Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 10995
576 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / (1.1) Par.?
tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ / (1.2) Par.?
atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya // (1.3) Par.?
aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti / (2.1) Par.?
śrutvā ca caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānam ajātaśatruṃ pratyabhiniryāto yuddhāya / (2.2) Par.?
atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ / (2.3) Par.?
rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ / (2.4) Par.?
evaṃ yāvat trir api // (2.5) Par.?
atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ / (3.1) Par.?
tatra ca śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī / (3.2) Par.?
tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti / (3.3) Par.?
śrutvā ca punar yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ / (3.4) Par.?
upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti / (3.5) Par.?
tena tasya mahān suvarṇarāśiḥ kṛtaḥ yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito vā upaviṣṭam // (3.6) Par.?
atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti / (4.1) Par.?
yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ / (4.2) Par.?
tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti / (4.3) Par.?
tatas te rājñe iti veditavantaḥ / (4.4) Par.?
śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya / (4.5) Par.?
tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ / (4.6) Par.?
rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ / (4.7) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣīdati / (4.8) Par.?
⇒
upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan / (AvŚat, 11, 1, 3) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ / (AvŚat, 16, 2, 5) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt // (Divyāv, 2, 360, 0) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 7, 6, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 7, 88, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 7, 172, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (Divyāv, 8, 4, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 12, 69, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 12, 103, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ // (Divyāv, 12, 281, 1) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni // (Divyāv, 12, 366, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (Divyāv, 13, 325, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 13, 401, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (Divyāv, 13, 410, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 13, 438, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 14, 20, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (Divyāv, 16, 30, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt // (Divyāv, 17, 54, 1) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt // (Divyāv, 17, 103, 1) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat // (Divyāv, 18, 263, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 19, 438, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (SBhedaV, 1, 10, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ / (AvŚat, 8, 2, 3) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ / (AvŚat, 16, 2, 5) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt // (Divyāv, 2, 360, 0) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 7, 6, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 7, 88, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 7, 172, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (Divyāv, 8, 4, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 12, 69, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 12, 103, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ // (Divyāv, 12, 281, 1) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni // (Divyāv, 12, 366, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (Divyāv, 13, 325, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 13, 401, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (Divyāv, 13, 410, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 13, 438, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 14, 20, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (Divyāv, 16, 30, 0) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt // (Divyāv, 17, 54, 1) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt // (Divyāv, 17, 103, 1) [1]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat // (Divyāv, 18, 263, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 19, 438, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (SBhedaV, 1, 10, 1) [0]
⇒ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ / (AvŚat, 8, 2, 3) [0]
ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ / (4.9) Par.?
na cecchāmy enaṃ jīvitād vyaparopayitum yasmād vayasyaputro 'yaṃ bhavati / (4.10) Par.?
muñcāmy enam iti / (4.11) Par.?
muñca mahārājety uktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate / (4.12) Par.?
jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ / (4.13) Par.?
upaśāntaḥ sukhaṃ śete hitvā jayaparājayam // (4.14) Par.?
atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt / (5.1) Par.?
yannvaham enaṃ vareṇa pravārayeyam iti / (5.2) Par.?
atha rājā prasenajit kauśalas taṃ śreṣṭhinaṃ vareṇa pravārayati / (5.3) Par.?
sa kathayati ākāṅkṣāmi varam saptāhaṃ me yathābhirucitaṃ rājyam anuprayacchateti / (5.4) Par.?
tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti / (5.5) Par.?
yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ / (5.6) Par.?
yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata / (5.7) Par.?
kiṃcid āgatya buddhaṃ śaraṇaṃ gacchata dharmaṃ ca bhikṣusaṃghaṃ ca / (5.8) Par.?
māmakaṃ ca bhojanaṃ bhuñjānās tathāgataṃ paryupāsadhvam iti / (5.9) Par.?
tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni / (5.10) Par.?
saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti // (5.11) Par.?
atha bhagavāṃs tasya śreṣṭhino hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (6.1) Par.?
⇒
atha bhagavāṃs tasya gṛhapater hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (AvŚat, 20, 2, 1) [1]
⇒ atha bhagavāṃs tasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkārṣīt / (AvŚat, 4, 7, 1) [1]
⇒ atha bhagavāṃs tasyārāmikasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (AvŚat, 7, 8, 1) [1]
⇒ atha bhagavāṃs tasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkārṣīt / (AvŚat, 4, 7, 1) [1]
⇒ atha bhagavāṃs tasyārāmikasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (AvŚat, 7, 8, 1) [1]
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (6.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti / (6.3) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (6.4) Par.?
