.2) Par.?
tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ / (30.1) Par.?
hriyā cakṣur nivavṛte manas tu na kathaṃcana // (30.2) Par.?
atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ / (31.1) Par.?
tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ // (31.2) Par.?
aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā / (32.1) Par.?
puro vāsavadattā ca tasthau cetovinodinī // (32.2) Par.?
sā ca vāsavadattāsya paricaryāparābhavat / (33.1) Par.?
lakṣmīriva tadekāgrā baddhasyāpyanapāyinī // (33.2) Par.?
atrāntare ca kauśāmbyāṃ vatsarājānuge jane / (34.1) Par.?
āvṛtte taṃ prabhuṃ buddhvā baddhaṃ rāṣṭraṃ pracukṣubhe // (34.2) Par.?
ujjayinyāmavaskandaṃ dātumaicchansamantataḥ / (35.1) Par.?
vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā // (35.2) Par.?
naiva caṇḍamahāseno balasādhyo mahān hi saḥ / (36.1) Par.?
na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet // (36.2) Par.?
tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ / (37.1) Par.?
iti prakṛtayaḥ kṣobhānnyavāryanta rumaṇvatā // (37.2) Par.?
tato 'nuraktamālokya rāṣṭramavyabhicāri tat / (38.1) Par.?
rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ // (38.2) Par.?
ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ / (39.1) Par.?
rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ // (39.2) Par.?
vasantakadvitīyaśca gatvāhaṃ prajñayā svayā / (40.1) Par.?
vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ // (40.2) Par.?
jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ / (41.1) Par.?
āpadi sphurati prajñā yasya dhīraḥ sa eva hi // (41.2) Par.?
prākārabhañjanānyogāṃstathā nigaḍabhañjanān / (42.1) Par.?
adarśanaprayogāṃśca jāne 'hamupayoginaḥ // (42.2) Par.?
ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ / (43.1) Par.?
yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ // (43.2) Par.?
praviveśa ca tenaiva saha vindhyamahāṭavīm / (44.1) Par.?
svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām // (44.2) Par.?
tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ / (45.1) Par.?
gṛhaṃ pulindakākhyasya pulindādhipateragāt // (45.2) Par.?
taṃ sajjaṃ sthāpayitvā ca pathā tenāgamiṣyataḥ / (46.1) Par.?
vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam // (46.2) Par.?
gatvā vasantakasakhastato yaugandharāyaṇaḥ / (47.1) Par.?
ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt // (47.2) Par.?
viveśa tacca vetālaiḥ kravyagandhibhirāvṛtam / (48.1) Par.?
itastatastamaḥśyāmaiś citādhūmairivāparaiḥ // (48.2) Par.?
tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam / (49.1) Par.?
yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ // (49.2) Par.?
tenopadiṣṭayā yuktyā tato yaugandharāyaṇaḥ / (50.1) Par.?
na cakārātmanaḥ sadyo rūpasya parivartanam // (50.2) Par.?
babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt / (51.1) Par.?
unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param // (51.2) Par.?
tayaiva yuktyā sa tadā sirānaddhapṛthūdaram / (52.1) Par.?
cakre vasantakasyāpi rūpaṃ danturadurmukham // (52.2) Par.?
tato rājakuladvāramādau preṣya vasantakam / (53.1) Par.?
viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ // (53.2) Par.?
nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ / (54.1) Par.?
dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati // (54.2) Par.?
tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ / (55.1) Par.?
agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram // (55.2) Par.?
sā tamānāyayāmāsa ceṭikāṃ preṣya satvaram / (56.1) Par.?
gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ // (56.2) Par.?
sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam / (57.1) Par.?
unmattaveṣo vigaladbāṣpo yaugandharāyaṇaḥ // (57.2) Par.?
cakāra tasmai saṃjñāṃ ca vatsarājāya so 'pi tam / (58.1) Par.?
