Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10020
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ / (1.1) Par.?
pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau // (1.2) Par.?
sa cāgatya praṇamyainaṃ rājānamidamabravīt / (2.1) Par.?
rājā caṇḍamahāsenastava saṃdiṣṭavānidam // (2.2) Par.?
yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā / (3.1) Par.?
tadarthameva hi mayā tvamānīta ihābhavaḥ // (3.2) Par.?
saṃyatasya ca naiveha dattaiṣā te mayā svayam / (4.1) Par.?
naivamasmāsu te prītirbhavediti viśaṅkinā // (4.2) Par.?
tad idānīm avidhinā mamāsya duhitur yathā / (5.1) Par.?
na vivāho bhaved rājan pratīkṣethās tathā manāk // (5.2) Par.?
gopālako hi nacirādatraivaiṣyati matsutaḥ / (6.1) Par.?
sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati // (6.2) Par.?
itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ / (7.1) Par.?
tattadvāsavadattāyai pratīhāro nyavedayat // (7.2) Par.?
tataḥ sānandayā sākaṃ tayā vāsavadattayā / (8.1) Par.?
hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ // (8.2) Par.?
gopālakasyāgamanaṃ pratīkṣethāṃ yuvāmiha / (9.1) Par.?
tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ // (9.2) Par.?
ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ / (10.1) Par.?
śvāśuraṃ taṃ pratīhāraṃ svamittraṃ ca pulindakam // (10.2) Par.?
tato 'nuyāto nāgendraiḥ sravadbhirmadanirjharān / (11.1) Par.?
anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ // (11.2) Par.?
turaṃgasainyasaṃghātakhurāghātasaśabdayā / (12.1) Par.?
stūyamāna ivotkrāntabandisandarbhayā bhuvā // (12.2) Par.?
nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ / (13.1) Par.?
sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ // (13.2) Par.?
sa pratasthe tato devyā saha vāsavadattayā / (14.1) Par.?
svapurīṃ prati rājendraḥ prātarevāpare 'hani // (14.2) Par.?
tataśca divasairdvitrairviṣayaṃ tamavāpya saḥ / (15.1) Par.?
viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ // (15.2) Par.?
anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ / (16.1) Par.?
mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ // (16.2) Par.?
tadā ca strībhirārabdhamaṅgalasnānamaṇḍanā / (17.1) Par.?
cirādupāgate patyau babhau nārīva sā purī // (17.2) Par.?
dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham / (18.1) Par.?
praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam // (18.2) Par.?
harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ / (19.1) Par.?
vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ // (19.2) Par.?
tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ / (20.1) Par.?
nṛpaśriyevāparayā saha vāsavadattayā // (20.2) Par.?
sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam / (21.1) Par.?
suptaprabuddhamiva tadreje rājagṛhaṃ tadā // (21.2) Par.?
atha vāsavadattāyā bhrātā gopālako 'cirāt / (22.1) Par.?
āyayau saha kṛtvā tau pratīhārapulindakau // (22.2) Par.?
kṛtapratyudgamaṃ rājñā tamānandamivāparam / (23.1) Par.?
prāpa vāsavadattā sā praharṣotphullalocanā // (23.2) Par.?
amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā / (24.1) Par.?
ity eva tasyās tatkālaṃ rurodhāśru vilocane // (24.2) Par.?
pitṛsaṃdeśavākyaiśca tena protsāhitātha sā / (25.1) Par.?
mene kṛtārthamātmānaṃ svajanena samāgatam // (25.2) Par.?
tato yathāvadvavṛte tasyā vatseśvarasya ca / (26.1) Par.?
vyagro gopālako 'nyedyustatrodvāhamahotsave // (26.2) Par.?
rativallīnavodbhinnamiva pallavamujjvalam / (27.1) Par.?
pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt // (27.2) Par.?
sāpi priyakarasparśasāndrānandanimīlitā / (28.1) Par.?
sakampasvedadigdhāṅgī gāḍharomāñcacarcitā // (28.2) Par.?
susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ / (29.1) Par.?