⇒
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 17, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 20, 2, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 22, 2, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 23, 4, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante // (Divyāv, 11, 35, 1) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ // (Divyāv, 19, 65, 1) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 1, 5, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 2, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 4, 7, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 7, 8, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 8, 5, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 9, 7, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 20, 2, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 22, 2, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 23, 4, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante // (Divyāv, 11, 35, 1) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ // (Divyāv, 19, 65, 1) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 1, 5, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 2, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 4, 7, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 7, 8, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 8, 5, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 9, 7, 4) [0]
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (6.5) Par.?
⇒
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 17, 6, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 20, 2, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 22, 2, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 23, 4, 5) [0]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti // (Divyāv, 4, 14, 0) [0]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (Divyāv, 11, 36, 1) [1]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (Divyāv, 19, 66, 1) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 1, 5, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 2, 6, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 4, 7, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 6, 7, 4) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 7, 8, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 8, 5, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 9, 7, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 20, 2, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 22, 2, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 23, 4, 5) [0]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti // (Divyāv, 4, 14, 0) [0]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (Divyāv, 11, 36, 1) [1]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (Divyāv, 19, 66, 1) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 1, 5, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 2, 6, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 4, 7, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 6, 7, 4) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 7, 8, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 8, 5, 5) [0]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 9, 7, 5) [1]
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (6.6) Par.?
⇒
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 17, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 20, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 22, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 23, 4, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati // (Divyāv, 4, 15, 0) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 11, 37, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 19, 67, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 1, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 2, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 3, 9, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 4, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 6, 7, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 7, 8, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 8, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 9, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 20, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 22, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 23, 4, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati // (Divyāv, 4, 15, 0) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 11, 37, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 19, 67, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 1, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 2, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 3, 9, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 4, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 6, 7, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 7, 8, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 8, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 9, 7, 6) [0]
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (6.7) Par.?
⇒
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 17, 6, 7) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 20, 2, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 22, 2, 7) [0]
⇒ teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 23, 4, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (Divyāv, 4, 16, 0) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (Divyāv, 11, 38, 1) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ // (Divyāv, 19, 68, 1) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ / (AvŚat, 3, 9, 6) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 4, 7, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 6, 7, 6) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 7, 8, 7) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 8, 5, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 9, 7, 7) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 20, 2, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 22, 2, 7) [0]
⇒ teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 23, 4, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (Divyāv, 4, 16, 0) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (Divyāv, 11, 38, 1) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ // (Divyāv, 19, 68, 1) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ / (AvŚat, 3, 9, 6) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 4, 7, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 6, 7, 6) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 7, 8, 7) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 8, 5, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 9, 7, 7) [0]
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (6.8) Par.?
⇒
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 17, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 20, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 22, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 23, 4, 8) [0]
⇒ api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 11, 39, 1) [0]
⇒ api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 19, 69, 1) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 3, 9, 7) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 4, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 6, 7, 7) [1]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 7, 8, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 8, 5, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 9, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 20, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 22, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 23, 4, 8) [0]
⇒ api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 11, 39, 1) [0]
⇒ api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 19, 69, 1) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 3, 9, 7) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 4, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 6, 7, 7) [1]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 7, 8, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 8, 5, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 9, 7, 8) [0]
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (6.9) Par.?
⇒
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 17, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 20, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 22, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 23, 4, 9) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 4, 17, 0) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 11, 40, 1) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 19, 70, 1) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 1, 5, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 2, 6, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 3, 9, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 4, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 6, 7, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 7, 8, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 8, 5, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 9, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 20, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 22, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 23, 4, 9) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 4, 17, 0) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 11, 40, 1) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 19, 70, 1) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 1, 5, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 2, 6, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 3, 9, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 4, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 6, 7, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 7, 8, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 8, 5, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 9, 7, 9) [0]
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (6.10) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (6.11) Par.?
