Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10028
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nirvighnaviśvanirmāṇasiddhaye yadanugraham / (1.1) Par.?
manye sa vavre dhātāpi tasmai vighnajite namaḥ // (1.2) Par.?
āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā / (2.1) Par.?
utkampate sa bhuvanaṃ jayatyasamasāyakaḥ // (2.2) Par.?
evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt / (3.1) Par.?
prāptavāsavadattas tatsukhāsaktaikamānasaḥ // (3.2) Par.?
yaugandharāyaṇaścāsya mahāmantrī divāniśam / (4.1) Par.?
senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ // (4.2) Par.?
sa kadācicca cintāvānānīya rajanau gṛham / (5.1) Par.?
nijagāda rumaṇvantaṃ mantrī yaugandharāyaṇaḥ // (5.2) Par.?
pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī / (6.1) Par.?
kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam // (6.2) Par.?
tatsarvam ajigīṣeṇa tyaktametena bhūbhṛtā / (7.1) Par.?
ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale // (7.2) Par.?
strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati / (8.1) Par.?
asmāsu rājyacintā ca sarvānena samarpitā // (8.2) Par.?
tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat / (9.1) Par.?
samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam // (9.2) Par.?
evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet / (10.1) Par.?
sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu // (10.2) Par.?
āsītkaścinmahāsena iti nāmnā purā nṛpaḥ / (11.1) Par.?
sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā // (11.2) Par.?
tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ / (12.1) Par.?
dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe // (12.2) Par.?
dattadaṇḍaśca rājāsau mānī bhṛśamatapyata / (13.1) Par.?
kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan // (13.2) Par.?
tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata / (14.1) Par.?
gulmākrāntaśca śokena sa mumūrṣurabhūnnṛpaḥ // (14.2) Par.?
tatas tadauṣadhāsādhyaṃ matvaiko matimān bhiṣak / (15.1) Par.?
mṛtā te deva devīti mithyā vakti sma taṃ nṛpam // (15.2) Par.?
tacchrutvā sahasā bhūmau patatastasya bhūpateḥ / (16.1) Par.?
śokāvegena balinā sa gulmaḥ svayamasphuṭat // (16.2) Par.?
rogottīrṇaś ciraṃ devyā tayaiva ca sahepsitān / (17.1) Par.?
bhogān sa bubhuje rājā jigāya ca ripūn punaḥ // (17.2) Par.?
tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā / (18.1) Par.?
vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm // (18.2) Par.?
paripanthī ca tatraikaḥ pradyoto magadheśvaraḥ / (19.1) Par.?
pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ // (19.2) Par.?
tattasya kanyakāratnamasti padmāvatīti yat / (20.1) Par.?
tad asya vatsarājasya kṛte yācāmahe vayam // (20.2) Par.?
channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ / (21.1) Par.?
dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ // (21.2) Par.?
nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ / (22.1) Par.?
etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān // (22.2) Par.?
nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām / (23.1) Par.?
tasya vāsavadattāyāṃ sneho hi sumahāniti // (23.2) Par.?
satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati / (24.1) Par.?
devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati // (24.2) Par.?
padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ / (25.1) Par.?
paścātkopaṃ na kurute sahāyatvaṃ ca gacchati // (25.2) Par.?
tataḥ pūrvāṃ diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt / (26.1) Par.?
itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam // (26.2) Par.?
kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ / (27.1) Par.?
prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt // (27.2) Par.?
śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt / (28.1) Par.?
sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata // (28.2) Par.?
vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana / (29.1) Par.?
doṣāyāsmākameva syāttathā hyatra kathāṃ śṛṇu // (29.2) Par.?
asti mākandikā nāma nagarī jāhnavītaṭe / (30.1) Par.?
tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā // (30.2) Par.?
sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ / (31.1) Par.?
āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ // (31.2) Par.?
praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe / (32.1) Par.?
sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām // (32.2) Par.?
dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ / (33.1) Par.?
hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ // (33.2) Par.?
gṛhītabhikṣaśca tato jagāma nilayaṃ nijam / (34.1) Par.?
tatastaṃ sa vaṇig gatvā rahaḥ papraccha vismayāt // (34.2) Par.?
kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti / (35.1) Par.?
tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt // (35.2) Par.?
durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet / (36.1) Par.?
tadā sasutadārasya kṣayaḥ syāt tava niścitam // (36.2) Par.?
tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān / (37.1) Par.?
tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte // (37.2) Par.?
tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā / (38.1) Par.?
upari nyastadīpāyāṃ gaṅgāyāṃ kṣipyatāṃ tvayā // (38.2) Par.?
tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt / (39.1) Par.?
naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ // (39.2) Par.?
pravrājako 'pi tatkālamuvācānucarānnijān / (40.1) Par.?
gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha // (40.2) Par.?
pṛṣṭhasthadīpāṃ mañjūṣāṃ guptamānayateha tām / (41.1) Par.?
udghāṭanīyā na ca sā śrute 'pyantardhvanāviti // (41.2) Par.?
tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te / (42.1) Par.?
rājaputraḥ kimapyekastāvattasyāmavātarat // (42.2) Par.?
so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ / (43.1) Par.?
bhṛtyairānāyya sahasā kautukādudaghāṭayat // (43.2) Par.?
dadarśa cāntaḥ kanyāṃ tāṃ hṛdayonmādakāriṇīm / (44.1) Par.?
upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam // (44.2) Par.?
mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām / (45.1) Par.?
kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare // (45.2) Par.?
gate 'tha tasmin samprāptakanyāratne nṛpātmaje / (46.1) Par.?
āyayustasya cinvantaḥ śiṣyāḥ pravrājakasya te // (46.2) Par.?
dadṛśustāṃ ca mañjūṣāṃ gṛhītvā tasya cāntikam / (47.1) Par.?
ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān // (47.2) Par.?
eko 'haṃ sādhaye mantramādāyaitāmihopari / (48.1) Par.?
adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām // (48.2) Par.?
ity uktvā tāṃ sa mañjūṣām āropya maṭhikopari / (49.1) Par.?
sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ // (49.2) Par.?
tataśca tasyā nirgatya vānaro bhīṣaṇākṛtiḥ / (50.1) Par.?
tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ // (50.2) Par.?
sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam / (51.1) Par.?
cicheda pāpasya kapirnigrahajña iva krudhā // (51.2) Par.?
tathābhūto 'tha sa tataḥ parivrāḍ avatīrṇavān / (52.1) Par.?
yatnastambhitahāsāśca śiṣyāstaṃ dadṛśustadā // (52.2) Par.?
prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ / (53.1) Par.?
nananda sa vaṇiksā ca tatsutā prāptasatpatiḥ // (53.2) Par.?
evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā / (54.1) Par.?
vyājaprayogasyāsiddhau vayaṃ gacchema jātucit // (54.2) Par.?
bahudoṣo hi viraho rājño vāsavadattayā / (55.1) Par.?
evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ // (55.2) Par.?
nānyathodyogasiddhiḥ syādanudyoge ca niścitam / (56.1) Par.?
rājani vyasaninyetannaśyedapi yathāsthitam // (56.2) Par.?
labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet / (57.1) Par.?
svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ // (57.2) Par.?
svāyattasiddhe rājño hi prajñopakaraṇaṃ matā / (58.1) Par.?
sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte // (58.2) Par.?
sacivāyattasiddhestu tatprajñaivārthasādhanam / (59.1) Par.?
ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ // (59.2) Par.?
atha devīpituścaṇḍamahāsenādviśaṅkase / (60.1) Par.?
sa saputraśca devī ca vacaḥ kuruta eva me // (60.2) Par.?
ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam / (61.1) Par.?
pramādaśaṅkihṛdayo rumaṇvān punar abravīt // (61.2) Par.?
abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate / (62.1) Par.?
kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu // (62.2) Par.?
purābhūddevasenākhyo rājā matimatāṃ varaḥ / (63.1) Par.?
śrāvastīti purī tasya rājadhānī babhūva ca // (63.2) Par.?
tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ / (64.1) Par.?
tasyodapadyatānanyasadṛśī duhitā kila // (64.2) Par.?
unmādinīti nāmnā ca kanyakā sāpi paprathe / (65.1) Par.?
unmādyati gatastasyā rūpaṃ dṛṣṭvākhilo janaḥ // (65.2) Par.?
tanayeyam anāvedya rājñe deyā kvacinna me / (66.1) Par.?
sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik // (66.2) Par.?
tataśca gatvā rājānaṃ devasenaṃ vyajijñapat / (67.1) Par.?
devāsti kanyāratnaṃ me gṛhyatāmupayogi cet // (67.2) Par.?
tacchrutvā vyasṛjadrājā so 'tha pratyayitāndvijān / (68.1) Par.?
gatvā sulakṣaṇā sā vā na vetyālocyatāmiti // (68.2) Par.?
tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām / (69.1) Par.?
unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ // (69.2) Par.?
rājāsyāṃ pariṇītāyāmetadekamanāstyajet / (70.1) Par.?
rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā // (70.2) Par.?
iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ / (71.1) Par.?
kulakṣaṇā sā kanyeti mithyā rājānam abruvan // (71.2) Par.?
tato rājñā parityaktāṃ sa tāmunmādinīṃ vaṇik / (72.1) Par.?
tatsenāpataye prādād antarjātavimānanām // (72.2) Par.?
bhartṛveśmani harmyasthā sātha jātu tamāgatam / (73.1) Par.?
