Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 11050
114 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe / (1.1) Par.?
yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti / (1.2) Par.?
amātyaiś ca sarvam anuṣṭhitam / (1.3) Par.?
tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya // (1.4) Par.?
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati // (2.1) Par.?
yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā / (3.1) Par.?
bhagavataḥ purapraveśe evaṃrūpāṇy adbhutāni bhavantyanyāni ca / (3.2) Par.?
tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti // (3.3) Par.?
atha bhagavān evaṃvidhayā vibhūtyā rājakulaṃ praveṣṭum ārabdhaḥ / (4.1) Par.?
rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati / (4.2) Par.?
sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa pratipādayāmāsa / (4.3) Par.?
bhuktavantaṃ kāśikavastrair ācchāditavān / (4.4) Par.?
taddhaitukaṃ ca āvarjitā māgadhakāḥ paurāḥ // (4.5) Par.?
tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti / (5.1) Par.?
bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (5.2) Par.?
⇒
bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 20, 11, 1) [0]
⇒ bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 13, 6, 4) [1]
⇒ bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 14, 4, 2) [0]
⇒ bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 15, 4, 2) [1]
⇒ bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 16, 5, 2) [0]
⇒ bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 17, 14, 2) [1]
⇒ bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 18, 4, 2) [0]
⇒ bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 13, 6, 4) [1]
⇒ bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 14, 4, 2) [0]
⇒ bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 15, 4, 2) [1]
⇒ bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 16, 5, 2) [0]
⇒ bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 17, 14, 2) [1]
⇒ bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (AvŚat, 18, 4, 2) [0]
mayaitāni karmāṇi kṛtānyupacitāni / (5.3) Par.?
⇒
mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 20, 11, 2) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 13, 6, 5) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 14, 4, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 15, 4, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 16, 5, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 17, 14, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 18, 4, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 13, 6, 5) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 14, 4, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 15, 4, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 16, 5, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 17, 14, 3) [0]
⇒ mayaitāni karmāṇi kṛtāny upacitāni / (AvŚat, 18, 4, 3) [0]
ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca / (5.4) Par.?
na praṇaśyanti karmāṇi kalpakoṭiśatair api / (5.5) Par.?
⇒
na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 20, 11, 4) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (Divyāv, 10, 3, 1) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (Divyāv, 13, 481, 1) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (Divyāv, 19, 452, 1) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 14, 4, 5) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 15, 4, 5) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 16, 5, 5) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 17, 15, 1) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 18, 4, 5) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (Divyāv, 10, 3, 1) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (Divyāv, 13, 481, 1) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (Divyāv, 19, 452, 1) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 14, 4, 5) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 15, 4, 5) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 16, 5, 5) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 17, 15, 1) [0]
⇒ na praṇaśyanti karmāṇi kalpakoṭiśatair api / (AvŚat, 18, 4, 5) [0]
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (5.6) Par.?
⇒
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 20, 11, 5) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 2, 675, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 10, 3, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 11, 90, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 13, 481, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 19, 452, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 13, 6, 8) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 14, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 15, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 16, 5, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 17, 15, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 18, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 2, 675, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 10, 3, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 11, 90, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 13, 481, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 19, 452, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 13, 6, 8) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 14, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 15, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 16, 5, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 17, 15, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 18, 4, 6) [0]
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / (6.1) Par.?
sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (6.2) Par.?
⇒
sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (AvŚat, 15, 5, 2) [0]
⇒ sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (AvŚat, 16, 6, 2) [0]
⇒ sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (AvŚat, 17, 16, 2) [0]
⇒ sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (AvŚat, 18, 5, 2) [0]
⇒ sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (AvŚat, 16, 6, 2) [0]
⇒ sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (AvŚat, 17, 16, 2) [0]
⇒ sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (AvŚat, 18, 5, 2) [0]
aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti / (6.3) Par.?
⇒
aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti / (AvŚat, 20, 12, 3) [1]
śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ / (6.4) Par.?
yena bhagavān kṣemaṃkaraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ / (6.5) Par.?
upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ / (6.6) Par.?
⇒
upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ / (AvŚat, 20, 12, 5) [1]
⇒ upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ // (Divyāv, 3, 160, 0) [1]
⇒ upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 3, 177, 0) [1]
⇒ upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 3, 189, 0) [1]
⇒ upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 3, 203, 0) [1]
⇒ upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 19, 462, 1) [1]
⇒ upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 19, 473, 1) [1]
⇒ upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat / (AvŚat, 12, 5, 5) [1]
⇒ upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat / (AvŚat, 13, 7, 4) [1]
⇒ upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat / (AvŚat, 14, 5, 5) [1]
⇒ upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ // (Divyāv, 3, 160, 0) [1]
⇒ upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 3, 177, 0) [1]
⇒ upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 3, 189, 0) [1]
⇒ upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 3, 203, 0) [1]
⇒ upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 19, 462, 1) [1]
⇒ upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (Divyāv, 19, 473, 1) [1]
⇒ upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat / (AvŚat, 12, 5, 5) [1]
⇒ upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat / (AvŚat, 13, 7, 4) [1]
⇒ upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat / (AvŚat, 14, 5, 5) [1]
ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (6.7) Par.?
