Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1239
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate // (3) Par.?
tasmāddhitāhitāvabodhanārtham annapānavidhim akhile nopadekṣyāmo 'gniveśa / (4.1) Par.?
tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt // (4.2) Par.?
paramato vargasaṃgraheṇāhāradravyāṇy anuvyākhyāsyāmaḥ // (5) Par.?
śūkadhānyaśamīdhānyamāṃsaśākaphalāśrayān / (6.1) Par.?
vargān haritamadyāmbugorasekṣuvikārikān // (6.2) Par.?
daśa dvau cāparau vargau kṛtānnāhārayoginām / (7.1) Par.?
rasavīryavipākaiśca prabhāvaiśca pracakṣmahe // (7.2) Par.?
raktaśālir mahāśāliḥ kalamaḥ śakunāhṛtaḥ / (8.1) Par.?
tūrṇako dīrghaśūkaś ca gauraḥ pāṇḍukalāṅgulau // (8.2) Par.?
sugandhako lohavālaḥ sārivākhyaḥ pramodakaḥ / (9.1) Par.?
pataṃgas tapanīyaśca ye cānye śālayaḥ śubhāḥ // (9.2) Par.?
śītā rase vipāke ca madhurāścālpamārutāḥ / (10.1) Par.?
baddhālpavarcasaḥ snigdhā bṛṃhaṇāḥ śukralāḥ // (10.2) Par.?
raktaśālirvarasteṣāṃ tṛṣṇāghnas trimalāpahaḥ / (11.1) Par.?
mahāṃstasyānu kalamastasyāpyanu tataḥ pare // (11.2) Par.?
yavakā hāyanāḥ pāṃsuvāpyanaiṣadhakādayaḥ / (12.1) Par.?
śālīnāṃ śālayaḥ kurvantyanukāraṃ guṇāguṇaiḥ // (12.2) Par.?
śītaḥ snigdho'guruḥ svādus tridoṣaghnaḥ sthirātmakaḥ / (13.1) Par.?
ṣaṣṭikaḥ pravaro gauraḥ kṛṣṇagaurastato'nu ca // (13.2) Par.?
varakoddālakau cīnaśāradojjvaladardurāḥ / (14.1) Par.?
gandhanāḥ kuruvindāśca ṣaṣṭikālpāntarā guṇaiḥ // (14.2) Par.?
madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ / (15.1) Par.?
bahupurīṣoṣmā tridoṣas tv eva pāṭalaḥ // (15.2) Par.?
sakoradūṣaḥ śyāmākaḥ kaṣāyamadhuro laghuḥ / (16.1) Par.?
vātalaḥ kaphapittaghnaḥ śītaḥ saṃgrāhiśoṣaṇaḥ // (16.2) Par.?
hastiśyāmākanīvāratoyaparṇīgavedhukāḥ / (17.1) Par.?
praśāntikāmbhaḥsyāmākalauhityāṇupriyaṅgavaḥ // (17.2) Par.?
mukundo jhiṇṭigarmūṭī varukā varakāstathā / (18.1) Par.?
śibirotkaṭajūrṇāhvāḥ śyāmākasadṛśā guṇaiḥ // (18.2) Par.?
rūkṣaḥ śīto'guruḥ svādurbahuvātaśakṛdyavaḥ / (19.1) Par.?
sthairyakṛtsakaṣāyaśca balyaḥ śleṣmavikāranut // (19.2) Par.?
rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā / (20.1) Par.?
medaḥkrimiviṣaghnaśca balyo veṇuyavo mataḥ // (20.2) Par.?
saṃdhānakṛd vātaharo godhūmaḥ svāduśītalaḥ / (21.1) Par.?
jīvano bṛṃhaṇo vṛṣyaḥ snigdhaḥ sthairyakaro guruḥ // (21.2) Par.?
nāndīmukhī madhūlī ca madhurasnigdhaśītale / (22.1) Par.?
ityayaṃ śūkadhānyānāṃ pūrvo vargaḥ samāpyate // (22.2) Par.?
kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭur laghuḥ / (23.1) Par.?
viśadaḥ śleṣmapittaghno mudgaḥ sūpyottamo mataḥ // (23.2) Par.?
vṛṣyaḥ paraṃ vātaharaḥ snigdhoṣṇo madhuro guruḥ / (24.1) Par.?
balyo bahumalaḥ puṃstvaṃ māṣaḥ śīghraṃ dadāti ca // (24.2) Par.?
rājamāṣaḥ saro rucyaḥ kaphaśukrāmlapittanut / (25.1) Par.?
tatsvādurvātalo rūkṣaḥ kaṣāyo viśado guruḥ // (25.2) Par.?
uṣṇāḥ kaṣāyāḥ pāke'mlāḥ kaphaśukrānilāpahāḥ / (26.1) Par.?