pratyabhijñātavānrājā veṣapracchannamāgatam // (58.2) Par.?
tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ / (59.1) Par.?
adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ // (59.2) Par.?
rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam / (60.1) Par.?
vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti // (60.2) Par.?
tacchrutvā taṃ ca dṛṣṭvāgre matvā yogabalena tat / (61.1) Par.?
yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam // (61.2) Par.?
gatvā sarasvatīpūjāmādāyāgaccha dārike / (62.1) Par.?
tacchrutvā sā tathetyuktvā savayasyā viniryayau // (62.2) Par.?
yathocitamupetyātha dadau vatseśvarāya saḥ / (63.1) Par.?
yaugandharāyaṇas tasmai yogān nigaḍabhañjanān // (63.2) Par.?
anyānvāsavadattāyā vīṇātantrīniyojitān / (64.1) Par.?
vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat // (64.2) Par.?
vyajijñapacca taṃ rājannihāyāto vasantakaḥ / (65.1) Par.?
dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam // (65.2) Par.?
yadā vāsavadatteyaṃ tvayi visrambhameṣyati / (66.1) Par.?
tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam // (66.2) Par.?
ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ / (67.1) Par.?
agādvāsavadattā ca pūjāmādāya tatkṣaṇāt // (67.2) Par.?
so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ / (68.1) Par.?
sarasvatyarcane so 'smindakṣiṇārthe praveśyatām // (68.2) Par.?
tatheti dvāradeśātsa tatra vāsavadattayā / (69.1) Par.?
virūpāmākṛtiṃ bibhradānāyyata vasantakaḥ // (69.2) Par.?
sa cānītastamālokya vatseśamarudacchucā / (70.1) Par.?
tataścāpratibhedāya sa rājā nijagāda tam // (70.2) Par.?
he brahmanrogavairūpyaṃ sarvametadahaṃ tava / (71.1) Par.?
nivārayāmi mā rodīstiṣṭhehaiva mamāntike // (71.2) Par.?
mahān prasādo deveti sa covāca vasantakaḥ / (72.1) Par.?
so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat // (72.2) Par.?
taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ / (73.1) Par.?
hasati smādhikodbhūtavirūpānanavaikṛtaḥ // (73.2) Par.?
taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham / (74.1) Par.?
tatra vāsavadattāpi jahāsa ca tutoṣa ca // (74.2) Par.?
tataḥ sā narmaṇā bālā taṃ papraccha vasantakam / (75.1) Par.?
kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti // (75.2) Par.?
kathāḥ kathayituṃ devi jānāmīti sa cāvadat / (76.1) Par.?
kathāṃ kathaya tarhyekāmiti sāpi tato 'bravīt // (76.2) Par.?
tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ / (77.1) Par.?
hāsyavaicitrasarasām imām akathayat kathām // (77.2) Par.?
astīha mathurā nāma purī kaṃsārijanmabhūḥ / (78.1) Par.?
tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī // (78.2) Par.?
tasyā makaradaṃṣṭrākhyā mātābhūdvṛddhakuṭṭanī / (79.1) Par.?
tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā // (79.2) Par.?
pūjākāle surakulaṃ svaniyogāya jātu sā / (80.1) Par.?
gatā rūpaṇikā dūrādekaṃ puruṣamaikṣata // (80.2) Par.?
sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā / (81.1) Par.?
yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ // (81.2) Par.?
ceṭikāmatha sāvādīdgaccha madvacanādamum / (82.1) Par.?
puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti // (82.2) Par.?
tatheti ceṭikā sā ca gatvā tasmai tad abravīt / (83.1) Par.?
tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata // (83.2) Par.?
lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam / (84.1) Par.?
tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe // (84.2) Par.?
na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā / (85.1) Par.?
sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata // (85.2) Par.?
tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā / (86.1) Par.?
gatvā rūpaṇikā tasthau tanmārganyastalocanā // (86.2) Par.?