⇒
ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ pūrṇaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (AvŚat, 20, 12, 6) [1]
⇒ ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (AvŚat, 13, 7, 5) [1]
⇒ ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (AvŚat, 14, 5, 6) [1]
⇒ ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (AvŚat, 15, 5, 7) [1]
⇒ ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (AvŚat, 13, 7, 5) [1]
⇒ ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (AvŚat, 14, 5, 6) [1]
⇒ ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (AvŚat, 15, 5, 7) [1]
atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa / (6.8) Par.?
śatasāhasreṇa ca vastreṇāchādayāmāsa / (6.9) Par.?
parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośam uccatvena // (6.10) Par.?
kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (7.1) Par.?
⇒
kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (AvŚat, 20, 13, 1) [0]
⇒ kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (AvŚat, 16, 7, 1) [0]
⇒ kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (AvŚat, 17, 17, 1) [0]
⇒ kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (AvŚat, 16, 7, 1) [0]
⇒ kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (AvŚat, 17, 17, 1) [0]
yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam / (7.2) Par.?
idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā / (7.3) Par.?
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (7.4) Par.?
⇒
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 20, 13, 3) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 21, 5, 3) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 11, 5, 5) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 12, 6, 4) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 13, 8, 15) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 14, 6, 5) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 15, 6, 5) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 16, 7, 5) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 17, 17, 3) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 18, 6, 4) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 21, 5, 3) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 11, 5, 5) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 12, 6, 4) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 13, 8, 15) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 14, 6, 5) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 15, 6, 5) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 16, 7, 5) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 17, 17, 3) [0]
⇒ tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (AvŚat, 18, 6, 4) [0]
śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (7.5) Par.?
⇒
śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 20, 13, 4) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 21, 5, 4) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 11, 5, 6) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 12, 6, 5) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 13, 8, 16) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 14, 6, 6) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 15, 6, 6) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 16, 7, 6) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 17, 17, 4) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 18, 6, 5) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 21, 5, 4) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 11, 5, 6) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 12, 6, 5) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 13, 8, 16) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 14, 6, 6) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 15, 6, 6) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 16, 7, 6) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 17, 17, 4) [0]
⇒ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (AvŚat, 18, 6, 5) [0]
ityevaṃ vo bhikṣavaḥ śikṣitavyam // (7.6) Par.?
idam avocad bhagavān / (8.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (8.2) Par.?
⇒
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 20, 14, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 21, 6, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 22, 10, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 23, 12, 2) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 1, 535, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti // (Divyāv, 2, 705, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 3, 216, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 4, 81, 0) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 5, 41, 0) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 6, 100, 0) [0]
⇒ āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 7, 209, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 8, 556, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 9, 122, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 10, 81, 1) [0]
⇒ āttamanasaste bhikṣavo bhāṣitamabhyanandan // (Divyāv, 11, 113, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 12, 418, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 13, 516, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 16, 38, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 17, 516, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 19, 589, 1) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 1, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 2, 14, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 3, 17, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 4, 15, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 6, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 7, 16, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 8, 13, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 9, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 10, 14, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 11, 6, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 12, 7, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 13, 9, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 14, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 15, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 16, 8, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 17, 18, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 18, 7, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 21, 6, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 22, 10, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 23, 12, 2) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 1, 535, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti // (Divyāv, 2, 705, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 3, 216, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 4, 81, 0) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 5, 41, 0) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 6, 100, 0) [0]
⇒ āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 7, 209, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 8, 556, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 9, 122, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 10, 81, 1) [0]
⇒ āttamanasaste bhikṣavo bhāṣitamabhyanandan // (Divyāv, 11, 113, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 12, 418, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 13, 516, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 16, 38, 0) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 17, 516, 1) [0]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 19, 589, 1) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 1, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 2, 14, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 3, 17, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 4, 15, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 6, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 7, 16, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 8, 13, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 9, 15, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 10, 14, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 11, 6, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 12, 7, 2) [0]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 13, 9, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 14, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 15, 7, 2) [1]
⇒ āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 16, 8, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 17, 18, 2) [0]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 18, 7, 2) [0]
Duration=0.11053419113159 secs.