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ // (26.2) Par.?
madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ / (27.1) Par.?
makuṣṭhakāḥ praśasyante raktapittajvarādiṣu // (27.2) Par.?
caṇakāśca masūrāśca khaṇḍikāḥ sahareṇavaḥ / (28.1) Par.?
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ // (28.2) Par.?
pittaśleṣmaṇi śasyante sūpeṣvālepaneṣu ca / (29.1) Par.?
teṣāṃ masūraḥ saṃgrāhī kalāyo vātalaḥ param // (29.2) Par.?
snigdhoṣṇo madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ / (30.1) Par.?
tvacyaḥ keśyaśca balyaśca vātaghnaḥ kaphapittakṛt // (30.2) Par.?
madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ / (31.1) Par.?
sasnehā balibhir bhojyā vividhāḥ śimbijātayaḥ // (31.2) Par.?
śimbī rūkṣā kaṣāyā ca koṣṭhe vātaprakopinī / (32.1) Par.?
na ca vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate // (32.2) Par.?
āḍhakī kaphapittaghnī vātalā kaphavātanut / (33.1) Par.?
avalgujaḥ saiḍagajo niṣpāvā vātapittalāḥ // (33.2) Par.?
kākāṇḍomātmaguptānāṃ māṣavat phalam ādiśet / (34.1) Par.?
dvitīyo'yaṃ śamīdhānyavargaḥ prokto maharṣiṇā // (34.2) Par.?
gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ / (35.1) Par.?
vṛko vyāghrastarakṣuśca babhrumārjāramūṣikāḥ // (35.2) Par.?
lopāko jambukaḥ śyeno vāntādaścāṣavāyasau / (36.1) Par.?
śaśaghnī madhuhā bhāso gṛdhrolūkakuliṅgakāḥ // (36.2) Par.?
dhūmikā kuraraśceti prasahā mṛgapakṣiṇaḥ / (37.1) Par.?
śvetaḥ śyāmaścitrapṛṣṭhaḥ kālakaḥ kākulīmṛgaḥ // (37.2) Par.?
kūrcikā cillaṭo bheko godhā śallakagaṇḍakau / (38.1) Par.?
kadalī nakulaḥ śvāviditi bhūmiśayāḥ smṛtāḥ // (38.2) Par.?
sṛmaraścamaraḥ khaḍgo mahiṣo gavayo gajaḥ / (39.1) Par.?
nyaṅkur varāhaścānūpā mṛgāḥ sarve rurustathā // (39.2) Par.?
kūrmaḥ karkaṭako matsyaḥ śiśumāras timiṅgilaḥ / (40.1) Par.?
śuktiśaṅkhodrakumbhīraculukīmakarādayaḥ // (40.2) Par.?
iti vāriśayāḥ proktā vakṣyante vāricāriṇaḥ / (41.1) Par.?
haṃsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ // (41.2) Par.?
śarāriḥ puṣkarāhvaśca kesarī maṇituṇḍakaḥ / (42.1) Par.?
mṛṇālakaṇṭho madguśca kādambaḥ kākatuṇḍakaḥ // (42.2) Par.?
utkrośaḥ puṇḍarīkākṣo megharāvo 'mbukukkuṭī / (43.1) Par.?
ārā nandīmukhī vāṭī sumukhāḥ sahacāriṇaḥ // (43.2) Par.?
rohiṇī kāmakālī ca sāraso raktaśīrṣakaḥ / (44.1) Par.?
cakravākastathānye ca khagāḥ santyambucāriṇaḥ // (44.2) Par.?
pṛṣataḥ śarabho rāmaḥ śvadaṃṣṭro mṛgamātṛkā / (45.1) Par.?
śaśoraṇau kuraṅgaśca gokarṇaḥ koṭṭakārakaḥ // (45.2) Par.?
cāruṣko hariṇaiṇau ca śambaraḥ kālapucchakaḥ / (46.1) Par.?
ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ // (46.2) Par.?
lāvo vartīrakaścaiva vārtīkaḥ sakapiñjalaḥ / (47.1) Par.?
cakoraścopacakraśca kukkubho raktavartmakaḥ // (47.2) Par.?
lāvādyā viṣkirāstvete vakṣyante vartakādayaḥ / (48.1) Par.?
vartako vartikā caiva barhī tittirikukkuṭau // (48.2) Par.?
kaṅkaśārapadendrābhagonardagirivartakāḥ / (49.1) Par.?
krakaro'vakaraścaiva vāraḍaśceti viṣkirāḥ // (49.2) Par.?
śatapattro bhṛṅgarājaḥ koyaṣṭir jīvajīvakaḥ / (50.1) Par.?
kairātaḥ kokilo'tyūho gopāputraḥ priyātmajaḥ // (50.2) Par.?
laṭṭā laṭūṣako babhrur vaṭahā ḍiṇḍimānakaḥ / (51.1) Par.?
jaṭī dundubhipākkāralohapṛṣṭhakuliṅgakāḥ // (51.2) Par.?
kapotaśukasāraṅgāś ciraṭīkaṅkuyaṣṭikāḥ / (52.1) Par.?
sārikā kalaviṅkaśca caṭako'ṅgāracūḍakaḥ // (52.2) Par.?
pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ / (53.1) Par.?
prasahya bhakṣayantīti prasahāstena saṃjñitāḥ // (53.2) Par.?
bhūśayā bilavāsitvād ānūpānūpasaṃśrayāt / (54.1) Par.?
jale nivāsājjalajā jalecaryāj jalecarāḥ // (54.2) Par.?
sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ / (55.1) Par.?
vikīrya viṣkirāśceti pratudya pratudāḥ smṛtāḥ // (55.2) Par.?
yoniraṣṭavidhā tv eṣā māṃsānāṃ parikīrtitā / (56.1) Par.?
prasahā bhūśayānūpavārijā vāricāriṇaḥ // (56.2) Par.?
gurūṣṇasnigdhamadhurā balopacayavardhanāḥ / (57.1) Par.?
vṛṣyāḥ paraṃ vātaharāḥ kaphapittavivardhanāḥ // (57.2) Par.?
hitā vyāyāmanityebhyo narā dīptāgnayaśca ye / (58.1) Par.?
prasahānāṃ viśeṣeṇa māṃsaṃ māṃsāśināṃ bhiṣak // (58.2) Par.?
jīrṇārśograhaṇīdoṣaśoṣārtānāṃ prayojayet / (59.1) Par.?
lāvādyo vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ // (59.2) Par.?
laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām / (60.1) Par.?
pittottare vātamadhye saṃnipāte kaphānuge // (60.2) Par.?
viṣkirā vartakādyāstu prasahālpāntarā guṇaiḥ / (61.1) Par.?
nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam // (61.2) Par.?
śarīradhātusāmānyād anabhiṣyandi bṛṃhaṇam / (62.1) Par.?
māṃsaṃ madhuraśītatvād guru bṛṃhaṇamāvikam // (62.2) Par.?
yonāv ajāvike miśragocaratvādaniścite / (63.1) Par.?
sāmānyenopadiṣṭānāṃ māṃsānāṃ svaguṇaiḥ pṛthak // (63.2) Par.?
keṣāṃcid guṇavaiśeṣyād viśeṣa upadekṣyate / (64.1) Par.?
darśanaśrotramedhāgnivayovarṇasvarāyuṣām // (64.2) Par.?
barhī hitatamo balyo vātaghno māṃsaśukralaḥ / (65.1) Par.?
gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ // (65.2) Par.?
bṛṃhaṇāḥ śukralāścoktā haṃsā mārutanāśanāḥ / (66.1) Par.?
snigdhāścoṣṇāścavṛṣyāś ca bṛṃhaṇāḥ svarabodhanāḥ // (66.2) Par.?
balyāḥ paraṃ vātaharāḥ svedanāścaraṇāyudhāḥ / (67.1) Par.?
gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt // (67.2) Par.?
tittiriḥ saṃjayecchīghraṃ trīn doṣānanilolbaṇān / (68.1) Par.?
pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ // (68.2) Par.?
mandavāteṣu śasyante śaityamādhuryalāghavāt / (69.1) Par.?
lāvāḥ kaṣāyamadhurā laghavo'gnivivardhanāḥ // (69.2) Par.?
saṃnipātapraśamanāḥ kaṭukāśca vipākataḥ / (70.1) Par.?
godhā vipāke madhurā kaṣāyakaṭukā rase // (70.2) Par.?
vātapittapraśamanī bṛṃhaṇī balavardhanī / (71.1) Par.?
śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ // (71.2) Par.?
vātapittakaphaghnaśca kāsaśvāsaharastathā / (72.1) Par.?
kaṣāyaviśadāḥ śītā raktapittanibarhaṇāḥ // (72.2) Par.?
vipāke madhurāścaiva kapotā gṛhavāsinaḥ / (73.1) Par.?
tebhyo laghutarāḥ kiṃcitkapotā vanavāsinaḥ // (73.2) Par.?
śītāḥ saṃgrāhiṇaścaiva svalpamūtrakarāśca te / (74.1) Par.?
śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam // (74.2) Par.?
śoṣakāsakṣayahitaṃ saṃgrāhi laghu dīpanam / (75.1) Par.?
caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ // (75.2) Par.?
saṃnipātapraśamanāḥ śamanā mārutasya ca / (76.1) Par.?
kaṣāyo viśado rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ // (76.2) Par.?
śaśaḥ svāduḥ praśastaśca saṃnipāte 'nilāvare / (77.1) Par.?
madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ // (77.2) Par.?
laghavo baddhaviṇmūtrāḥ śītāścaiṇāḥ prakīrtitāḥ / (78.1) Par.?
snehanaṃ bṛṃhaṇaṃ vṛṣyaṃ śramaghnamanilāpaham // (78.2) Par.?
varāhapiśitaṃ balyaṃ rocanaṃ svedanaṃ guru / (79.1) Par.?
gavyaṃ kevalavāteṣu pīnase viṣamajvare // (79.2) Par.?
śuṣkakāsaśramātyagnimāṃsakṣayahitaṃ ca tat / (80.1) Par.?
snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam // (80.2) Par.?
dārḍhyaṃ bṛhattvamutsāhaṃ svapnaṃ ca janayatyapi / (81.1) Par.?
gurūṣṇā madhurā balyā bṛṃhaṇāḥ pavanāpahāḥ // (81.2) Par.?
matsyāḥ snigdhāśca vṛṣyāśca bahudoṣāḥ prakīrtitāḥ / (82.1) Par.?
śaivālaśaṣpabhojitvātsvapnasya ca vivarjanāt // (82.2) Par.?
rohito dīpanīyaśca laghupāko mahābalaḥ / (83.1) Par.?
varṇyo vātaharo vṛṣyaścakṣuṣyo balavardhanaḥ // (83.2) Par.?
medhāsmṛtikaraḥ pathyaḥ śoṣaghnaḥ kūrma ucyate / (84.1) Par.?
khaḍgamāṃsam abhiṣyandi balakṛnmadhuraṃ smṛtam // (84.2) Par.?
snehanaṃ bṛṃhaṇaṃ varṇyaṃ śramaghnamanilāpaham / (85.1) Par.?
dhārtarāṣṭracakorāṇāṃ dakṣāṇāṃ śikhināmapi // (85.2) Par.?
caṭakānāṃ ca yāni syur aṇḍāni ca hitāni ca / (86.1) Par.?
kṣīṇaretaḥsu kāseṣu hṛdrogeṣu kṣateṣu ca // (86.2) Par.?
madhurāṇyavidāhīni sadyobalakarāṇi ca / (87.1) Par.?
śarīrabṛṃhaṇe nānyatkhādyaṃ māṃsādviśiṣyate // (87.2) Par.?
iti vargastṛtīyo'yaṃ māṃsānāṃ parikīrtitaḥ / (88.1) Par.?
pāṭhāśuṣāśaṭīśākaṃ vāstukaṃ suniṣaṇṇakam // (88.2) Par.?
vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam / (89.1) Par.?
tridoṣaśamanī vṛṣyā kākamācī rasāyanī // (89.2) Par.?
nātyuṣṇaśītavīryā ca bhedinī kuṣṭhanāśinī / (90.1) Par.?
rājakṣavakaśākaṃ tu tridoṣaśamanaṃ laghu // (90.2) Par.?