⇒
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 17, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 20, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 22, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 23, 4, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 4, 20, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 11, 43, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 12, 345, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 19, 72, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 1, 5, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 2, 6, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 3, 9, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 4, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 6, 7, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 7, 8, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 8, 5, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 9, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 20, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 22, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 23, 4, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 4, 20, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 11, 43, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 12, 345, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 19, 72, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 1, 5, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 2, 6, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 3, 9, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 4, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 6, 7, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 7, 8, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 8, 5, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 9, 7, 11) [0]
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (6.12) Par.?
⇒
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 17, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 20, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 22, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 23, 4, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 4, 20, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 11, 43, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 12, 345, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 19, 72, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 1, 5, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 2, 6, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 3, 9, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 4, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 6, 7, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 7, 8, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 8, 5, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 9, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 20, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 22, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 23, 4, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 4, 20, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 11, 43, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 12, 345, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 19, 72, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 1, 5, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 2, 6, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 3, 9, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 4, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 6, 7, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 7, 8, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 8, 5, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 9, 7, 12) [0]
yo hy asmin dharmavinaye apramattaś cariṣyati / (7.1) Par.?
⇒
yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 17, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 20, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 22, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 23, 5, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 4, 21, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 11, 44, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 12, 346, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 19, 73, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 1, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 2, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 3, 10, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 4, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 6, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 7, 9, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 8, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 9, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 20, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 22, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 23, 5, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 4, 21, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 11, 44, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 12, 346, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 19, 73, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 1, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 2, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 3, 10, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 4, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 6, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 7, 9, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 8, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 9, 8, 1) [0]
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (7.2) Par.?
⇒
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 17, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 20, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 22, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 23, 5, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 4, 21, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 11, 44, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 12, 346, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 19, 73, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 1, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 2, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 3, 10, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 4, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 6, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 7, 9, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 8, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 9, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 20, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 22, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 23, 5, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 4, 21, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 11, 44, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 12, 346, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 19, 73, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 1, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 2, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 3, 10, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 4, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 6, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 7, 9, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 8, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 9, 8, 2) [0]
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (8.1) Par.?
⇒
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 17, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 20, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 22, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 23, 6, 1) [0]
⇒ atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 11, 46, 1) [0]
⇒ atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 19, 74, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 1, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 2, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 3, 11, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 4, 9, 1) [1]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 6, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 7, 10, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 8, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 9, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 20, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 22, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 23, 6, 1) [0]
⇒ atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 11, 46, 1) [0]
⇒ atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 19, 74, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 1, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 2, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 3, 11, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 4, 9, 1) [1]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 6, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 7, 10, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 8, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 9, 9, 1) [0]
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (8.2) Par.?
⇒
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 17, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 20, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 22, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 23, 6, 2) [0]
⇒ tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante // (Divyāv, 11, 47, 1) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 1, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 2, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 3, 11, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 4, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 6, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 7, 10, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 8, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 9, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 20, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 22, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 23, 6, 2) [0]
⇒ tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante // (Divyāv, 11, 47, 1) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 1, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 2, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 3, 11, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 4, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 6, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 7, 10, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 8, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 9, 9, 2) [0]
anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (8.3) Par.?
⇒
anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 17, 8, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 20, 4, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 22, 4, 3) [1]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 23, 6, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 4, 24, 0) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 11, 48, 1) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 1, 7, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 2, 8, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 3, 11, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 4, 9, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 6, 9, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 7, 10, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 8, 7, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 9, 9, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 20, 4, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 22, 4, 3) [1]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 23, 6, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 4, 24, 0) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 11, 48, 1) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 1, 7, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 2, 8, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 3, 11, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 4, 9, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 6, 9, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 7, 10, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 8, 7, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 9, 9, 3) [1]
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (8.4) Par.?
⇒
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 17, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 20, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 22, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 23, 6, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 4, 25, 0) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 11, 49, 1) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 1, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 2, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 3, 11, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 4, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 6, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 7, 10, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 8, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 9, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 20, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 22, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 23, 6, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 4, 25, 0) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 11, 49, 1) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 1, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 2, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 3, 11, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 4, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 6, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 7, 10, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 8, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 9, 9, 4) [0]
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (8.5) Par.?
⇒
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 17, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 20, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 22, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 23, 6, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 4, 26, 0) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 11, 50, 1) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 1, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 2, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 3, 11, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 4, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 6, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 7, 10, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 8, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 9, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 20, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 22, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 23, 6, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 4, 26, 0) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 11, 50, 1) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 1, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 2, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 3, 11, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 4, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 6, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 7, 10, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 8, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 9, 9, 5) [0]
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (8.6) Par.?
