Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10014
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vāsavadattā sā śanairvatseśvaraṃ prati / (1.1) Par.?
gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī // (1.2) Par.?
tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ / (2.1) Par.?
viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati // (2.2) Par.?
vasantakasamakṣaṃ ca vijane taṃ vyajijñapat / (3.1) Par.?
rājan baddho bhavāṃś caṇḍamahāsenena māyayā // (3.2) Par.?
sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati / (4.1) Par.?
tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam // (4.2) Par.?
evaṃ hyasya pratīkāro dṛptasya vihito bhavet / (5.1) Par.?
apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ // (5.2) Par.?
asti caitena dattāsyās tanayāyāḥ kareṇukā / (6.1) Par.?
rājñā vāsavadattāyā nāmnā bhadravatī nṛpa // (6.2) Par.?
sā cānugantuṃ vegena śaktyā nānyena dantinā / (7.1) Par.?
muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate // (7.2) Par.?
tasyāścāṣāḍhako nāma hastyāroho 'tra vidyate / (8.1) Par.?
sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā // (8.2) Par.?
tadāruhya kareṇuṃ tāṃ saha vāsavadattayā / (9.1) Par.?
sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā // (9.2) Par.?
ihatyaśca mahāmātro dviradeṅgitavittadā / (10.1) Par.?
madyena kṣībatāṃ neyo naitaccetayate yathā // (10.2) Par.?
pulindakasya sakhyuste pārśvamagre ca yāmyaham / (11.1) Par.?
mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ // (11.2) Par.?
vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt / (12.1) Par.?
atha vāsavadattā sā tasyāntikamupāyayau // (12.2) Par.?
tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha / (13.1) Par.?
yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ // (13.2) Par.?
sā ca tatpratipadyaiva niścitya gamanaṃ prati / (14.1) Par.?
ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam // (14.2) Par.?
devapūjāpadeśena dattvā madyaṃ madānvitam / (15.1) Par.?
sarvādhoraṇasaṃyuktaṃ mahāmātraṃ ca sākarot // (15.2) Par.?
tataḥ pradoṣe vilasanmeghaśabdasamākule / (16.1) Par.?
āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ // (16.2) Par.?
sajyamānā ca sā śabdaṃ cakāra kariṇī kila / (17.1) Par.?
taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot // (17.2) Par.?
triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī / (18.1) Par.?
ityuvāca sa coddāmamadaviskhalitākṣaram // (18.2) Par.?
vicārārhaṃ punastasya mattasyābhūnna mānasam / (19.1) Par.?
tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ // (19.2) Par.?
tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām / (20.1) Par.?
yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ // (20.2) Par.?
upanītapraharaṇaḥ svairaṃ vāsavadattayā / (21.1) Par.?
kareṇukāyām ārohat sa tasyāṃ savasantakaḥ // (21.2) Par.?
tato vāsavadattāpi saha kāñcanamālayā / (22.1) Par.?
sakhyā rahasyadhāriṇyā tasyāmevāruroha sā // (22.2) Par.?
athojjayinyā niragātsa hastipakapañcamaḥ / (23.1) Par.?
vatseśo niśi mattebhabhinnaprākāravartmanā // (23.2) Par.?
tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ / (24.1) Par.?
vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau // (24.2) Par.?
tataḥ pratasthe vegena sa rājā dayitāsakhaḥ / (25.1) Par.?
hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam // (25.2) Par.?
ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau / (26.1) Par.?
rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ // (26.2) Par.?
so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam / (27.1) Par.?
hṛtavāsavadattaṃ taṃ vatsarājamabudhyata // (27.2) Par.?
tatputraḥ pālakākhyo 'tha jātakolāhale pure / (28.1) Par.?
anvadhāvatsa vatseśamadhiruhya naḍāgirim // (28.2) Par.?
vatseśo 'pi tamāyāntaṃ pathi bāṇairayodhayat / (29.1) Par.?
naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca // (29.2) Par.?
tataḥ sa pālako bhrātrā paścādetya nyavartyata / (30.1) Par.?
gopālakena vākyajñaḥ pitṛkāryānurodhinā // (30.2) Par.?
vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ / (31.1) Par.?
gacchataścātra śanakaiḥ śarvarī paryahīyata // (31.2) Par.?
tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ / (32.1) Par.?
triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā // (32.2) Par.?
avatīrṇe sabhārye ca rājñi tasmiñjalāni sā / (33.1) Par.?
pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt // (33.2) Par.?
viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā / (34.1) Par.?
gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm // (34.2) Par.?
ahaṃ māyāvatī nāma rājanvidyādharāṅganā / (35.1) Par.?
iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī // (35.2) Par.?
upakāraṃ ca vatseśa tavādya kṛtavatyaham / (36.1) Par.?
kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ // (36.2) Par.?
eṣā vāsavadattā ca patnī te naiva mānuṣī / (37.1) Par.?
devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti // (37.2) Par.?
tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam / (38.1) Par.?
pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ // (38.2) Par.?
svayaṃ ca pādacārī sansa śanairdayitānvitaḥ / (39.1) Par.?
tatraiva gacchann utthāya dasyubhiḥ paryavāryata // (39.2) Par.?
dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam / (40.1) Par.?
puro vāsavadattāyā vatsarājaḥ sa cāvadhīt // (40.2) Par.?
tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ / (41.1) Par.?
yaugandharāyaṇasakho vasantakapuraḥsaraḥ // (41.2) Par.?
sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam / (42.1) Par.?
nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham // (42.2) Par.?
tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā / (43.1) Par.?
sa vatseśo viśaśrāma saha vāsavadattayā // (43.2) Par.?
prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam / (44.1) Par.?
yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ // (44.2) Par.?
agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram / (45.1) Par.?
yathā vindhyāṭavī prāpa sā saṃbādharasajñatām // (45.2) Par.?
praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi / (46.1) Par.?
tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ // (46.2) Par.?
tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā / (47.1) Par.?
yaugandharāyaṇasuhṛtsa cāgatyābravīdidam // (47.2) Par.?
deva caṇḍamahāsenaḥ prīto jāmātari tvayi / (48.1) Par.?
preṣitaśca pratīhārasteneha bhavadantikam // (48.2) Par.?
sa cāgacchansthitaḥ paścādahamagrata eva tu / (49.1) Par.?
pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ // (49.2) Par.?
etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca / (50.1) Par.?
sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam // (50.2) Par.?
kṛtabandhuparityāgā vivāhavidhisatvarā / (51.1) Par.?
atha vāsavadattā sā salajjā cotsukā tathā // (51.2) Par.?
tataḥ svātmavinodāya nikaṭasthaṃ vasantakam / (52.1) Par.?
sā jagāda kathā kācittvayā me varṇyatāmiti // (52.2) Par.?
sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm / (53.1) Par.?
vasantakastadā dhīmānimāmakathayatkathām // (53.2) Par.?
astīha nagarī loke tāmraliptīti viśrutā / (54.1) Par.?
tasyāṃ ca dhanadattākhyo vaṇigāsīnmahādhanaḥ // (54.2) Par.?
sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt / (55.1) Par.?
tathā kuruta putro me yathā syādacirāditi // (55.2) Par.?
tatas tam ūcur viprāste naitat kiṃcana duṣkaram / (56.1) Par.?
sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā // (56.2) Par.?
tathā ca pūrvamabhavadrājā kaścidaputrakaḥ / (57.1) Par.?
pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām // (57.2) Par.?
putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani / (58.1) Par.?
tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi // (58.2) Par.?
jānubhyāṃ paryaṭantaṃ ca bālaṃ jātu pipīlikā / (59.1) Par.?
ūrudeśe dadaṃśainaṃ muktacūtkārakātaram // (59.2) Par.?
tāvatā tumulākrandamantaḥ puramajāyata / (60.1) Par.?
rājāpi putra putreti cakranda prākṛto yathā // (60.2) Par.?
kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike / (61.1) Par.?
duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām // (61.2) Par.?
asti kaścidupāyo me yena syurbahavaḥ sutāḥ / (62.1) Par.?
iti tatparitāpena papraccha brāhmaṇāṃśca saḥ // (62.2) Par.?
te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam / (63.1) Par.?
hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam // (63.2) Par.?
tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān / (64.1) Par.?
etacchrutvā sa rājā tat tathā sarvam akārayat // (64.2) Par.?
svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ / (65.1) Par.?
atas tavāpi homena sādhayāmo vayaṃ sutam // (65.2) Par.?
ityuktvā dhanadattaṃ te brāhmaṇāḥ kᄆptadakṣiṇam / (66.1) Par.?
homaṃ cakrustatastasya vaṇijo jātavānsutaḥ // (66.2) Par.?
guhasenābhidhānaśca sa bālo vavṛdhe kramāt / (67.1) Par.?
pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ // (67.2) Par.?
tataḥ sa tatpitā tena tanayena samaṃ yayau / (68.1) Par.?
dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ // (68.2) Par.?
tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt / (69.1) Par.?
svaputraguhasenasya kṛte kanyāmayācata // (69.2) Par.?
dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ / (70.1) Par.?
ālocya tāmraliptīṃ tāṃ dūrāṃ duhitṛvatsalaḥ // (70.2) Par.?
sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam / (71.1) Par.?
tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā // (71.2) Par.?
sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā / (72.1) Par.?
priyeṇa pitṛyuktena rātrau dvīpāttato yayau // (72.2) Par.?
tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ / (73.1) Par.?
jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ // (73.2) Par.?
athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ / (74.1) Par.?
kaṭāhadvīpagamane guhaseno yadṛcchayā // (74.2) Par.?
taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā / (75.1) Par.?
serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī // (75.2) Par.?
tataḥ patnyām anicchantyāṃ prerayatsu ca bandhuṣu / (76.1) Par.?
kartavyaniścalo mūḍho guhaseno babhūva saḥ // (76.2) Par.?
atha gatvā nirāhāraścakre devakule vratam / (77.1) Par.?
upāyamiha devo me nirdiśatviti cintayan // (77.2) Par.?
sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam / (78.1) Par.?
tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau // (78.2) Par.?
dve ca raktāmbuje dattvā sa devastāvabhāṣata / (79.1) Par.?
haste gṛhṇītamekaikaṃ padmametadubhāvapi // (79.2) Par.?
dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati / (80.1) Par.?
tadanyasya kare padmaṃ mlānimeṣyati nānyathā // (80.2) Par.?
etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām / (81.1) Par.?
anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam // (81.2) Par.?
tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ / (82.1) Par.?
sā tu devasmitā tatra tasthau padmārpitekṣaṇā // (82.2) Par.?
guhaseno 'pi taṃ prāpa kaṭāhadvīpamāśu saḥ / (83.1) Par.?
kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau // (83.2) Par.?
haste ca tasya taddṛṣṭvā sadaivāmlānamambujam / (84.1) Par.?
atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ // (84.2) Par.?
te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu / (85.1) Par.?
papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam // (85.2) Par.?
tatastaṃ ciranirvāhyaratnādikrayavikrayam / (86.1) Par.?
vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ // (86.2) Par.?
saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam / (87.1) Par.?
cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ // (87.2) Par.?
tatropāyaṃ vicinvantaḥ sugatāyatanasthitām / (88.1) Par.?
pravrājikāmupājagmurnāmnā yogakaraṇḍikām // (88.2) Par.?
prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam / (89.1) Par.?
sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti // (89.2) Par.?
sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ / (90.1) Par.?
tadbrūta sādhayāmyeva dhanalipsā ca nāsti me // (90.2) Par.?
asti siddhikarī nāma śiṣyā me buddhiśālinī / (91.1) Par.?
tatprasādena samprāptamasaṃkhyaṃ hi dhanaṃ mayā // (91.2) Par.?
kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā / (92.1) Par.?
iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt // (92.2) Par.?
kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ / (93.1) Par.?
iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt // (93.2) Par.?
tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe / (94.1) Par.?
yuktyā karmakarībhāvaṃ kṛtarūpavivartanā // (94.2) Par.?
viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam / (95.1) Par.?
sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau // (95.2) Par.?
nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām / (96.1) Par.?
mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam // (96.2) Par.?
nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam / (97.1) Par.?
ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt // (97.2) Par.?
bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt / (98.1) Par.?
martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti // (98.2) Par.?
pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam / (99.1) Par.?
matveti tatra vṛkṣe 'sau ḍombaḥ pāśamasajjayat // (99.2) Par.?
tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam / (100.1) Par.?
kriyate kathamudbandhastvayā me darśyatāmiti // (100.2) Par.?
tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ / (101.1) Par.?
itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat // (101.2) Par.?
sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat / (102.1) Par.?
pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata // (102.2) Par.?
tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ / (103.1) Par.?
muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik // (103.2) Par.?
sāpi dṛṣṭvā tamāyāntaṃ vṛkṣe tasmin alakṣitam / (104.1) Par.?
āruhya tasthau śākhāyāṃ pattraughacchannavigrahā // (104.2) Par.?
sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam / (105.1) Par.?
ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit // (105.2) Par.?
mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam / (106.1) Par.?
eko 'sya vaṇijo bhṛtyastarumārohati sma tam // (106.2) Par.?
sadā tvayyeva me prītirihārūḍhastvameva ca / (107.1) Par.?
tatsundara tavaivedaṃ dhanamehi bhajasva mām // (107.2) Par.?
ityuktvāliṅgya cumbantī sāsya siddhikarī mukham / (108.1) Par.?
vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'chinat // (108.2) Par.?
sa papāta vyathākrānto mukhena rudhiraṃ vaman / (109.1) Par.?
vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan // (109.2) Par.?
taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam / (110.1) Par.?
svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau // (110.2) Par.?
athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī / (111.1) Par.?
āgādgṛhaṃ samādāya tatsā siddhikarī dhanam // (111.2) Par.?
evaṃvidhā hi macchiṣyā bahuprajñānaśālinī / (112.1) Par.?
evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam // (112.2) Par.?
ityuktvā tānvaṇikputrānatha pravrājikā nijām / (113.1) Par.?
tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat // (113.2) Par.?
jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā / (114.1) Par.?
kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ // (114.2) Par.?
tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā / (115.1) Par.?
guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru // (115.2) Par.?
śrutveti pratijajñe tatkāryaṃ pravrājikātha sā / (116.1) Par.?
vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau // (116.2) Par.?
rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ / (117.1) Par.?
guhasenagṛhaṃ tatsā viveśa saha śiṣyayā // (117.2) Par.?
tato devasmitāvāsagṛhadvāramupāgatām / (118.1) Par.?
tāṃ śunī śṛṅkhalābaddhā rurodhāpūrvarodhinī // (118.2) Par.?
tato devasmitā dṛṣṭvā sā tāṃ prāveśayatsvayam / (119.1) Par.?
kim āgatā syād eṣeti vicintya preṣya ceṭikām // (119.2) Par.?
praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām / (120.1) Par.?
sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt // (120.2) Par.?
sadaiva tvaddidṛkṣā me bhavatyadya punarmayā / (121.1) Par.?
svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā // (121.2) Par.?
bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ / (122.1) Par.?
priyopabhogavandhye hi viphale rūpayauvane // (122.2) Par.?
ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram / (123.1) Par.?
āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam // (123.2) Par.?
dvitīye 'hni gṛhītvā ca maricakṣodanirbharam / (124.1) Par.?
māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham // (124.2) Par.?
dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam / (125.1) Par.?
sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī // (125.2) Par.?
tato maricadoṣeṇa tasyā dṛgbhyām avāritam / (126.1) Par.?
aśru pravavṛte tasyāḥ prasnauti sma ca nāsikā // (126.2) Par.?
sāpi pravrājikā tasmin kṣaṇe devasmitāntikam / (127.1) Par.?
praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā // (127.2) Par.?
pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt / (128.1) Par.?
putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm // (128.2) Par.?
eṣā hyadya parijñāya māṃ janmāntarasaṃgatām / (129.1) Par.?
pravṛttā rodituṃ tena kṛpayāśru mamodgatam // (129.2) Par.?
tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva / (130.1) Par.?
kimetaccitramiti sā dadhyau devasmitā kṣaṇam // (130.2) Par.?
pravrājikātha sāvādītputri pūrvatra janmani / (131.1) Par.?
ahameṣā ca bhārye dve viprasyābhūva kasyacit // (131.2) Par.?
sa cāvayoḥ patirdūraṃ deśāntaram itastataḥ / (132.1) Par.?
vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā // (132.2) Par.?
tatpravāse ca kurvantyā svecchaṃ puruṣasaṃgamam / (133.1) Par.?
mayā bhūtendriyagrāmo nopabhogair avañcyata // (133.2) Par.?
bhūtendriyānabhidroho dharmo hi paramo mataḥ / (134.1) Par.?
ato jātismarā putri jātāhamiha janmani // (134.2) Par.?
eṣā tu śīlamevaikaṃ rarakṣājñānatastadā / (135.1) Par.?
tena śvayonau patitā kiṃtu jātiṃ smaratyasau // (135.2) Par.?
ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā / (136.1) Par.?
iti saṃcintya suprajñā sā tāṃ devasmitābravīt // (136.2) Par.?
iyacciraṃ mayā dharmo na jñāto bhagavatyayam / (137.1) Par.?
tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru // (137.2) Par.?
tataḥ pravrājikāvādīt keciddvīpāntarāgatāḥ / (138.1) Par.?
iha sthitā vaṇikputrāstarhi tānānayāmi te // (138.2) Par.?
ityuktvā sā pramuditā yayau pravrājikā gṛham / (139.1) Par.?
sā ca devasmitā svairaṃ svaceṭīrityabhāṣata // (139.2) Par.?
nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam / (140.1) Par.?
pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt // (140.2) Par.?
madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ / (141.1) Par.?
vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī // (141.2) Par.?
taddhattūrakasaṃyuktaṃ madyamānayata drutam / (142.1) Par.?
gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam // (142.2) Par.?
iti devasmitoktāstāśceṭyaścakrustathaiva tat / (143.1) Par.?
ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā // (143.2) Par.?
sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt / (144.1) Par.?
ahaṃprathamikādiṣṭād ādāyaikamathāyayau // (144.2) Par.?
svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe / (145.1) Par.?
tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau // (145.2) Par.?
tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu / (146.1) Par.?
ceṭī devasmitāveṣā sā sādaramapāyayat // (146.2) Par.?
tena so 'vinayeneva madhunā hṛtacetanaḥ / (147.1) Par.?
hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ // (147.2) Par.?
śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca / (148.1) Par.?
nītvā so 'śucisampūrṇe kṣipto 'bhūtkhātake niśi // (148.2) Par.?
yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ / (149.1) Par.?
svapāpopanate magnamavīcāviva khātake // (149.2) Par.?
athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan / (150.1) Par.?
nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham // (150.2) Par.?
mamaivaikasya hāsyatvaṃ mā bhūditi sa tatra tān / (151.1) Par.?
āgacchanmuṣito 'smīti sakhīnanyānabhāṣata // (151.2) Par.?
jāgareṇātipānena śirortiṃ vyapadiśya ca / (152.1) Par.?
prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ // (152.2) Par.?
tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ / (153.1) Par.?
etya devasmitāgehaṃ khalīkāramavāptavān // (153.2) Par.?
so 'pyetya nagno vakti sma tatraivābharaṇānyaham / (154.1) Par.?
sthāpayitvāpi niryāto muṣitastaskarairiti // (154.2) Par.?
prātaḥ so 'pi śiraḥśūlavyapadeśena veṣṭanam / (155.1) Par.?
kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam // (155.2) Par.?
evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te / (156.1) Par.?
prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ // (156.2) Par.?
asyā api bhavatvevamiti te ca khalīkṛtam / (157.1) Par.?
tasyāḥ pravrājikāyāstām aprakāśya tato yayuḥ // (157.2) Par.?
sātha pravrājikānyedyurjagāma saha śiṣyayā / (158.1) Par.?
kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham // (158.2) Par.?
tatra devasmitā sā tāṃ kṛtvādaramapāyayat / (159.1) Par.?
madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam // (159.2) Par.?
tena mattāṃ saśiṣyāṃ ca chinnaśravaṇanāsikām / (160.1) Par.?
tāmapyaśucipaṅkāntaḥ kṣepayāmāsa sā satī // (160.2) Par.?
gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana / (161.1) Par.?
ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat // (161.2) Par.?
tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā / (162.1) Par.?
kiṃtu putrasya me tasya kadācidahitaṃ bhavet // (162.2) Par.?
tato devasmitāvocadyathā śaktimatī patim / (163.1) Par.?
rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā // (163.2) Par.?
kathaṃ śaktimatī putri rarakṣa patimucyatām / (164.1) Par.?
iti pṛṣṭā tayā śvaśrvā sātha devasmitābravīt // (164.2) Par.?
asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ / (165.1) Par.?
pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ // (165.2) Par.?
tasyopayācitāny etya tatratyāḥ kurvate janāḥ / (166.1) Par.?
tattadvāñchitasaṃsiddhihetos tais tair upāyanaiḥ // (166.2) Par.?
yo naraḥ prāpyate tatra rātrau saha parastriyā / (167.1) Par.?
sthāpyate so 'sya yakṣasya garbhāgāre tayā samam // (167.2) Par.?
prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi / (168.1) Par.?
prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ // (168.2) Par.?
ekadā tatra naktaṃ ca saṃgataḥ parajāyayā / (169.1) Par.?
vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā // (169.2) Par.?
nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ / (170.1) Par.?
yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik // (170.2) Par.?
tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā / (171.1) Par.?
bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata // (171.2) Par.?
sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi / (172.1) Par.?
pūjāmādāya sāśvāsaṃ sakhījanayutā yayau // (172.2) Par.?
tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ / (173.1) Par.?
dadau praveśamudghāṭya dvāramuktvā purādhipam // (173.2) Par.?
sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite / (174.1) Par.?
svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam // (174.2) Par.?
sā ca nirgatya rātrau strī tadveṣaiva tato yayau / (175.1) Par.?
tasthau śaktimatī tatra tena bhartrā samaṃ tu sā // (175.2) Par.?
prātaśca rājādhikṛtairetya yāvannirūpyate / (176.1) Par.?
tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik // (176.2) Par.?
tadbuddhvā yakṣabhavanānmṛtyoriva mukhānnṛpaḥ / (177.1) Par.?
daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat // (177.2) Par.?
evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim / (178.1) Par.?
ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ // (178.2) Par.?
iti devasmitā śvaśrūṃ raha uktvā tapasvinī / (179.1) Par.?
svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā // (179.2) Par.?
āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ / (180.1) Par.?
kaṭāhadvīpamagamadyatra so 'syāḥ patiḥ sthitaḥ // (180.2) Par.?
gatvā taṃ ca patiṃ tatra vaṇiṅmadhye dadarśa sā / (181.1) Par.?
guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ // (181.2) Par.?
so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva / (182.1) Par.?
priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat // (182.2) Par.?
sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat / (183.1) Par.?
vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti // (183.2) Par.?
tataḥ sarvānsamānīya rājā paurānsakautukaḥ / (184.1) Par.?
kā te vijñaptir astīti vaṇigveṣām uvāca tām // (184.2) Par.?
tato devasmitāvādīd iha madhye mama sthitāḥ / (185.1) Par.?
palāyya dāsāś catvāras tān me devaḥ prayacchatu // (185.2) Par.?
atha tām avadad rājā sarve paurā ime sthitāḥ / (186.1) Par.?
tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān // (186.2) Par.?
tatastayā jagṛhire svagṛhe prākkhalīkṛtāḥ / (187.1) Par.?
vaṇiksutāste catvāraḥ śiraḥsvābaddhaśāṭakāḥ // (187.2) Par.?
sārthavāhasutā ete kathaṃ dāsā bhavanti te / (188.1) Par.?
iti kruddhāśca tāmūcustatrasthā vaṇijastadā // (188.2) Par.?
tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ / (189.1) Par.?
lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā // (189.2) Par.?
tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān / (190.1) Par.?
sarve 'pi dadṛśustatra śunaḥ pādaṃ lalāṭagam // (190.2) Par.?
lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ / (191.1) Par.?
kimetaditi papraccha sa tāṃ devasmitāṃ svayam // (191.2) Par.?
sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ / (192.1) Par.?
nyāyyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ // (192.2) Par.?
tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye / (193.1) Par.?
dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ // (193.2) Par.?
ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā / (194.1) Par.?
pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ // (194.2) Par.?
iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate / (195.1) Par.?
sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam // (195.2) Par.?
ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani / (196.1) Par.?
tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ // (196.2) Par.?
Duration=0.67644810676575 secs.