grāhi śastaṃ viśeṣeṇa grahaṇyarśovikāriṇām / (91.1) Par.?
kālaśākaṃ tu kaṭukaṃ dīpanaṃ garaśophajit // (91.2) Par.?
laghūṣṇaṃ vātalaṃ rūkṣaṃ kālāyaṃ śākamucyate / (92.1) Par.?
dīpanī coṣṇavīryā ca grāhiṇī kaphamārute // (92.2) Par.?
praśasyate'mlacāṅgerī grahaṇyarśohitā ca sā / (93.1) Par.?
madhurā madhurā pāke bhedinī śleṣmavardhanī // (93.2) Par.?
vṛṣyā snigdhā ca śītā ca madaghnī cāpyupodikā / (94.1) Par.?
rūkṣo madaviṣaghnaśca praśasto raktapittinām // (94.2) Par.?
madhuro madhuraḥ pāke śītalastaṇḍulīyakaḥ / (95.1) Par.?
maṇḍūkaparṇī vetrāgraṃ kucelā vanatiktakam // (95.2) Par.?
karkoṭakāvalgujakau paṭolaṃ śakulādanī / (96.1) Par.?
vṛṣapuṣpāṇi śārṅgeṣṭā kembūkaṃ sakaṭhillakam // (96.2) Par.?
nāḍī kalāyaṃ gojihvā vārtākaṃ tilaparṇikā / (97.1) Par.?
kaulakaṃ kārkaśaṃ naimbaṃ śākaṃ pārpaṭakaṃ ca yat // (97.2) Par.?
kaphapittaharaṃ tiktaṃ śītaṃ kaṭu vipacyate / (98.1) Par.?
sarvāṇi sūpyaśākāni phañjī cillī kutumbakaḥ // (98.2) Par.?
ālukāni ca sarvāṇi sapattrāṇi kuṭiñjaram / (99.1) Par.?
śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā // (99.2) Par.?
niṣpāvaḥ kovidāraśca pattūraś cuccuparṇikā / (100.1) Par.?
kumārajīvo loṭṭākaḥ pālaṅkyā māriṣas tathā // (100.2) Par.?
kalambanālikāsūryaḥ kusumbhavṛkadhūmakau / (101.1) Par.?
lakṣmaṇā ca prapunnāṭo nalinīkā kuṭherakaḥ // (101.2) Par.?
loṇikā yavaśākaṃ ca kuṣmāṇḍakam avalgujam yātukaḥ śālakalyāṇī triparṇī pīluparṇikā // (102) Par.?
śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati / (103.1) Par.?
madhuraṃ śītavīryaṃ ca purīṣasya ca bhedanam // (103.2) Par.?
svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ tat praśasyate / (104.1) Par.?
śaṇasya kovidārasya karbudārasya śālmaleḥ // (104.2) Par.?
puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ / (105.1) Par.?
nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ // (105.2) Par.?
kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām / (106.1) Par.?
vāyuṃ vatsādanī hanyātkaphaṃ gaṇḍīracitrakau // (106.2) Par.?
śreyasī bilvaparṇī ca bilvapattraṃ tu vātanut / (107.1) Par.?
bhaṇḍī śatāvarīśākaṃ balā jīvantikaṃ ca yat // (107.2) Par.?
parvaṇyāḥ parvapuṣpyāśca vātapittaharaṃ smṛtam / (108.1) Par.?
laghu bhinnaśakṛttiktaṃ lāṅgalakyuruvūkayoḥ // (108.2) Par.?
tilavetasaśākaṃ ca śākaṃ pañcāṅgulasya ca / (109.1) Par.?
vātalaṃ kaṭutiktāmlamadhomārgapravartanam // (109.2) Par.?
rūkṣāmlamuṣṇaṃ kausumbhaṃ kaphaghnaṃ pittavardhanam / (110.1) Par.?
trapusairvārukaṃ svādu guru viṣṭambhi śītalam // (110.2) Par.?
mukhapriyaṃ ca rūkṣaṃ ca mūtralaṃ trapusaṃ tv ati / (111.1) Par.?
ervārukaṃ ca sampakvaṃ dāhatṛṣṇāklamārtinut // (111.2) Par.?
varcobhedīnyalābūni rūkṣaśītagurūṇi ca / (112.1) Par.?
cirbhaṭairvāruke tadvadvarcobhedahite tu te // (112.2) Par.?