rājānaṃ tena mārgeṇa buddhvātmānam adarśayat // (73.2) Par.?
dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim / (74.1) Par.?
prayuktāmiva kāmena jātonmāda ivābhavat // (74.2) Par.?
gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām / (75.1) Par.?
unmanā jvarasaṃtāpapīḍāṃ gāḍhamavāpa saḥ // (75.2) Par.?
sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham / (76.1) Par.?
tyajāmi tāṃ devakule svīkarotu tataḥ prabhuḥ // (76.2) Par.?
iti tena ca tadbhartrā svasenāpatinā tataḥ / (77.1) Par.?
abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ // (77.2) Par.?
nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi / (78.1) Par.?
tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi // (78.2) Par.?
tacchrutvā mantriṇo 'nye ca tūṣṇīmāsansa ca kramāt / (79.1) Par.?
smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau // (79.2) Par.?
evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā / (80.1) Par.?
vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet // (80.2) Par.?
etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ / (81.1) Par.?
uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ // (81.2) Par.?
rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ / (82.1) Par.?
sītādevyā na kiṃ rāmo viṣehe virahavyathām // (82.2) Par.?
etacchrutvā ca bhūyo 'pi rumaṇvānabhyabhāṣata / (83.1) Par.?
te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ // (83.2) Par.?
asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā / (84.1) Par.?
astīha bahuratnāḍhyā mathureti mahāpurī // (84.2) Par.?
tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaillakaḥ / (85.1) Par.?
tasya cābhūtpriyā bhāryā tadekābaddhamānasā // (85.2) Par.?
tayā saha vasanto 'tha kadācitkāryagauravāt / (86.1) Par.?
dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat // (86.2) Par.?
tadbhāryāpi ca tenaiva saha gantumiyeṣa sā / (87.1) Par.?
strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ // (87.2) Par.?
tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ / (88.1) Par.?
na ca tāṃ saha jagrāha bhāryāṃ kᄆptaprasādhanām // (88.2) Par.?
sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā / (89.1) Par.?
atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī // (89.2) Par.?
gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ / (90.1) Par.?
niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ // (90.2) Par.?
tadbuddhvā ca vaṇikputraḥ pratyāvṛtya ca tatkṣaṇam / (91.1) Par.?
dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām // (91.2) Par.?
sundarāpāṇḍuracchāyāṃ vilolālakalāñchanām / (92.1) Par.?
bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva // (92.2) Par.?
aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ / (93.1) Par.?
śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ // (93.2) Par.?
evamanyonyavirahāddaṃpatī tau vineśatuḥ / (94.1) Par.?
ato 'sya rājño devyāśca rakṣyānyonyaviyogitā // (94.2) Par.?
ity uktvā virate tasmin baddhāśaṅke rumaṇvati / (95.1) Par.?
jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ // (95.2) Par.?
mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām / (96.1) Par.?
bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu // (96.2) Par.?
ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ / (97.1) Par.?
sa jātu balinānyena rājñā gatvābhyayujyata // (97.2) Par.?
atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam / (98.1) Par.?
mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ // (98.2) Par.?
pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te / (99.1) Par.?
anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam // (99.2) Par.?
arājakānām adhunā bhava rājā tvam eva naḥ / (100.1) Par.?
iti dūtamukhenātha tamariṃ jagaduśca te // (100.2) Par.?
tathetyuktavatastasya ripostuṣṭasya te tataḥ / (101.1) Par.?
militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt // (101.2) Par.?
bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam / (102.1) Par.?
te samprāptabalāḥ śatruṃ taṃ nijaghnuḥ svamantriṇaḥ // (102.2) Par.?
īdṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam / (103.1) Par.?
devīdāhapravādena kāryaṃ dhairyeṇa kurmahe // (103.2) Par.?
ityetanniścitamateḥ śrutvā yaugandharāyaṇāt / (104.1) Par.?
rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ // (104.2) Par.?
tadgopālakamānīya devyā bhrātaramādṛtam / (105.1) Par.?
saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām // (105.2) Par.?
evamastviti vakti sma tato yaugandharāyaṇaḥ / (106.1) Par.?
tatpratyayādrumaṇvāṃśca cakre kartavyaniścayam // (106.2) Par.?
anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam / (107.1) Par.?
gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ // (107.2) Par.?
kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ / (108.1) Par.?
āgād gopālakastatra svayaṃ mūrta ivotsavaḥ // (108.2) Par.?
āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ / (109.1) Par.?
nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi // (109.2) Par.?
tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam / (110.1) Par.?
yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā // (110.2) Par.?
sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ / (111.1) Par.?
gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ // (111.2) Par.?
sarvam etat suvihitaṃ devīṃ dagdhām avetya tu / (112.1) Par.?
prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām // (112.2) Par.?
sadupāyādisāmagrīsaṃbhave kila satyapi / (113.1) Par.?
mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā // (113.2) Par.?
iti bhūyo 'pi tatkālamukte tatra rumaṇvatā / (114.1) Par.?
uvācālocitāśeṣakāryo yaugandharāyaṇaḥ // (114.2) Par.?
nāstyatra cintā yadrājaputrī gopālakasya sā / (115.1) Par.?
kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā // (115.2) Par.?
etasya cālpamālokya śokaṃ vatseśvarastadā / (116.1) Par.?
jīvet kadācid devīti matvā dhairyam avāpsyati // (116.2) Par.?
api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate / (117.1) Par.?
padmāvatī tato devī darśyate cācirāditi // (117.2) Par.?
evametadviniścitya tato yaugandharāyaṇaḥ / (118.1) Par.?
gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ // (118.2) Par.?
yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca / (119.1) Par.?
paryanto magadhāsannavartī hi viṣayo 'sti saḥ // (119.2) Par.?
subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt / (120.1) Par.?
tatrāntaḥ puramādīpya kriyate yadi cintitam // (120.2) Par.?
devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe / (121.1) Par.?
channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī // (121.2) Par.?
evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani / (122.1) Par.?
yaugandharāyaṇādyāste prāviśanrājamandiram // (122.2) Par.?
tatraivamatha vijñapto vatsarājo rumaṇvatā / (123.1) Par.?
deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam // (123.2) Par.?
sa cātiramyo viṣayastatra cākheṭabhūmayaḥ / (124.1) Par.?
śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ // (124.2) Par.?
bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ / (125.1) Par.?
tat tatra rakṣāhetoś ca vinodāya ca gamyatām // (125.2) Par.?
etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā / (126.1) Par.?
krīḍaikalālasaścakre gantuṃ lāvāṇake matim // (126.2) Par.?
niścite gamane 'nyedyurlagne ca parikalpite / (127.1) Par.?
akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ // (127.2) Par.?
avatīrya nabhomadhyāt pradattanayanotsavaḥ / (128.1) Par.?
śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt // (128.2) Par.?
gṛhītātithyasatkāraḥ pārijātamayīṃ srajam / (129.1) Par.?
prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte // (129.2) Par.?
vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi / (130.1) Par.?
iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ // (130.2) Par.?
tataścovāca vatseśaṃ sthite yaugandharāyaṇe / (131.1) Par.?
rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā // (131.2) Par.?
yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ / (132.1) Par.?
pañcānāṃ draupadī teṣām ekā patnī babhūva ca // (132.2) Par.?
sā ca vāsavadatteva rūpeṇāpratimābhavat / (133.1) Par.?
tatastaddoṣamāśaṅkya tānevamahamabhyadhām // (133.2) Par.?
strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām / (134.1) Par.?
tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham // (134.2) Par.?
sundopasundanāmānau bhrātarau dvau babhūvatuḥ / (135.1) Par.?
asurau vikramākrāntalokatritayadurjayau // (135.2) Par.?
tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā / (136.1) Par.?
brahmā nirmāpayāmāsa divyanārīṃ tilottamām // (136.2) Par.?
rūpam ālokituṃ yasyāścaturdikkaṃ caturmukhaḥ / (137.1) Par.?
babhūva kila śarvo 'pi kurvāṇāyāḥ pradakṣiṇam // (137.2) Par.?
sā padmayoner ādeśāt pārśvaṃ sundopasundayoḥ / (138.1) Par.?
pralobhanāya prayayau kailāsodyānavartinoḥ // (138.2) Par.?
tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām / (139.1) Par.?
ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau // (139.2) Par.?
parasparavirodhena harantau tāṃ ca tatkṣaṇam / (140.1) Par.?
pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ // (140.2) Par.?
evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām / (141.1) Par.?
yuṣmākaṃ draupadī caikā bahūnāmiha vallabhā // (141.2) Par.?
tattannimittaḥ saṃgharṣaḥ saṃrakṣyo bhavatāṃ kila / (142.1) Par.?
madvākyādayametasyāḥ samayaścāstu vaḥ sadā // (142.2) Par.?
jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā / (143.1) Par.?
jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī // (143.2) Par.?
ityetanmadvaco rājaṃstava te prapitāmahāḥ / (144.1) Par.?
tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ // (144.2) Par.?
te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ / (145.1) Par.?
tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te // (145.2) Par.?
yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā / (146.1) Par.?
acireṇa ca kālena mahatīmṛddhimāpsyasi // (146.2) Par.?
kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā / (147.1) Par.?
tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat // (147.2) Par.?
samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ / (148.1) Par.?
bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau // (148.2) Par.?
sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste / (149.1) Par.?
saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam // (149.2) Par.?
Duration=0.8931028842926 secs.