kṣaṇācca lohajaṅgho 'tha tasyā mandiramāyayau / (87.1) Par.?
kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā // (87.2) Par.?
sāpi rūpaṇikā dṛṣṭvā svayamutthāya sādarā / (88.1) Par.?
vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam // (88.2) Par.?
tatra sā lohajaṅghasya tasya saubhāgyasaṃpadā / (89.1) Par.?
vaśīkṛtā satī nānyatphalaṃ janmanyamanyata // (89.2) Par.?
tatastayā nivṛttānyapuruṣāsaṅgayā saha / (90.1) Par.?
yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā // (90.2) Par.?
taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām / (91.1) Par.?
mātā makaradaṃṣṭrā sā khinnā rūpaṇikāṃ rahaḥ // (91.2) Par.?
kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā / (92.1) Par.?
śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam // (92.2) Par.?
kvānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham / (93.1) Par.?
saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate // (93.2) Par.?
naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet / (94.1) Par.?
tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ // (94.2) Par.?
iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt / (95.1) Par.?
maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ // (95.2) Par.?
dhanamasti ca me bhūri kimanyena karomyaham / (96.1) Par.?
tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā // (96.2) Par.?
tacchrutvā lohajaṅghasya nirvāsanavidhau krudhā / (97.1) Par.?
tasthau makaradaṃṣṭrā sā tasyopāyaṃ vicinvatī // (97.2) Par.?
atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā / (98.1) Par.?
rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ // (98.2) Par.?
upagamya drutaṃ taṃ ca nītvaikānte jagāda sā / (99.1) Par.?
nirdhanena mamaikena kāmukenāvṛtaṃ gṛham // (99.2) Par.?
tattvamāgaccha tatrādya tathā ca kuru yena saḥ / (100.1) Par.?
gṛhānmama nivarteta madīyāṃ ca sutāṃ bhaja // (100.2) Par.?
tatheti rājaputro 'tha praviveśa sa tadgṛham / (101.1) Par.?
tasmin kṣaṇe rūpaṇikā tasthau devakule ca sā // (101.2) Par.?
lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat / (102.1) Par.?
kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau // (102.2) Par.?
tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ / (103.1) Par.?
dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata // (103.2) Par.?
tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake / (104.1) Par.?
lohajaṅghaḥ kathamapi prapalāyitavāṃstataḥ // (104.2) Par.?
athāgatā rūpaṇikā tadbuddhvā śokavihvalā / (105.1) Par.?
sābhūdvīkṣyātha sa yayau rājaputro yathāgatam // (105.2) Par.?
lohajaṅgho 'pi kuṭṭanyā prasahya sa khalīkṛtaḥ / (106.1) Par.?
gantuṃ pravavṛte tīrthaṃ prāṇāṃstyaktuṃ viyogavān // (106.2) Par.?
gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi / (107.1) Par.?
tvaci ca grīṣmatāpena chāyāmabhilalāṣa saḥ // (107.2) Par.?
tarumaprāpnuvanso 'tha lebhe hastikalevaram / (108.1) Par.?
jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam // (108.2) Par.?
carmāvaśeṣe tatrāntaḥ pariśrāntaḥ praviśya saḥ / (109.1) Par.?
lohajaṅgho yayau nidrāṃ praviśadvātaśītale // (109.2) Par.?
athākasmātsamutthāya kṣaṇenaiva samantataḥ / (110.1) Par.?
meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum // (110.2) Par.?
tena nirvivaraṃ prāpa saṃkocaṃ hasticarma tat / (111.1) Par.?
kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau // (111.2) Par.?
tenāpahṛtya gaṅgāyām akṣepi gajacarma tat / (112.1) Par.?
tajjalaughena nītvā ca samudrāntarnyadhīyata // (112.2) Par.?
tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā / (113.1) Par.?
hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ // (113.2) Par.?