sakṣāraṃ pakvakūṣmāṇḍaṃ madhurāmlaṃ tathā laghu / (113.1) Par.?
sṛṣṭamūtrapurīṣaṃ ca sarvadoṣanibarhaṇam // (113.2) Par.?
kelūṭaṃ ca kadambaṃ ca nadīmāṣakam aindukam / (114.1) Par.?
viśadaṃ guru śītaṃ ca samabhiṣyandi cocyate // (114.2) Par.?
utpalāni kaṣāyāṇi raktapittaharāṇi ca / (115.1) Par.?
tathā tālapralambaṃ syād uraḥkṣatarujāpaham // (115.2) Par.?
kharjūraṃ tālaśasyaṃ ca raktapittakṣayāpaham / (116.1) Par.?
tarūṭabisaśālūkakrauñcādanakaśerukam // (116.2) Par.?
śṛṅgāṭakāṅkaloḍyaṃ ca guru viṣṭambhi śītalam / (117.1) Par.?
kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ // (117.2) Par.?
śītāḥ svādukaṣāyāstu kaphamārutakopanāḥ / (118.1) Par.?
kaṣāyamīṣadviṣṭambhi raktapittaharaṃ smṛtam // (118.2) Par.?
pauṣkaraṃ tu bhavedbījaṃ madhuraṃ rasapākayoḥ / (119.1) Par.?
balyaḥ śīto guruḥ snigdhastarpaṇo bṛṃhaṇātmakaḥ // (119.2) Par.?
vātapittaharaḥ svādurvṛṣyo muñjātakaḥ param / (120.1) Par.?
jīvano bṛṃhaṇo vṛṣyaḥ kaṇṭhyaḥ śasto rasāyane // (120.2) Par.?
vidārīkando balyaśca mūtralaḥ svāduśītalaḥ / (121.1) Par.?
amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ // (121.2) Par.?
nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye / (122.1) Par.?
tridoṣaṃ baddhaviṇmūtraṃ sārṣapaṃ śākamucyate // (122.2) Par.?
tadvat syādraktanālasya rūkṣamamlaṃ viśeṣataḥ / (123.1) Par.?
tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam / (123.2) Par.?
sarpacchattrakavarjyās tu bahvyo 'nyāś chattrajātayaḥ // (123.3) Par.?
śītāḥ pīnasakartryaśca madhurā gurvya eva ca / (124.1) Par.?
caturthaḥ śākavargo 'yaṃ pattrakandaphalāśrayaḥ // (124.2) Par.?
tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān / (125.1) Par.?
vātapittamudāvartaṃ svarabhedaṃ madātyayam // (125.2) Par.?
tiktāsyatām āsyaśoṣaṃ kāsaṃ cāśu vyapohati / (126.1) Par.?
mṛdvīkā bṛṃhaṇī vṛṣyā madhurā snigdhaśītalā // (126.2) Par.?
madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam / (127.1) Par.?
kṣaye'bhighāte dāhe ca vātapitte ca taddhitam // (127.2) Par.?
tarpaṇaṃ bṛṃhaṇaṃ phalgu guru viṣṭambhi śītalam / (128.1) Par.?
parūṣakaṃ madhūkaṃ ca vātapitte ca śasyate // (128.2) Par.?
madhuraṃ bṛṃhaṇaṃ balyam āmrātaṃ tarpaṇaṃ guru / (129.1) Par.?
sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati // (129.2) Par.?
tālaśasyāni siddhāni nārikelaphalāni ca / (130.1) Par.?
bṛṃhaṇasnigdhaśītāni balyāni madhurāṇi ca // (130.2) Par.?
madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam / (131.1) Par.?
pittaśleṣmakaraṃ bhavyaṃ grāhi vaktraviśodhanam // (131.2) Par.?
amlaṃ parūṣakaṃ drākṣā badarāṇyārukāṇi ca / (132.1) Par.?
pittaśleṣmaprakopīṇi karkandhunikucānyapi // (132.2) Par.?
nātyuṣṇaṃ guru sampakvaṃ svāduprāyaṃ mukhapriyam / (133.1) Par.?
bṛṃhaṇaṃ jīryati kṣipraṃ nātidoṣalamārukam // (133.2) Par.?
dvividhaṃ śītamuṣṇaṃ ca madhuraṃ cāmlameva ca / (134.1) Par.?