viddheva puṣpacāpena tatkṣaṇaṃ samalakṣyata // (29.2) Par.?
dṛśi dhūmābhitāmrāyāṃ tasyā vahnipradakṣiṇe / (30.1) Par.?
madirā madamādhuryasūtrapātamivākarot // (30.2) Par.?
gopālakārpitai ratnai rājñāṃ copāyanaistadā / (31.1) Par.?
pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām // (31.2) Par.?
nirvartitavivāhau tāvādau lokasya cakṣuṣi / (32.1) Par.?
vadhūvarau viviśatuḥ paścātsve vāsaveśmani // (32.2) Par.?
atha saṃmānayāmāsa paṭṭabandhādinā svayam / (33.1) Par.?
nijotsave vatsarājo gopālakapulindakau // (33.2) Par.?
rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam / (34.1) Par.?
yaugandharāyaṇastena rumaṇvāṃśca nyayujyata // (34.2) Par.?
tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ / (35.1) Par.?
rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham // (35.2) Par.?
arañjitaśca bālo 'pi roṣamutpādayeddhruvam / (36.1) Par.?
tathā ca śṛṇvimāṃ bālavinaṣṭakakathāṃ sakhe // (36.2) Par.?
babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā / (37.1) Par.?
babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ // (37.2) Par.?
ekā sutaṃ prasūyaiva tasya pañcatvamāyayau / (38.1) Par.?
tatsuto 'paramātuśca haste tenārpito 'tha saḥ // (38.2) Par.?
sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau / (39.1) Par.?
so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ // (39.2) Par.?
mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ / (40.1) Par.?
iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt // (40.2) Par.?
sevyamāno 'pi hi snehairīdṛgeva kimapyasau / (41.1) Par.?
kiṃ karomyahamasyeti sāpyevaṃ patimabravīt // (41.2) Par.?
nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ / (42.1) Par.?
strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā // (42.2) Par.?
bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ / (43.1) Par.?
nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe // (43.2) Par.?
asāvaparamātā māṃ kadarthayati sarvadā / (44.1) Par.?
varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham // (44.2) Par.?
iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ / (45.1) Par.?
vyatītapañcavarṣo 'pi vayasā bata buddhimān // (45.2) Par.?
athāgataṃ rājakulājjagāda pitaraṃ rahaḥ / (46.1) Par.?
tāta dvau mama tātau sta ityavispaṣṭayā girā // (46.2) Par.?
evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā / (47.1) Par.?
tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat // (47.2) Par.?
sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ / (48.1) Par.?
kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti // (48.2) Par.?
sādaraṃ snapayitvā ca dattvā snigdhaṃ ca bhojanam / (49.1) Par.?
kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam // (49.2) Par.?
putra kiṃ roṣitastāto rudraśarmā tvayā mayi / (50.1) Par.?
tacchrutvaiva sa tāṃ bālo jagādāparamātaram // (50.2) Par.?
ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi / (51.1) Par.?
svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā // (51.2) Par.?
tacchrutvā praṇatā sā taṃ babhāṣe śapathottaram / (52.1) Par.?
punarnaivaṃ kariṣyāmi tatprasādāya me patim // (52.2) Par.?
tataḥ sa bālo 'vādīttāṃ tarhyāyātasya matpituḥ / (53.1) Par.?
ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param // (53.2) Par.?
tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ / (54.1) Par.?
āgatasya kṣaṇāttasya darśayāmāsa darpaṇam // (54.2) Par.?
tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan / (55.1) Par.?
so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ // (55.2) Par.?
tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām / (56.1) Par.?
patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ // (56.2) Par.?
evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ / (57.1) Par.?
tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ // (57.2) Par.?
ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ / (58.1) Par.?
sarvaṃ saṃmānayāmāsa vatsarājotsave janam // (58.2) Par.?
tathā ca rājalokaṃ tau rañjayāmāsaturyathā / (59.1) Par.?
madekapravaṇāvetāviti sarvo 'pyamanyata // (59.2) Par.?
tau cāpyapūjayadrājā sacivau svakarārpitaiḥ / (60.1) Par.?
vastrāṅgarāgābharaṇairgrāmaiśca savasantakau // (60.2) Par.?
kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā / (61.1) Par.?
manorathaphalānyeva mene vāsavadattayā // (61.2) Par.?
cirādunmudritaḥ snehātko'pyabhūt satataṃ tayoḥ / (62.1) Par.?
niśāntakliṣṭacakrāhvarītihṛdyo rasakramaḥ // (62.2) Par.?
yathā yathā ca daṃpatyoḥ prauḍhiṃ paricayo yayau / (63.1) Par.?
tayostathā tathā prema navībhāvamivāyayau // (63.2) Par.?
gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ / (64.1) Par.?
prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ // (64.2) Par.?
so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām / (65.1) Par.?
guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām // (65.2) Par.?
tadgotraskhalito devīṃ pādalagnaḥ prasādayan / (66.1) Par.?
lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ // (66.2) Par.?
kiṃca bandhumatīṃ nāma rājaputrīṃ bhujārjitām / (67.1) Par.?
gopālakena prahitāṃ kanyāṃ devyā upāyanam // (67.2) Par.?
tayā mañjuliketyeva nāmnānyenaiva gopitām / (68.1) Par.?
aparāmiva lāvaṇyajaladherudgatāṃ śriyam // (68.2) Par.?
vasantakasahāyaḥ saṃdṛṣṭvodyānalatāgṛhe / (69.1) Par.?
gāndharvavidhinā guptamupayeme sa bhūpatiḥ // (69.2) Par.?
tacca vāsavadattāsya dadarśa nibhṛtasthitā / (70.1) Par.?
pracukopa ca baddhvā ca sā nināya vasantakam // (70.2) Par.?
tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām / (71.1) Par.?
sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ // (71.2) Par.?
sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā / (72.1) Par.?
dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ // (72.2) Par.?
tatastaṃ bandhanāddevī sā mumoca vasantakam / (73.1) Par.?
sa cāgatyāgrato rājñīṃ hasanniti jagāda tām // (73.2) Par.?
bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam / (74.1) Par.?
ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati // (74.2) Par.?
etattvamupamānaṃ me vyācakṣveti kutūhalāt / (75.1) Par.?
devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ // (75.2) Par.?
purā ko'pi rururnāma muniputro yadṛcchayā / (76.1) Par.?
paribhraman dadarśaikāṃ kanyām adbhutadarśanām // (76.2) Par.?
vidyādharātsamutpannāṃ menakāyāṃ dyuyoṣiti / (77.1) Par.?
sthūlakeśena muninā vardhitāmāśrame nije // (77.2) Par.?
sā ca pramadvarā nāma dṛṣṭā tasya rurormanaḥ / (78.1) Par.?
jahāra so 'tha gatvā tāṃ sthūlakeśādayācata // (78.2) Par.?
sthūlakeśo 'pi tāṃ tasmai pratiśuśrāva kanyakām / (79.1) Par.?
āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ // (79.2) Par.?
tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi / (80.1) Par.?
etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya // (80.2) Par.?
tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ / (81.1) Par.?
pratyujjijīva sā tena so 'pi tāṃ pariṇītavān // (81.2) Par.?
atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ / (82.1) Par.?
taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti // (82.2) Par.?
athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ / (83.1) Par.?
ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham // (83.2) Par.?
ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau / (84.1) Par.?
ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti // (84.2) Par.?
tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti / (85.1) Par.?
ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ // (85.2) Par.?
bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me / (86.1) Par.?
ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ // (86.2) Par.?
tadetadupamānāya tava devi mayoditam / (87.1) Par.?
ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti // (87.2) Par.?
evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate / (88.1) Par.?
vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ // (88.2) Par.?
iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni / (89.1) Par.?
satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī // (89.2) Par.?
rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca / (90.1) Par.?
dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ // (90.2) Par.?
Duration=0.54482007026672 secs.