tatra cañcvā vidāryaitad gajacarma vilokya ca / (114.1) Par.?
antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau // (114.2) Par.?
tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ / (115.1) Par.?
taccañcuracitadvārāllohajaṅgho viniryayau // (115.2) Par.?
dṛṣṭvā samudrapārasthamātmānaṃ ca savismayaḥ / (116.1) Par.?
anidrasvapnamiva tat sa samagram amanyata // (116.2) Par.?
atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ / (117.1) Par.?
tau cāpi rākṣasau dūrāccakitau tamapaśyatām // (117.2) Par.?
rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam / (118.1) Par.?
dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ // (118.2) Par.?
saṃmantrya ca tayormadhyādeko gatvā tadaiva tam / (119.1) Par.?
vibhīṣaṇāya prabhave yathādṛṣṭaṃ nyavedayat // (119.2) Par.?
dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ / (120.1) Par.?
mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata // (120.2) Par.?
gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam / (121.1) Par.?
āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti // (121.2) Par.?
tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ / (122.1) Par.?
cakito lohajaṅghāya śaśaṃsa sa ca rākṣasaḥ // (122.2) Par.?
so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ / (123.1) Par.?
tenaiva sadvitīyena saha laṅkāṃ tato 'gamat // (123.2) Par.?
tasyāṃ ca dṛṣṭasauvarṇatattatprāsādavismitaḥ / (124.1) Par.?
praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam // (124.2) Par.?
so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam / (125.1) Par.?
brahman katham imāṃ bhūmim anuprāpto bhavān iti // (125.2) Par.?
tataḥ sa dhūrto 'vādīttaṃ lohajaṅgho vibhīṣaṇam / (126.1) Par.?
vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ // (126.2) Par.?
so 'haṃ dāridryasaṃtaptastatra nārāyaṇāgrataḥ / (127.1) Par.?
nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ // (127.2) Par.?
vibhīṣaṇāntikaṃ gaccha madbhaktaḥ sa hi te dhanam / (128.1) Par.?
dāsyatīty ādiśat svapne tato māṃ bhagavān hariḥ // (128.2) Par.?
kvāhaṃ vibhīṣaṇaḥ kveti mayokte sa punaḥ prabhuḥ / (129.1) Par.?
samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam // (129.2) Par.?
ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ / (130.1) Par.?
pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam // (130.2) Par.?
ityukto lohajaṅghena laṅkāmālokya durgamām / (131.1) Par.?
satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ // (131.2) Par.?
tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam / (132.1) Par.?
matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām // (132.2) Par.?
tatrasthātsvarṇamūlākhyādgireḥ samprekṣya rākṣasān / (133.1) Par.?
ānāyayat pakṣipotaṃ garuḍānvayasaṃbhavam // (133.2) Par.?
taṃ cāsmai lohajaṅghāya mathurāyāṃ gamiṣyate / (134.1) Par.?
tatkālameva pradadau vaśīkārāya vāhanam // (134.2) Par.?
lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam / (135.1) Par.?
kaṃcitkālaṃ viśaśrāma sa vibhīṣaṇasatkṛtaḥ // (135.2) Par.?
ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ / (136.1) Par.?
laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti // (136.2) Par.?
tacchrutvā sa ca tadvṛttaṃ tamuvāca vibhīṣaṇaḥ / (137.1) Par.?
yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te // (137.2) Par.?
purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ / (138.1) Par.?
niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ // (138.2) Par.?
tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ / (139.1) Par.?
balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau // (139.2) Par.?
sa cainaṃ yācito 'vādīnmahāntau gajakacchapau / (140.1) Par.?
abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti // (140.2) Par.?
tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau / (141.1) Par.?
mahataḥ kalpavṛkṣasya śākhāyāṃ samupāviśat // (141.2) Par.?
tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ / (142.1) Par.?
adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ // (142.2) Par.?
lokopamardabhītena tenātha piturājñayā / (143.1) Par.?