guru pārāvataṃ jñeyamarucyatyagnināśanam // (134.2) Par.?
bhavyādalpāntaraguṇaṃ kāśmaryaphalamucyate / (135.1) Par.?
tathaivālpāntaraguṇaṃ tūdam amlaṃ parūṣakāt // (135.2) Par.?
kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam / (136.1) Par.?
kapitthamāmaṃ kaṇṭhaghnaṃ viṣaghnaṃ grāhi vātalam // (136.2) Par.?
madhurāmlakaṣāyatvātsaugandhyācca rucipradam / (137.1) Par.?
paripakvaṃ ca doṣaghnaṃ viṣaghnaṃ grāhi gurvapi // (137.2) Par.?
bilvaṃ tu durjaraṃ pakvaṃ doṣalaṃ pūtimārutam / (138.1) Par.?
snigdhoṣṇatīkṣṇaṃ tadbālaṃ dīpanaṃ kaphavātajit // (138.2) Par.?
raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam / (139.1) Par.?
pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam // (139.2) Par.?
kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam / (140.1) Par.?
jāmbavaṃ kaphapittaghnaṃ grāhi vātakaraṃ param // (140.2) Par.?
badaraṃ madhuraṃ snigdhaṃ bhedanaṃ vātapittajit / (141.1) Par.?
tacchuṣkaṃ kaphavātaghnaṃ pitte na ca virudhyate // (141.2) Par.?
kaṣāyamadhuraṃ śītaṃ grāhi simbitikāphalam / (142.1) Par.?
gāṅgerukī karīraṃ ca bimbī todanadhanvanam // (142.2) Par.?
madhuraṃ sakaṣāyaṃ ca śītaṃ pittakaphāpaham / (143.1) Par.?
sampakvaṃ panasaṃ mocaṃ rājādanaphalāni ca // (143.2) Par.?
svādūni sakaṣāyāṇi snigdhaśītagurūṇi ca / (144.1) Par.?
kaṣāyaviśadatvācca saugandhyācca rucipradam // (144.2) Par.?
avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam / (145.1) Par.?
nīpaṃ śatāhvakaṃ pīlu tṛṇaśūnyaṃ vikaṅkatam // (145.2) Par.?
prācīnāmalakaṃ caiva doṣaghnaṃ garahāri ca / (146.1) Par.?
aiṅgudaṃ tiktamadhuraṃ snigdhoṣṇaṃ kaphavātajit // (146.2) Par.?
tindukaṃ kaphapittaghnaṃ kaṣāyaṃ madhuraṃ laghu / (147.1) Par.?
vidyād āmalake sarvān rasāṃllavaṇavarjitān // (147.2) Par.?
rūkṣaṃ svādu kaṣāyaṃ kaphapittaharaṃ param / (148.1) Par.?
rasāsṛṅmāṃsamedojāndoṣān hanti vibhītakam // (148.2) Par.?
svarabhedakaphotkledapittarogavināśanam / (149.1) Par.?
amlaṃ kaṣāyamadhuraṃ vātaghnaṃ grāhi dīpanam // (149.2) Par.?
snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittavirodhi ca / (150.1) Par.?
rūkṣāmlaṃ dāḍimaṃ yattu tatpittānilakopanam // (150.2) Par.?
madhuraṃ pittanutteṣāṃ pūrvaṃ dāḍimamuttamam / (151.1) Par.?
vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate // (151.2) Par.?
amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ / (152.1) Par.?
guṇais tair eva saṃyuktaṃ bhedanaṃ tv amlavetasam // (152.2) Par.?
śūle 'rucau vibandhe ca mande 'gnau madyaviplave / (153.1) Par.?
hikkāśvāse ca kāse ca vamyāṃ varcogadeṣu ca // (153.2) Par.?
vātaśleṣmasamuttheṣu sarveṣvevopadiśyate / (154.1) Par.?
kesaraṃ mātuluṅgasya laghu śeṣamato'nyathā // (154.2) Par.?
rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ / (155.1) Par.?
karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṃ hitaḥ // (155.2) Par.?
madhuraṃ kiṃcidamlaṃ ca hṛdyaṃ bhaktaprarocanam / (156.1) Par.?
durjaraṃ vātaśamanaṃ nāgaraṅgaphalaṃ guru // (156.2) Par.?
vātāmābhiṣukākṣoṭamukūlakanikocakāḥ / (157.1) Par.?
gurūṣṇasnigdhamadhurāḥ sorumāṇā balapradāḥ // (157.2) Par.?
vātaghnā bṛṃhaṇā vṛṣyāḥ kaphapittābhivardhanāḥ / (158.1) Par.?
priyālameṣāṃ sadṛśaṃ vidyādauṣṇyaṃ vinā guṇaiḥ // (158.2) Par.?
