Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10378
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
citro ha vai gārgyāyaṇir yakṣyamāṇa āruṇiṃ vavre / (1.1) Par.?
sa ha putraṃ śvetaketuṃ prajighāya yājayeti / (1.2) Par.?
taṃ hāsīnaṃ papraccha / (1.3) Par.?
gautamasya putrāsti saṃvṛtaṃ loke yasmin mā dhāsyasyanyatamo vādhvā tasya / (1.4) Par.?
māloke dhāsyasīti / (1.5) Par.?
sa hovāca nāham etad veda / (1.6) Par.?
hantācāryaṃ pṛcchānīti / (1.7) Par.?
sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti / (1.8) Par.?
sa hovācāham apyetanna veda / (1.9) Par.?
sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati / (1.10) Par.?
ehyubhau gamiṣyāva iti / (1.11) Par.?
sa ha samitpāṇiścitraṃ gārgyāyaṇiṃ praticakrama / (1.12) Par.?
upāyānīti taṃ hovāca / (1.13) Par.?
brahmārgho 'si gautama yo na mānam upāgāḥ / (1.14) Par.?
ehi vyeva tvā jñapayiṣyāmīti // (1.15) Par.?
sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti / (2.1) Par.?
teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate / (2.2) Par.?
tān aparapakṣeṇa prajanayati / (2.3) Par.?
etadvai svargasya lokasya dvāraṃ yaccandramāḥ / (2.4) Par.?
taṃ yaḥ pratyāha tam atisṛjate / (2.5) Par.?
atha ya enam na pratyāha tam iha vṛṣṭirbhūtvā varṣati / (2.6) Par.?
sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam / (2.7) Par.?
tam āgataṃ pṛcchati ko'sīti / (2.8) Par.?
taṃ pratibrūyād vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvatas tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣikta / (2.9) Par.?
sa upajāya upajāyamāno dvādaśena trayodaśopamāsaḥ / (2.10) Par.?
dvādaśatrayodaśena pitrā / (2.11) Par.?
saṃ tad vide 'haṃ prati tad vide 'haṃ tan ma ṛtavo 'mṛtyava ābharadhvam / (2.12) Par.?
tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi / (2.13) Par.?
iti tam atisṛjate // (2.14) Par.?
sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati / (3.1) Par.?
sa vāyulokam / (3.2) Par.?
sa ādityalokam / (3.3) Par.?
sa varuṇalokam / (3.4) Par.?
sa indralokam / (3.5) Par.?
sa prajāpatilokam / (3.6) Par.?
sa brahmalokam / (3.7) Par.?
tasya ha vā etasya lokasyāro hradaḥ / (3.8) Par.?
muhūrtā yaṣṭihāḥ / (3.9) Par.?
vijarā nadī / (3.10) Par.?
ilyo vṛkṣaḥ / (3.11) Par.?
sālajyaṃ saṃsthānam / (3.12) Par.?
aparājitam āyatanam / (3.13) Par.?
indraprajāpatī dvāragopau / (3.14) Par.?
vibhu pramitam / (3.15) Par.?
vicakṣaṇāsandī / (3.16) Par.?
amitaujāḥ paryaṅkaḥ / (3.17) Par.?
priyā ca mānasī / (3.18) Par.?
pratirūpā ca cākṣuṣī / (3.19) Par.?
puṣpāṇyādāyāvayato vai ca jagāni / (3.20) Par.?
ambāścāmbāyavīścāpsarasaḥ / (3.21) Par.?
āmbayā nadyaḥ // (3.22) Par.?
sa āgacchaty āraṃ hradam / (4.1) Par.?
taṃ manasātyeti / (4.2) Par.?
tam ṛtvā saṃprativido majjanti / (4.3) Par.?
sa āgacchati muhūrtān yaṣṭihān / (4.4) Par.?
te 'smādapadravanti / (4.5) Par.?
sa āgacchati vijarāṃ nadīm / (4.6) Par.?
tāṃ manasaivātyeti / (4.7) Par.?
tat sukṛtaduṣkṛte dhunute / (4.8) Par.?
tasya priyā jñātayaḥ sukṛtam upayanti / (4.9) Par.?
apriyā duṣkṛtam / (4.10) Par.?
tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni / (4.11) Par.?
sa eṣa visukṛto viduṣkṛto brahma vidvān brahmaivābhipraiti / (4.12) Par.?
tam itthaṃvid āgacchati / (4.13) Par.?
taṃ brahmāha abhidhāvata mama yaśasā / (4.14) Par.?
vijarāṃ vā ayaṃ nadīṃ prāpat / (4.15) Par.?
na vā ayaṃ jarayiṣyatīti / (4.16) Par.?
taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ / (4.17) Par.?
taṃ brahmālaṅkāreṇālaṃkurvanti / (4.18) Par.?
sa brahmālaṅkāreṇālaṃkṛto vidvān brahmābhipraiti // (4.19) Par.?