⇒
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 17, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 20, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 22, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 23, 6, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 4, 27, 0) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 11, 51, 1) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 1, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 2, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 3, 11, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 4, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 6, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 7, 10, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 8, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 9, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 20, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 22, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 23, 6, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 4, 27, 0) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 11, 51, 1) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 1, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 2, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 3, 11, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 4, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 6, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 7, 10, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 8, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 9, 9, 6) [0]
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (8.7) Par.?
⇒
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 17, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 20, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 22, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 23, 6, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 4, 28, 0) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 11, 52, 1) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 1, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 2, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 3, 11, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 4, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 6, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 7, 10, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 8, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 9, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 20, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 22, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 23, 6, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 4, 28, 0) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 11, 52, 1) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 1, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 2, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 3, 11, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 4, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 6, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 7, 10, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 8, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 9, 9, 7) [0]
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (8.8) Par.?
⇒
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 17, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 20, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 22, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 23, 6, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 4, 29, 0) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 11, 53, 1) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 1, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 2, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 3, 11, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 4, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 6, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 7, 10, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 8, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 9, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 20, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 22, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 23, 6, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 4, 29, 0) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 11, 53, 1) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 1, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 2, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 3, 11, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 4, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 6, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 7, 10, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 8, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 9, 9, 8) [0]
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (8.9) Par.?
⇒
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 17, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 20, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 22, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 23, 6, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 4, 30, 0) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 11, 54, 1) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 1, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 2, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 3, 11, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 4, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 6, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 7, 10, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 8, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 9, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 20, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 22, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 23, 6, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 4, 30, 0) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 11, 54, 1) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 1, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 2, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 3, 11, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 4, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 6, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 7, 10, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 8, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 9, 9, 9) [0]
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (8.10) Par.?
⇒
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 17, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 20, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 22, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 23, 6, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante // (Divyāv, 11, 55, 1) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 1, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 2, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 3, 11, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 4, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 6, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 7, 10, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 8, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 9, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 20, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 22, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 23, 6, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante // (Divyāv, 11, 55, 1) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 1, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 2, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 3, 11, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 4, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 6, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 7, 10, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 8, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 9, 9, 10) [0]
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (8.11) Par.?
⇒
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 17, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 20, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 22, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 23, 6, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 4, 31, 0) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 11, 56, 1) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 1, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 2, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 3, 11, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 4, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 6, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 7, 10, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 8, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 9, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 20, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 22, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 23, 6, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 4, 31, 0) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 11, 56, 1) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 1, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 2, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 3, 11, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 4, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 6, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 7, 10, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 8, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 9, 9, 11) [0]
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (8.12) Par.?
⇒
pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 17, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 20, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 22, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 23, 6, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 4, 32, 0) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 11, 57, 1) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 1, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 2, 8, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 3, 11, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 4, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 6, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 7, 10, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 8, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 9, 9, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 20, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 22, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 23, 6, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 4, 32, 0) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 11, 57, 1) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 1, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 2, 8, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 3, 11, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 4, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 6, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 7, 10, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 8, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 9, 9, 12) [0]
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (8.13) Par.?
⇒
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 17, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 20, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 22, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 23, 6, 13) [0]
⇒ yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 4, 33, 0) [1]
⇒ anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 11, 58, 1) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 1, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 2, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 3, 11, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 4, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 6, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 7, 10, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 8, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 9, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 20, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 22, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 23, 6, 13) [0]
⇒ yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 4, 33, 0) [1]
⇒ anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 11, 58, 1) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 1, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 2, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 3, 11, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 4, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 6, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 7, 10, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 8, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 9, 9, 13) [0]
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (9.1) Par.?
⇒
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 17, 9, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 20, 5, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 22, 5, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 23, 7, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ // (Divyāv, 11, 59, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 1, 8, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 2, 9, 1) [0]
⇒ atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 3, 12, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 4, 10, 1) [1]
⇒ atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 6, 10, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 7, 11, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 8, 8, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 9, 10, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 20, 5, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 22, 5, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 23, 7, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ // (Divyāv, 11, 59, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 1, 8, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 2, 9, 1) [0]
⇒ atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 3, 12, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 4, 10, 1) [1]
⇒ atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 6, 10, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 7, 11, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 8, 8, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 9, 10, 1) [0]
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (9.2) Par.?