ānīya vijane tyaktā sā śākheha garutmatā // (143.2) Par.?
tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṣṭhamayīha bhūḥ / (144.1) Par.?
etadvibhīṣaṇācchrutvā lohajaṅghastutoṣa saḥ // (144.2) Par.?
tatas tasmai mahārghāṇi ratnāni subahūni ca / (145.1) Par.?
vibhīṣaṇo dadāti sma mathurāṃ gantumicchate // (145.2) Par.?
bhaktyā ca devasya harer mathurāvartinaḥ kṛte / (146.1) Par.?
haste 'syābjagadāśaṅkhacakrān hemamayān dadau // (146.2) Par.?
tadgṛhītvākhilaṃ tasmin vibhīṣaṇasamarpite / (147.1) Par.?
āruhya vihage lakṣaṃ yojanānāṃ prayātari // (147.2) Par.?
utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ / (148.1) Par.?
sa lohajaṅgho mathurāmakleśenājagāma tām // (148.2) Par.?
tasyāṃ śūnye vihāre ca bāhye vyomno 'vatīrya saḥ / (149.1) Par.?
sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam // (149.2) Par.?
āpaṇe ratnam ekaṃ ca gatvā vikrītavāṃstataḥ / (150.1) Par.?
atha vastrāṅgarāgādi krītavān bhojanaṃ tathā // (150.2) Par.?
tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe / (151.1) Par.?
vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat // (151.2) Par.?
pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi / (152.1) Par.?
gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan // (152.2) Par.?
tatropari tataḥ sthitvā sthānavitkhe caraṃś ca saḥ / (153.1) Par.?
śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām // (153.2) Par.?
taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam / (154.1) Par.?
enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi // (154.2) Par.?
ahaṃ haririhāyātastvadarthamiti tena sā / (155.1) Par.?
uktā praṇamya vakti sma dayāṃ devaḥ karotviti // (155.2) Par.?
athāvatīrya saṃyamya lohajaṅgho vihaṃgamam / (156.1) Par.?
viveśa vāsabhavanaṃ sa tayā kāntayā saha // (156.2) Par.?
tatra samprāptasaṃbhogaḥ sa niṣkramya kṣaṇāntare / (157.1) Par.?
tathaiva vihagārūḍho jagāma nabhasā tataḥ // (157.2) Par.?
devatā viṣṇubhāryāhaṃ martyaiḥ saha na mantraye / (158.1) Par.?
iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā // (158.2) Par.?
kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā / (159.1) Par.?
ityapṛcchata sā mātrā tato makaradaṃṣṭrayā // (159.2) Par.?
nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam / (160.1) Par.?
śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam // (160.2) Par.?
sā tacchrutvā sasaṃdehā svayaṃ taṃ kuṭṭanī niśi / (161.1) Par.?
dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam // (161.2) Par.?
prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ / (162.1) Par.?
prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat // (162.2) Par.?
devasyānugrahātputri tvaṃ devītvamihāgatā / (163.1) Par.?
ahaṃ ca te 'tra jananī tanme dehi sutāphalam // (163.2) Par.?
vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham / (164.1) Par.?
tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām // (164.2) Par.?
tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat / (165.1) Par.?
vyājaviṣṇuṃ punarnaktaṃ lohajaṅghamupāgatam // (165.2) Par.?
tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām / (166.1) Par.?
pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate // (166.2) Par.?
ekādaśyāṃ punaḥ prātardvāramudghāṭyate divi / (167.1) Par.?
tatra ca praviśantyagre bahavaḥ śāṃbhavā gaṇāḥ // (167.2) Par.?
tanmadhye kṛtatadveṣā tvanmātāsau praveśyate / (168.1) Par.?
tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakᄆptaṃ śiraḥ kuru // (168.2) Par.?
kaṇṭhaṃ karaṅkamālāḍhyaṃ pārśvaṃ caikaṃ sakajjalam / (169.1) Par.?
anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ // (169.2) Par.?
evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham / (170.1) Par.?
ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat // (170.2) Par.?
prātaśca sā rūpaṇikā yathoktaṃ tamakārayat / (171.1) Par.?
veṣaṃ māturathaiṣāpi tasthau svargaikasaṃmukhī // (171.2) Par.?
āyayau ca punastatra lohajaṅgho niśāmukhe / (172.1) Par.?
sā ca rūpaṇikā tasmai mātaraṃ tāṃ samarpayat // (172.2) Par.?
tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm / (173.1) Par.?
nagnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ // (173.2) Par.?
gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ / (174.1) Par.?
sa dadarśa śilāstambhaṃ cakreṇopari lāñchitam // (174.2) Par.?
tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat / (175.1) Par.?
khalikārapratīkārapatākāmiva kuṭṭanīm // (175.2) Par.?
iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi / (176.1) Par.?
gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau // (176.2) Par.?
tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān / (177.1) Par.?
rātrau yātrotsave lokān gaganād evam abravīt // (177.2) Par.?
he lokā iha yuṣmākamuparyadya patiṣyati / (178.1) Par.?
sarvasaṃhāriṇī mārī tadeta śaraṇaṃ harim // (178.2) Par.?
śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te / (179.1) Par.?
māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ // (179.2) Par.?
so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan / (180.1) Par.?
tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam // (180.2) Par.?
adyāpi nāgato devo na ca svargamahaṃ gatā / (181.1) Par.?
iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat // (181.2) Par.?
akṣamaivopari sthātuṃ śrāvayantī janānadhaḥ / (182.1) Par.?
hā hāhaṃ patitāsmīti sā cakranda ca bibhyatī // (182.2) Par.?
tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ / (183.1) Par.?
devi mā mā patetyūcuste devāgragatā janāḥ // (183.2) Par.?
tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm / (184.1) Par.?
mārīpātabhayodbhrāntā kathamapyatyavāhayan // (184.2) Par.?
prātaśca dṛṣṭvā stambhasthāṃ kuṭṭanīṃ tāṃ tathāvidhām / (185.1) Par.?
pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ // (185.2) Par.?
atikrāntabhaye tatra jātahāse 'khile jane / (186.1) Par.?
āyayau śrutavṛttāntā tatra rūpaṇikātha sā // (186.2) Par.?
sā ca dṛṣṭvā savailakṣyā stambhāgrājjananīṃ nijām / (187.1) Par.?
tāmavātārayatsadyastatrasthaiśca janaiḥ saha // (187.2) Par.?
tataḥ sā kuṭṭanī tatra sarvaistaiḥ sakutūhalaiḥ / (188.1) Par.?
apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat // (188.2) Par.?
tataḥ siddhādicaritaṃ tanmatvādbhutakārakam / (189.1) Par.?
sarājavipravaṇijo janās te vākyam abruvan // (189.2) Par.?
yeneyaṃ vipralabdhā hi vañcitānekakāmukā / (190.1) Par.?
prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate // (190.2) Par.?
tacchrutvā lohajaṅghaḥ sa tatrātmānamadarśayat / (191.1) Par.?
pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat // (191.2) Par.?
dadau ca tatra devāya śaṅkhacakrādyupāyanam / (192.1) Par.?
vibhīṣaṇena prahitaṃ janavismayakārakam // (192.2) Par.?
atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve / (193.1) Par.?
svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ // (193.2) Par.?
tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ / (194.1) Par.?
sa lohajaṅghaḥ pratikṛtya kuṭṭanīnikāramanyuṃ nyavasadyathāsukham // (194.2) Par.?
ity anyarūpasya vasantakasya mukhāt samākarṇya kathām avāpi / (195.1) Par.?
baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ // (195.2) Par.?
Duration=0.62140107154846 secs.