sa āgacchatīlyaṃ vṛkṣam / (5.1) Par.?
taṃ brahmagandhaḥ praviśati / (5.2) Par.?
sa āgacchati sālajyaṃ saṃsthānam / (5.3) Par.?
taṃ brahmarasaḥ praviśati / (5.4) Par.?
sa āgacchatyaparājitam āyatanam / (5.5) Par.?
taṃ brahmatejaḥ praviśati / (5.6) Par.?
sa āgacchatīndraprajāpatī dvāragopau / (5.7) Par.?
tāvasmād apadravataḥ / (5.8) Par.?
sa āgacchati vibhu pramitam / (5.9) Par.?
taṃ brahmayaśaḥ praviśati / (5.10) Par.?
sā āgacchati vicakṣaṇām āsandīm / (5.11) Par.?
bṛhadrathantare sāmanī pūrvau pādau / (5.12) Par.?
śyaitanaudhase cāparau pādau / (5.13) Par.?
vairūpavairāje anūcye / (5.14) Par.?
śākvararaivate tiraścī / (5.15) Par.?
sā prajñā / (5.16) Par.?
prajñayā hi vipaśyati / (5.17) Par.?
sa āgacchatyamitaujasaṃ paryaṅkam / (5.18) Par.?
sa prāṇaḥ / (5.19) Par.?
tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau / (5.20) Par.?
śrīś cerā cāparau / (5.21) Par.?
bhadrayajñāyajñīye śīrṣaṇye / (5.22) Par.?
ṛcaśca sāmāni ca prācīnātānāni / (5.23) Par.?
yajūṃṣi tiraścīnāni / (5.24) Par.?
somāṃśava upastaraṇam / (5.25) Par.?
udgītho 'paśrayaḥ / (5.26) Par.?
śrīr upabarhaṇam / (5.27) Par.?
tasmin brahmāste / (5.28) Par.?
tam itthaṃvit pādenaivāgra ārohati / (5.29) Par.?
taṃ brahmāha ko 'sīti / (5.30) Par.?
taṃ pratibrūyāt // (5.31) Par.?
ṛtur asmi / (6.1) Par.?
ārtavo 'smi / (6.2) Par.?
ākāśādyoneḥ sambhūto bhāryāyai retaḥ / (6.3) Par.?
saṃvatsarasya tejo bhūtasya bhūtasyātmā / (6.4) Par.?
bhūtasya bhūtasya tvam ātmāsi / (6.5) Par.?
yastvam asi so 'ham asmīti / (6.6) Par.?
tamāha ko 'ham asmīti / (6.7) Par.?
satyamiti brūyāt / (6.8) Par.?
kiṃ tad yat satyam iti / (6.9) Par.?
yad anyad devebhyaśca prāṇebhyaśca tat sat / (6.10) Par.?
atha yad devāśca prāṇāśca tat tyaṃ tad ekayā vācābhivyāhriyate sattyam iti / (6.11) Par.?
etāvad idaṃ sarvam / (6.12) Par.?
idaṃ sarvam asi / (6.13) Par.?
ityevainaṃ tad āha / (6.14) Par.?
tad etad ṛkślokenābhyuktam // (6.15) Par.?
yajūdaraḥ sāmaśirā asāvṛṅmūrtir avyayaḥ / (7.1) Par.?
sa brahmeti sa vijñeya ṛṣirbrahmamayo mahān / (7.2) Par.?
iti / (7.3) Par.?
tam āha / (7.4) Par.?
kena me pauṃsnāni nāmānyāpnoṣīti / (7.5) Par.?
prāṇeneti brūyāt / (7.6) Par.?
kena napuṃsakānīti / (7.7) Par.?
manaseti / (7.8) Par.?
kena strīnāmānīti / (7.9) Par.?
vāceti / (7.10) Par.?
kena gandhān iti / (7.11) Par.?
ghrāṇeneti / (7.12) Par.?
kena rūpāṇīti / (7.13) Par.?
cakṣuṣeti / (7.14) Par.?
kena śabdān iti / (7.15) Par.?
śrotreṇeti / (7.16) Par.?
kenānnarasān iti / (7.17) Par.?
jihvayeti / (7.18) Par.?
kena karmāṇīti / (7.19) Par.?
hastābhyām iti / (7.20) Par.?
kena sukhaduḥkhe iti / (7.21) Par.?
śarīreṇeti / (7.22) Par.?
kenānandaṃ ratiṃ prajātim ityupastheneti / (7.23) Par.?
kenetyā iti / (7.24) Par.?
pādābhyām iti / (7.25) Par.?
kena dhiyo vijñātavyaṃ kāmān iti / (7.26) Par.?
prajñayaiveti brūyāt / (7.27) Par.?
tam āha āpo vai khalu me lokam / (7.28) Par.?
ayaṃ te 'sāviti / (7.29) Par.?
sā yā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda // (7.30) Par.?
Duration=0.25731992721558 secs.