⇒
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 17, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 20, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 22, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 23, 7, 2) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 4, 35, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 5, 7, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 11, 60, 1) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 19, 76, 1) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 1, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 2, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 3, 12, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 4, 10, 2) [1]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 6, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 7, 11, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 8, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 9, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 20, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 22, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 23, 7, 2) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 4, 35, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 5, 7, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 11, 60, 1) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 19, 76, 1) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 1, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 2, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 3, 12, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 4, 10, 2) [1]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 6, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 7, 11, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 8, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 9, 10, 2) [0]
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (9.3) Par.?
⇒
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 17, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 20, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 22, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 23, 7, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 4, 36, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 5, 8, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 11, 61, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 19, 77, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 1, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 2, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 3, 12, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 4, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 6, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 7, 11, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 8, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 9, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 20, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 22, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 23, 7, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 4, 36, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 5, 8, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 11, 61, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 19, 77, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 1, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 2, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 3, 12, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 4, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 6, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 7, 11, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 8, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 9, 10, 3) [0]
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (9.4) Par.?
⇒
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 17, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 20, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 22, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 23, 7, 4) [0]
⇒ avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva // (Divyāv, 4, 36, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 5, 8, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 11, 61, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 19, 77, 2) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 1, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 2, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 3, 12, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 4, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 6, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 7, 11, 4) [1]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 8, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 9, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 20, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 22, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 23, 7, 4) [0]
⇒ avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva // (Divyāv, 4, 36, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 5, 8, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 11, 61, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 19, 77, 2) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 1, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 2, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 3, 12, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 4, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 6, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 7, 11, 4) [1]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 8, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 9, 10, 4) [0]
gāthāś ca bhāṣate / (10.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (10.2) Par.?
⇒
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 17, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 20, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 22, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 23, 8, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 4, 38, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 5, 10, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 11, 63, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 19, 78, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 1, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 2, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 3, 13, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 4, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 6, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 7, 12, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 8, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 9, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 20, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 22, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 23, 8, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 4, 38, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 5, 10, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 11, 63, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 19, 78, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 1, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 2, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 3, 13, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 4, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 6, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 7, 12, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 8, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 9, 11, 2) [0]
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (10.3) Par.?
⇒
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 17, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 20, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 22, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 23, 8, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 4, 38, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 5, 10, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 11, 63, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 19, 78, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 1, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 2, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 3, 13, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 4, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 6, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 7, 12, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 8, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 9, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 20, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 22, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 23, 8, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 4, 38, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 5, 10, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 11, 63, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 19, 78, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 1, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 2, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 3, 13, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 4, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 6, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 7, 12, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 8, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 9, 11, 3) [0]
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (11.1) Par.?
⇒
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 17, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 20, 7, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 22, 7, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 23, 9, 1) [0]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 4, 39, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 5, 11, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām / (Divyāv, 11, 64, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 1, 10, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 2, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 3, 14, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 4, 12, 1) [0]
⇒ tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 6, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 7, 13, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 8, 10, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 9, 12, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 20, 7, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 22, 7, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 23, 9, 1) [0]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 4, 39, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 5, 11, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām / (Divyāv, 11, 64, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 1, 10, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 2, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 3, 14, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 4, 12, 1) [0]
⇒ tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 6, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 7, 13, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 8, 10, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 9, 12, 1) [0]
dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (11.2) Par.?
⇒
dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 17, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 20, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 22, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 23, 9, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 4, 39, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 5, 11, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 11, 64, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 19, 79, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 1, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 2, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 3, 14, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 4, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 6, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 7, 13, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 8, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 9, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 20, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 22, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 23, 9, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 4, 39, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 5, 11, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 11, 64, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 19, 79, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 1, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 2, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 3, 14, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 4, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 6, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 7, 13, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 8, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 9, 12, 2) [0]
nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (12.1) Par.?
⇒
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 17, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 20, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 22, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 23, 10, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 4, 40, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 5, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 11, 65, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ / (Divyāv, 19, 80, 1) [1]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 1, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 2, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 3, 15, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 4, 13, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 6, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 7, 14, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 8, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 9, 13, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 20, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 22, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 23, 10, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 4, 40, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 5, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 11, 65, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ / (Divyāv, 19, 80, 1) [1]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 1, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 2, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 3, 15, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 4, 13, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 6, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 7, 14, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 8, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 9, 13, 1) [0]
yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (12.2) Par.?