śleṣmalaṃ madhuraṃ śītaṃ śleṣmātakaphalaṃ guru / (159.1) Par.?
śleṣmalaṃ guru viṣṭambhi cāṅkoṭaphalamagnijit // (159.2) Par.?
gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam / (160.1) Par.?
viṣṭambhayati kārañjaṃ vātaśleṣmāvirodhi ca // (160.2) Par.?
āmrātakaṃ dantaśaṭham amlaṃ sakaramardakam / (161.1) Par.?
raktapittakaraṃ vidyādairāvatakam eva ca // (161.2) Par.?
vātaghnaṃ dīpanaṃ caiva vārtākaṃ kaṭu tiktakam / (162.1) Par.?
vātalaṃ kaphapittaghnaṃ vidyātparpaṭakīphalam // (162.2) Par.?
pittaśleṣmaghnamamlaṃ ca vātalaṃ cākṣikīphalam / (163.1) Par.?
madhurāṇyamlapākīni pittaśleṣmaharāṇi ca // (163.2) Par.?
aśvatthodumbaraplakṣanyagrodhānāṃ phalāni ca / (164.1) Par.?
kaṣāyamadhurāmlāni vātalāni gurūṇi ca // (164.2) Par.?
bhallātakāsthyagnisamaṃ tanmāṃsaṃ svādu śītalam / (165.1) Par.?
pañcamaḥ phalavargo 'yamuktaḥ prāyopayogikaḥ // (165.2) Par.?
rocanaṃ dīpanaṃ vṛṣyam ārdrakaṃ viśvabheṣajam / (166.1) Par.?
vātaśleṣmavibandheṣu rasastasyopadiśyate // (166.2) Par.?
rocano dīpanas tīkṣṇaḥ sugandhirmukhaśodhanaḥ / (167.1) Par.?
jambīraḥ kaphavātaghnaḥ krimighno bhaktapācanaḥ // (167.2) Par.?
bālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ mārutāpaham / (168.1) Par.?
snigdhasiddhaṃ viśuṣkaṃ tu mūlakaṃ kaphavātajit // (168.2) Par.?
hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ / (169.1) Par.?
pittakṛtkaphavātaghnaḥ surasaḥ pūtigandhahā // (169.2) Par.?
yavānī cārjakaścaiva śigruśāleyamṛṣṭakam / (170.1) Par.?
hṛdyāny āsvādanīyāni pittamutkleśayanti ca // (170.2) Par.?
gaṇḍīro jalapippalyastumbaruḥ śṛṅgaverikā / (171.1) Par.?
tīkṣṇoṣṇakaṭurūkṣāṇi kaphavātaharāṇi ca // (171.2) Par.?
puṃstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ / (172.1) Par.?
kharāhvā kaphavātaghnī vastirogarujāpahā // (172.2) Par.?
dhānyakaṃ cājagandhā ca sumukhaśceti rocanāḥ / (173.1) Par.?
sugandhā nātikaṭukā doṣānutkleśayanti ca // (173.2) Par.?
grāhī gṛñjanakastīkṣṇo vātaśleṣmārśasāṃ hitaḥ / (174.1) Par.?
svedane'bhyavahāre ca yojayet tam apittinām // (174.2) Par.?
śleṣmalo mārutaghnaśca palāṇḍurna ca pittanut / (175.1) Par.?
āhārayogī balyaśca gururvṛṣyo'tha rocanaḥ // (175.2) Par.?
krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ / (176.1) Par.?
snigdhaścoṣṇaśca vṛṣyaśca laśunaḥ kaṭuko guruḥ // (176.2) Par.?
śuṣkāṇi kaphavātaghnāny etāny eṣāṃ phalāni ca / (177.1) Par.?
haritānāmayaṃ caiṣa ṣaṣṭho vargaḥ samāpyate // (177.2) Par.?
Duration=0.67096400260925 secs.