Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11854
45 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ / (1.1) Par.?
parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam attriṇaḥ // (1.2) Par.?
⇒
parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ // (ṚV, 7, 104, 1, 2) [0]
indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnimāṁ iva / (2.1) Par.?
⇒
indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṁ iva / (ṚV, 7, 104, 2, 1) [1]
brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine // (2.2) Par.?
⇒
brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine // (ṚV, 7, 104, 2, 2) [0]
indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam / (3.1) Par.?
⇒
indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam / (ṚV, 7, 104, 3, 1) [0]
yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ // (3.2) Par.?
indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam / (4.1) Par.?
⇒
indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam / (ṚV, 7, 104, 4, 1) [0]
ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ // (4.2) Par.?
⇒
ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ // (ṚV, 7, 104, 4, 2) [0]
indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ / (5.1) Par.?
⇒
indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ / (ṚV, 7, 104, 5, 1) [0]
tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram // (5.2) Par.?
⇒
tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram // (ṚV, 7, 104, 5, 2) [0]
indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā / (6.1) Par.?
⇒
indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā / (ṚV, 7, 104, 6, 1) [0]
yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatī iva jinvatam // (6.2) Par.?
⇒
yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam // (ṚV, 7, 104, 6, 2) [0]
prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ / (7.1) Par.?
⇒
prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ / (ṚV, 7, 104, 7, 1) [0]
indrāsomā duṣkṛte mā sugaṃ bhūd yo mā kadācid abhidāsati druhuḥ // (7.2) Par.?
yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ / (8.1) Par.?
⇒
yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ / (ṚV, 7, 104, 8, 1) [0]
āpa iva kāśinā saṃgṛbhītā asann astv asataḥ indra vaktā // (8.2) Par.?
⇒
āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā // (ṚV, 7, 104, 8, 2) [0]
ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ / (9.1) Par.?
ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe // (9.2) Par.?
⇒
ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe // (ṚV, 7, 104, 9, 2) [0]
yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām / (10.1) Par.?
ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca // (10.2) Par.?
⇒
ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca // (ṚV, 7, 104, 10, 2) [1]
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ / (11.1) Par.?
⇒
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ / (ṚV, 7, 104, 11, 1) [0]
prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam // (11.2) Par.?
⇒
prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam // (ṚV, 7, 104, 11, 2) [0]
suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte / (12.1) Par.?
⇒
suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte / (ṚV, 7, 104, 12, 1) [0]
tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty asat // (12.2) Par.?
⇒
tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat // (ṚV, 7, 104, 12, 2) [0]
na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam / (13.1) Par.?
⇒
na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam / (ṚV, 7, 104, 13, 1) [0]
hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte // (13.2) Par.?
⇒
hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte // (ṚV, 7, 104, 13, 2) [1]
yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne / (14.1) Par.?
⇒
yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne / (ṚV, 7, 104, 14, 1) [0]
kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām // (14.2) Par.?
⇒
kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām // (ṚV, 7, 104, 14, 2) [0]
adyā murīya yadi yātudhāno asmi yadi vāyus tatapa puruṣasya / (15.1) Par.?
⇒
adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya / (ṚV, 7, 104, 15, 1) [1]
adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha // (15.2) Par.?
⇒
adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha // (ṚV, 7, 104, 15, 2) [1]
yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha / (16.1) Par.?
⇒
yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha / (ṚV, 7, 104, 16, 1) [0]
indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa // (16.2) Par.?
⇒
indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa // (ṚV, 7, 104, 16, 2) [0]
pra yā jigāti khargaleva naktam apa druhus tanvaṃ gūhamānā / (17.1) Par.?
⇒
pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā / (ṚV, 7, 104, 17, 1) [1]
vavram anantam ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ // (17.2) Par.?
⇒
vavrāṁ anantāṁ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ // (ṚV, 7, 104, 17, 2) [1]
vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ saṃ pinaṣṭana / (18.1) Par.?
⇒
vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana / (ṚV, 7, 104, 18, 1) [0]
vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare // (18.2) Par.?
⇒
vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare // (ṚV, 7, 104, 18, 2) [0]
pra vartaya divo 'śmānam indra somaśitaṃ maghavant saṃ śiśādhi / (19.1) Par.?
⇒
pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi / (ṚV, 7, 104, 19, 1) [0]
prākto apākto adharād udakto 'bhi jahi rakṣasaḥ parvatena // (19.2) Par.?
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam / (20.1) Par.?
⇒
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam / (ṚV, 7, 104, 20, 1) [0]
śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ // (20.2) Par.?
⇒
śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ // (ṚV, 7, 104, 20, 2) [0]
indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām / (21.1) Par.?
⇒
indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām / (ṚV, 7, 104, 21, 1) [0]
abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ // (21.2) Par.?
⇒
abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ // (ṚV, 7, 104, 21, 2) [0]
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum / (22.1) Par.?
⇒
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum / (ṚV, 7, 104, 22, 1) [0]
suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra // (22.2) Par.?
⇒
suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra // (ṚV, 7, 104, 22, 2) [0]
mā no rakṣo abhi naḍ yātumāvad apocchantu mithunā ye kimīdinaḥ / (23.1) Par.?
⇒
mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā / (ṚV, 7, 104, 23, 1) [0]
pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān // (23.2) Par.?
⇒
pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān // (ṚV, 7, 104, 23, 2) [0]
⇒ pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān // (ṚV, 10, 53, 5, 2) [0]
⇒ pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān // (ṚV, 10, 53, 5, 2) [0]
indra jahi pumāṃsaṃ yātudhānam uta striyaṃ māyayā śāśadānām / (24.1) Par.?
⇒
indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām / (ṚV, 7, 104, 24, 1) [0]
vigrīvāso mūradevā ṛdantu mā te dṛśant sūryam uccarantam // (24.2) Par.?
⇒
vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam // (ṚV, 7, 104, 24, 2) [0]
prati cakṣva vi cakṣvendraś ca soma jāgṛtam / (25.1) Par.?
⇒
prati cakṣva vi cakṣvendraś ca soma jāgṛtam / (ṚV, 7, 104, 25, 1) [0]
rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ // (25.2) Par.?
⇒
rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ // (ṚV, 7, 104, 25, 2) [0]
Duration=0.096370220184326 secs.