⇒
yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 17, 12, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 20, 8, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 22, 8, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 23, 10, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 4, 40, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 5, 12, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ / (Divyāv, 11, 65, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 1, 11, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 2, 12, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 3, 15, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 4, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 6, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 7, 14, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 8, 11, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 9, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 20, 8, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 22, 8, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 23, 10, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 4, 40, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 5, 12, 2) [0]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ / (Divyāv, 11, 65, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 1, 11, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 2, 12, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 3, 15, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 4, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 6, 13, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 7, 14, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 8, 11, 2) [0]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 9, 13, 2) [0]
bhagavān āha evam etad ānanda evam etat / (13.1) Par.?
⇒
bhagavān āha evam etad ānanda evam etat / (AvŚat, 17, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 20, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 22, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 23, 11, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 4, 42, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 5, 14, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 11, 66, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 17, 91, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 19, 81, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 1, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 2, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 3, 16, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 4, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 6, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 7, 15, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 8, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 9, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 20, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 22, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 23, 11, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 4, 42, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 5, 14, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 11, 66, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 17, 91, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 19, 81, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 1, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 2, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 3, 16, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 4, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 6, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 7, 15, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 8, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 9, 14, 1) [0]
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (13.2) Par.?
⇒
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 1, 12, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 2, 13, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 3, 16, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 8, 12, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 9, 14, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 2, 13, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 3, 16, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 8, 12, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 9, 14, 2) [0]
paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam / (13.3) Par.?
evaṃ bhadanta / (13.4) Par.?
eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca / (13.5) Par.?
ayam asya deyadharmo yo mamāntike cittaprasāda iti // (13.6) Par.?
⇒
ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 17, 13, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (AvŚat, 20, 9, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (AvŚat, 22, 9, 7) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti / (AvŚat, 23, 11, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 1, 12, 5) [0]
⇒ ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti // (AvŚat, 2, 13, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 3, 16, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 6, 14, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 7, 15, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ // (AvŚat, 8, 12, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 9, 14, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (AvŚat, 20, 9, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (AvŚat, 22, 9, 7) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti / (AvŚat, 23, 11, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 1, 12, 5) [0]
⇒ ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti // (AvŚat, 2, 13, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 3, 16, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 6, 14, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 7, 15, 6) [0]
⇒ ayam asya deyadharmo yo mamāntike cittaprasādaḥ // (AvŚat, 8, 12, 6) [1]
⇒ ayam asya deyadharmo yo mamāntike cittaprasāda iti // (AvŚat, 9, 14, 6) [0]
idam avocad bhagavān / (14.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (14.2) Par.?
⇒
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 11, 6, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 12, 7, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 13, 9, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 14, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 15, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 16, 8, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 17, 18, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 18, 7, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 19, 8, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 20, 14, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 21, 6, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 22, 10, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 23, 12, 2) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 1, 535, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti // (Divyāv, 2, 705, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 3, 216, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 4, 81, 0) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 5, 41, 0) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 6, 100, 0) [0]
⇒ āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 7, 209, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 8, 556, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 9, 122, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 10, 81, 1) [0]
⇒ āttamanasaste bhikṣavo bhāṣitamabhyanandan // (Divyāv, 11, 113, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 12, 418, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 13, 516, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 16, 38, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 17, 516, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 19, 589, 1) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 1, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 2, 14, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 3, 17, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 4, 15, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 6, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 7, 16, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 8, 13, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 9, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 12, 7, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 13, 9, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 14, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 15, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 16, 8, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 17, 18, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 18, 7, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 19, 8, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 20, 14, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 21, 6, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 22, 10, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 23, 12, 2) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 1, 535, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti // (Divyāv, 2, 705, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 3, 216, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 4, 81, 0) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 5, 41, 0) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 6, 100, 0) [0]
⇒ āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 7, 209, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 8, 556, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 9, 122, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 10, 81, 1) [0]
⇒ āttamanasaste bhikṣavo bhāṣitamabhyanandan // (Divyāv, 11, 113, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 12, 418, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 13, 516, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 16, 38, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 17, 516, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 19, 589, 1) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 1, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 2, 14, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 3, 17, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 4, 15, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 6, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 7, 16, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 8, 13, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 9, 15, 2) [0]
Duration=0.1946439743042 secs.