Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha / (1.1) Par.?
vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ // (1.2) Par.?
prasasre ca lasannādaistasyāpūritabhūtalaiḥ / (2.1) Par.?
balairasamayodvelajalarāśijalairiva // (2.2) Par.?
upamā nṛpatestasya gajendrasthasya gacchataḥ / (3.1) Par.?
bhavedyadi raviryāyādgagane sodayācalaḥ // (3.2) Par.?
sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ / (4.1) Par.?
jitārkatejaḥprītena sevyamāna ivendunā // (4.2) Par.?
tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam / (5.1) Par.?
sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva // (5.2) Par.?
paścātkareṇukārūḍhe devyau dve tasya rejatuḥ / (6.1) Par.?
śrībhuvāvanurāgeṇa sākṣādanugate iva // (6.2) Par.?
tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā / (7.1) Par.?
pathi tasyābhavad bhūmir upabhukteva bhūpateḥ // (7.2) Par.?
evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ / (8.1) Par.?
dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām // (8.2) Par.?
dhvajaraktāṃśukacchannā gavākṣotphullalocanā / (9.1) Par.?
pradvāradarśitottuṅgapūrṇakumbhakucadvayā // (9.2) Par.?
janakolāhalānandasaṃlāpā saudhahāsinī / (10.1) Par.?
sā pravāsāgate patyau tatkālaṃ śuśubhe purī // (10.2) Par.?
devīdvayānuyātaśca sa rājā praviveśa tām / (11.1) Par.?
paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ // (11.2) Par.?
apūri hāriharmyastharāmānanaśatairnabhaḥ / (12.1) Par.?
devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva // (12.2) Par.?
vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ / (13.1) Par.?
cakruḥ sakautukāyātavimānasthātsarobhramam // (13.2) Par.?
kāścidgavākṣajālāgralagnapakṣmalalocanāḥ / (14.1) Par.?
asṛjanniva nārācapañjarāṇi manobhuvaḥ // (14.2) Par.?
ekasyāḥ sotsukā dṛṣṭirnṛpālokavikasvarā / (15.1) Par.?
śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau // (15.2) Par.?
drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau / (16.1) Par.?
kañcukādiva nirgantum īṣatus taddidṛkṣayā // (16.2) Par.?
anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ / (17.1) Par.?
galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ // (17.2) Par.?
yadyasyāmācaretpāpamagnirlāvāṇake tataḥ / (18.1) Par.?
prakāśako 'pyasāvandhaṃ tamo jagati pātayet // (18.2) Par.?
iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā / (19.1) Par.?
dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire // (19.2) Par.?
diṣṭyā na lajjitā devī sapatnyā sakhitulyayā / (20.1) Par.?
iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā // (20.2) Par.?
nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ / (21.1) Par.?
kimanyathā bhajetāṃ tau bahumānamumāśriyau // (21.2) Par.?
ityūcuraparāste dve dṛṣṭvā devyau parasparam / (22.1) Par.?
kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ // (22.2) Par.?
evaṃ vatseśvaraḥ kurvañjanatānayanotsavam / (23.1) Par.?
svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ // (23.2) Par.?
prabhāte yābjasaraso yābdherindūdaye tathā / (24.1) Par.?
tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ // (24.2) Par.?
kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat / (25.1) Par.?
sūcayadbhir ivāśeṣabhūpālopāyanāgamam // (25.2) Par.?
saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ / (26.1) Par.?
cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ // (26.2) Par.?
devyormadhyasthitastatra ratiprītyoriva smaraḥ / (27.1) Par.?
pānādilīlayā rājā dinaśeṣaṃ nināya saḥ // (27.2) Par.?
aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ / (28.1) Par.?
mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana // (28.2) Par.?
abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho / (29.1) Par.?
putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā // (29.2) Par.?
tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ / (30.1) Par.?
gopālakānsa papraccha tataste 'pyevamabruvan // (30.2) Par.?
deva gopālakā bhūtvā krīḍāmo vijane vayam / (31.1) Par.?
tatraiko devasenākhyo madhye gopālako 'sti naḥ // (31.2) Par.?
ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane / (32.1) Par.?
rājā yuṣmākamasmīti vaktyasmānanuśāsti ca // (32.2) Par.?
asmanmadhye ca kenāpi tasyājñā na vilaṅghyate / (33.1) Par.?
evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho // (33.2) Par.?
adya caitasya viprasya tanayas tena vartmanā / (34.1) Par.?
gacchan gopālarājasya praṇāmaṃ tasya nākarot // (34.2) Par.?
mā gās tvam apraṇamyeti rājādeśena jalpataḥ / (35.1) Par.?
asmān vidhūya so 'yāsīcchāsito 'pi hasan baṭuḥ // (35.2) Par.?
tatastasyāvinītasya pādacchedena nigraham / (36.1) Par.?
kartuṃ gopālarājena vayamājñāpitā baṭoḥ // (36.2) Par.?
dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho / (37.1) Par.?
asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ // (37.2) Par.?
evaṃ gopālakai rājñi vijñapte sampradhārya tat / (38.1) Par.?
yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt // (38.2) Par.?
nūnaṃ nidhānādiyutaṃ tatsthānaṃ yatprabhāvataḥ / (39.1) Par.?
gopālako 'pi prabhavatyevaṃ tattatra gamyatām // (39.2) Par.?
ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ / (40.1) Par.?
yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ // (40.2) Par.?
parīkṣya bhūmiṃ yāvacca khanyate tatra karmibhiḥ / (41.1) Par.?
adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ // (41.2) Par.?
so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram / (42.1) Par.?
pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat // (42.2) Par.?
iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca / (43.1) Par.?
yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ // (43.2) Par.?
alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ / (44.1) Par.?
bhavantyudayakāle hi satkalyāṇaparamparāḥ // (44.2) Par.?
tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ / (45.1) Par.?
tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau // (45.2) Par.?
tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ / (46.1) Par.?
pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat // (46.2) Par.?
raupyāṅkuramukhaprotamuktāsaṃtatidanturam / (47.1) Par.?
muhurhāsamivālocya tanmantrimativismayam // (47.2) Par.?
dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ / (48.1) Par.?
nananduśca hatānandadundubhidhvānasundaram // (48.2) Par.?
mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ / (49.1) Par.?
āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati // (49.2) Par.?
tataḥ patākāvidyudbhir ākīrṇe gaganāntare / (50.1) Par.?
vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu // (50.2) Par.?
utsavena ca nīte 'smindine yaugandharāyaṇaḥ / (51.1) Par.?
cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata // (51.2) Par.?
etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā / (52.1) Par.?
yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti // (52.2) Par.?
vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ / (53.1) Par.?
tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā // (53.2) Par.?
jitvaivemāṃ samudrāntāṃ pṛthvīṃ pṛthuvibhūṣaṇām / (54.1) Par.?
alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat // (54.2) Par.?
ityūcivānnarapatirnāruroha sa saṃprati / (55.1) Par.?
sambhavatyabhijātānām abhimāno hyakṛtrimaḥ // (55.2) Par.?
tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ / (56.1) Par.?
sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam // (56.2) Par.?
tacchrutvaiva prasaṅgāttaṃ rājā papraccha mantriṇam / (57.1) Par.?
sthitāsvapyuttarādyāsu prākprācīṃ yānti kiṃ nṛpāḥ // (57.2) Par.?
etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ / (58.1) Par.?
sphītāpi rājan kauberī mlecchasaṃsargagarhitā // (58.2) Par.?
arkādyastamaye hetuḥ paścimāpi na pūjyate / (59.1) Par.?
āsannarākṣasā duṣṭā dakṣiṇāpyantakāśritā // (59.2) Par.?
prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati / (60.1) Par.?
jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate // (60.2) Par.?
deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu / (61.1) Par.?
jāhnavījalapūto yaḥ sa praśasyatamo mataḥ // (61.2) Par.?
tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ / (62.1) Par.?
nivasanti ca deśe 'pi surasindhusamāśrite // (62.2) Par.?
pūrvajairapi hi prācīprakrameṇa jitā diśaḥ / (63.1) Par.?
gaṅgopakaṇṭhe vāsaśca vihito hastināpure // (63.2) Par.?
śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye / (64.1) Par.?
sāmrājye pauruṣādhīne paśyandeśamakāraṇam // (64.2) Par.?
ityuktvā virate tatra tasminyaugandharāyaṇe / (65.1) Par.?
rājā puruṣakāraikabahumānādabhāṣata // (65.2) Par.?
satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam / (66.1) Par.?
saṃpatsu hi susattvānāmekahetuḥ svapauruṣam // (66.2) Par.?
eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān / (67.1) Par.?
śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā // (67.2) Par.?
evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām / (68.1) Par.?
vicitrāṃ saṃnidhau devyorimāmakathayatkathām // (68.2) Par.?
asti bhūtalavikhyātā yeyamujjayinī purī / (69.1) Par.?
tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ // (69.2) Par.?
ādityasyeva yasyeha na caskhāla kila kvacit / (70.1) Par.?
pratāpanilayasyaikacakravartitayā rathaḥ // (70.2) Par.?
bhāsayatyucchrite vyoma yacchatre tuhinatviṣi / (71.1) Par.?
nyavartantātapatrāṇi rājñāmapagatoṣmaṇām // (71.2) Par.?
samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ / (72.1) Par.?
bhājanaṃ sarvaratnānāmamburāśirivāmbhasām // (72.2) Par.?
sa kadācana kasyāpi hetoryātrāgato nṛpaḥ / (73.1) Par.?
sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat // (73.2) Par.?
tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ / (74.1) Par.?
abhyagānnṛpamādāya kanyāratnamupāyanam // (74.2) Par.?
ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama / (75.1) Par.?
nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ // (75.2) Par.?
ity āvedya pratīhāramukhenātha praviśya saḥ / (76.1) Par.?
guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat // (76.2) Par.?
sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām / (77.1) Par.?
anaṅgamaṅgalāvāsaratnadīpaśikhām iva // (77.2) Par.?
paśyansnehamayo rājā śliṣṭastatkāntitejasā / (78.1) Par.?
kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ // (78.2) Par.?
svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām / (79.1) Par.?
cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam // (79.2) Par.?
tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ / (80.1) Par.?
kṛtārthamānī sa tayā sākamujjayinīṃ yayau // (80.2) Par.?
tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā / (81.1) Par.?
dadarśa rājakāryāṇi na yathā sumahānty api // (81.2) Par.?
tejasvatīkalālāpakīliteva kila śrutiḥ / (82.1) Par.?
nāvasannaprajākrandais tasyākraṣṭumaśakyata // (82.2) Par.?
cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ / (83.1) Par.?
niragādarivargasya hṛdayāttu rujājvaraḥ // (83.2) Par.?
kālena tasya jajñe ca rājñaḥ sarvābhinanditā / (84.1) Par.?
kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā // (84.2) Par.?
paramādbhutarūpā sā tṛṇīkṛtya jagattrayam / (85.1) Par.?
harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā // (85.2) Par.?
athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā / (86.1) Par.?
ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ // (86.2) Par.?
tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām / (87.1) Par.?
sahaprayāyinīṃ cakre sainyasyevādhidevatām // (87.2) Par.?
āruroha varāśvaṃ ca darpodyaddharmanirjharam / (88.1) Par.?
jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam // (88.2) Par.?
āsṛkkotthitapādābhyām abhyasyantamivāmbare / (89.1) Par.?
gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ // (89.2) Par.?
javasya mama paryāptā kiṃ nu syāditi medinīm / (90.1) Par.?
kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā // (90.2) Par.?
kiṃcidgatvā ca samprāpya samāṃ bhūmiṃ sa bhūpatiḥ / (91.1) Par.?
aśvamuttejayāmāsa tejasvatyāḥ pradarśayan // (91.2) Par.?
so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ / (92.1) Par.?
jagāma kvāpyatijavādalakṣyo lokalocanaiḥ // (92.2) Par.?
taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā / (93.1) Par.?
anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam // (93.2) Par.?
tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt / (94.1) Par.?
ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ // (94.2) Par.?
tatra te pihitadvārakṛtaprākāraguptayaḥ / (95.1) Par.?
rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ // (95.2) Par.?
atrāntare sa rājāpi nīto 'bhūttena vājinā / (96.1) Par.?
saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt // (96.2) Par.?
tatra daivātsthite tasmin aśve sa sahasā nṛpaḥ / (97.1) Par.?
āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ // (97.2) Par.?
gatimanyām apaśyaṃśca so 'vatīrya praṇamya ca / (98.1) Par.?
taṃ jagādāśvajātijño rājā varaturaṃgamam // (98.2) Par.?
devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati / (99.1) Par.?
tanme tvameva śaraṇaṃ śivena naya māṃ pathā // (99.2) Par.?
tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā / (100.1) Par.?
tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ // (100.2) Par.?
tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ / (101.1) Par.?
svacchaśītāmbusarasā mārgeṇādhvaklamacchidā // (101.2) Par.?
sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram / (102.1) Par.?
ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ // (102.2) Par.?
tadvegavijitānvīkṣya saptāpi nijavājinaḥ / (103.1) Par.?
astādrikaṃdarālīne lajjayevāṃśumālini // (103.2) Par.?
tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ / (104.1) Par.?
pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam // (104.2) Par.?
nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ / (105.1) Par.?
bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi // (105.2) Par.?
niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ / (106.1) Par.?
ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ // (106.2) Par.?
rurudhustasya viprāśca praveśaṃ tannivāsinaḥ / (107.1) Par.?
śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ // (107.2) Par.?
niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ / (108.1) Par.?
bhayakārkaśyakopānāṃ gṛhaṃ hi chāndasā dvijāḥ // (108.2) Par.?
raṭatsu teṣu tatraiko nirjagāma tato maṭhāt / (109.1) Par.?
vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ // (109.2) Par.?
yo yuvā bāhuśālī ca tapasārādhya pāvakam / (110.1) Par.?
prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam // (110.2) Par.?
sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam / (111.1) Par.?
pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ // (111.2) Par.?
vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ / (112.1) Par.?
nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ // (112.2) Par.?
viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt / (113.1) Par.?
āhāraṃ kalpayāmāsa rājñastasya nijocitam // (113.2) Par.?
taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam / (114.1) Par.?
yavasādipradānena cakāra vigataśramam // (114.2) Par.?
rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho / (115.1) Par.?
ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam // (115.2) Par.?
supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ / (116.1) Par.?
cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām // (116.2) Par.?
prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam / (117.1) Par.?
anukta eva turagaṃ sajjīcakre vidūṣakaḥ // (117.2) Par.?
rājāpi sa tam āmantrya samāruhya ca vājinam / (118.1) Par.?
viveśojjayinīṃ dūrāddṛṣṭo harṣākulairjanaiḥ // (118.2) Par.?
praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt / (119.1) Par.?
tadāgamanajānandalasatkalakalāravāḥ // (119.2) Par.?
āyayau rājabhavanaṃ sa rājā sacivānvitaḥ / (120.1) Par.?
yayau tejasvatīdevyā hṛdayācca mahājvaraḥ // (120.2) Par.?
vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ / (121.1) Par.?
utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ // (121.2) Par.?
akarod ā dināntaṃ ca devī tāvanmahotsavam / (122.1) Par.?
yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ // (122.2) Par.?
anyedyuḥ sa tamādityaseno rājā vidūṣakam / (123.1) Par.?
maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha // (123.2) Par.?
prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam / (124.1) Par.?
vidūṣakāya grāmāṇāṃ sahasramupakāriṇe // (124.2) Par.?
paurohitye ca cakre taṃ pradattacchattravāhanam / (125.1) Par.?
vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ // (125.2) Par.?
evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ / (126.1) Par.?
moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ // (126.2) Par.?
yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ / (127.1) Par.?
tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt // (127.2) Par.?
tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ / (128.1) Par.?
bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam // (128.2) Par.?
kāle gacchati cānye te sarve prādhānyamicchavaḥ / (129.1) Par.?
naiva taṃ gaṇayāmāsur dvijā dhanamadoddhatāḥ // (129.2) Par.?
vibhinnaiḥ saptasaṃkhyākair ekasthānāśrayairmithaḥ / (130.1) Par.?
saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva // (130.2) Par.?
ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ / (131.1) Par.?
alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate // (131.2) Par.?
ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau / (132.1) Par.?
kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ // (132.2) Par.?
parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ / (133.1) Par.?
kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata // (133.2) Par.?
prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ / (134.1) Par.?
tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ // (134.2) Par.?
vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ / (135.1) Par.?
tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha // (135.2) Par.?
varaṃ hi daivāyattaikavṛddhisthānam anāyakam / (136.1) Par.?
na tu viplutasarvārthaṃ vibhinnabahunāyakam // (136.2) Par.?
tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama / (137.1) Par.?
sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā // (137.2) Par.?
tacchrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ / (138.1) Par.?
tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt // (138.2) Par.?
saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham / (139.1) Par.?
itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ // (139.2) Par.?
nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet / (140.1) Par.?
sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati // (140.2) Par.?
iti cakradhareṇoktānviprāṃstānantikasthitaḥ / (141.1) Par.?
kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ // (141.2) Par.?
tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam / (142.1) Par.?
yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ // (142.2) Par.?
tato vidūṣako 'vādīdahametatkaromi bhoḥ / (143.1) Par.?
ānayāmi niśi chittvā nāsāsteṣāṃ śmaśānataḥ // (143.2) Par.?
tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan / (144.1) Par.?
evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ // (144.2) Par.?
ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān / (145.1) Par.?
āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ // (145.2) Par.?
praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam / (146.1) Par.?
cintitopasthitāgneyakṛpāṇaikaparigrahaḥ // (146.2) Par.?
ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite / (147.1) Par.?
ulkāmukhamukholkāgnivisphāritacitānale // (147.2) Par.?
dadarśa tatra madhye ca sa tāñ śūlādhiropitān / (148.1) Par.?
puruṣān nāsikāchedabhiyevordhvīkṛtānanān // (148.2) Par.?
yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te / (149.1) Par.?
vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ // (149.2) Par.?
niṣkampa eva khaḍgena so 'pi pratijaghāna tān / (150.1) Par.?
na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā // (150.2) Par.?
tenāpagatavetālavikārāṇāṃ sa nāsikāḥ / (151.1) Par.?
teṣāṃ cakarta baddhvā ca kṛtī jagrāha vāsasi // (151.2) Par.?
āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam / (152.1) Par.?
pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ // (152.2) Par.?
tacceṣṭālokanakrīḍākautukādupagamya tam / (153.1) Par.?
pracchannaḥ pṛṣṭhatastasya tasthau pravrājakasya saḥ // (153.2) Par.?
kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ / (154.1) Par.?
niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ // (154.2) Par.?
gṛhītvā sarṣapāṃstāṃśca sa parivrājakastataḥ / (155.1) Par.?
utthāya tāḍayāmāsa śavaṃ pāṇitalena tam // (155.2) Par.?
udatiṣṭhatsa cottālavetālādhiṣṭhitaḥ śavaḥ / (156.1) Par.?
āruroha ca tasyaiva skandhe pravrājako 'tha saḥ // (156.2) Par.?
tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ / (157.1) Par.?
vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ // (157.2) Par.?
nātidūramatikramya sa dadarśa vidūṣakaḥ / (158.1) Par.?
śūnyaṃ kātyāyanīmūrtisanāthaṃ devatāgṛham // (158.2) Par.?
tatrāvatīrya vetālaskandhātpravrājakastataḥ / (159.1) Par.?
viveśa garbhabhavanaṃ vetālo 'pyapatadbhuvi // (159.2) Par.?
vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ / (160.1) Par.?
pravrājako 'pi sampūjya tatra devīṃ vyajijñapat // (160.2) Par.?
tuṣṭāsi yadi taddevi dehi me varamīpsitam / (161.1) Par.?
anyathātmopahāreṇa prīṇāmi bhavatīmaham // (161.2) Par.?
ityuktavantaṃ taṃ tīvramantrasādhanagarvitam / (162.1) Par.?
pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā // (162.2) Par.?
ādityasenanṛpateḥ sutāmānīya kanyakām / (163.1) Par.?
upahārīkuruṣveha tataḥ prāpsyasi vāñchitam // (163.2) Par.?
etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ / (164.1) Par.?
pravrāḍutthāpayāmāsa vetālaṃ muktaphūtkṛtim // (164.2) Par.?
tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ / (165.1) Par.?
ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau // (165.2) Par.?
vidūṣako 'pi tatsarvaṃ dṛṣṭvā tatra vyacintayat / (166.1) Par.?
kathaṃ rājasutānena hanyate mayi jīvati // (166.2) Par.?
ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ / (167.1) Par.?
ityālocya sa tatraiva tasthau channo vidūṣakaḥ // (167.2) Par.?
pravrājakaśca gatvaiva vātāyanapathena saḥ / (168.1) Par.?
praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām // (168.2) Par.?
āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ / (169.1) Par.?
kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva // (169.2) Par.?
hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan / (170.1) Par.?
tatraiva devībhavane so 'ntarikṣādavātarat // (170.2) Par.?
praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ / (171.1) Par.?
kanyāratnaṃ tadādāya devīgarbhagṛhāntaram // (171.2) Par.?
tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ / (172.1) Par.?
tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ // (172.2) Par.?
āḥ pāpa mālatīpuṣpamaśmanā hantumīhase / (173.1) Par.?
yadasyāmākṛtau śastraṃ vyāpārayitumicchasi // (173.2) Par.?
ityuktvākṛṣya keśeṣu śirastasya vivellataḥ / (174.1) Par.?
pravrājakasya cicheda khaḍgena sa vidūṣakaḥ // (174.2) Par.?
āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām / (175.1) Par.?
praviśantīmivāṅgāni kiṃcitpratyabhijānatīm // (175.2) Par.?
kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ / (176.1) Par.?
nayeyamiti tatkālamasau dhīro vyacintayat // (176.2) Par.?
bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ / (177.1) Par.?
mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā // (177.2) Par.?
tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca / (178.1) Par.?
udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ // (178.2) Par.?
tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te / (179.1) Par.?
imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ // (179.2) Par.?
ityākāśagatā vāṇī jātaharṣaṃ jagāda tam / (180.1) Par.?
anugṛhṇanti hi prāyo devatā api tādṛśam // (180.2) Par.?
tato vastrāñcalāt tasya sa parivrājakasya tān / (181.1) Par.?
jagrāha sarṣapān haste tām aṅke ca nṛpātmajām // (181.2) Par.?
yāvacca devībhavanātsa tasmānniryayau bahiḥ / (182.1) Par.?
uccacāra punastāvadanyā nabhasi bhāratī // (182.2) Par.?
ihaiva devībhavane māsasyānte punastvayā / (183.1) Par.?
āgantavyaṃ mahāvīra vismartavyamidaṃ na te // (183.2) Par.?
tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ / (184.1) Par.?
utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ // (184.2) Par.?
gatvā ca gaganenāśu sa tāmantaḥpurāntaram / (185.1) Par.?
prāveśayadrājasutāṃ samāśvastāmuvāca ca // (185.2) Par.?
na me bhaviṣyati prātargatirvyomni tataśca mām / (186.1) Par.?
sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham // (186.2) Par.?
iti tenoditā bālā bibhyatī sā jagāda tam / (187.1) Par.?
gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī // (187.2) Par.?
tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ / (188.1) Par.?
pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam // (188.2) Par.?
tacchrutvā cintayāmāsa sa susattvo vidūṣakaḥ / (189.1) Par.?
yad astu me na gacchāmi muñcet prāṇān bhayādiyam // (189.2) Par.?
tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet / (190.1) Par.?
ityālocya sa tatraiva tasthāvantaḥpure niśi // (190.2) Par.?
vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ / (191.1) Par.?
rājaputrī tvanidraiva bhītā tāmanayanniśām // (191.2) Par.?
viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā / (192.1) Par.?
suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam // (192.2) Par.?
tataḥ praviṣṭā dadṛśustamantaḥpuracārikāḥ / (193.1) Par.?
sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan // (193.2) Par.?
rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat / (194.1) Par.?
pratīhāraśca gatvāntastatrāpaśyadvidūṣakam // (194.2) Par.?
śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt / (195.1) Par.?
tathaiva gatvā rājñe ca sa samagraṃ nyavedayat // (195.2) Par.?
vidūṣakasya sattvajñastacchrutvā sa mahīpatiḥ / (196.1) Par.?
kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat // (196.2) Par.?
ānāyayacca duhiturmandirāttaṃ vidūṣakam / (197.1) Par.?
dattānuyātraṃ manasā tasyāḥ snehānupātinā // (197.2) Par.?
papraccha ca yathāvṛttaṃ sa rājā tamupāgatam / (198.1) Par.?
ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt // (198.2) Par.?
adarśayac ca vastrānte nibaddhāś cauranāsikāḥ / (199.1) Par.?
pravrāṭsaṃbandhinas tāṃś ca sarṣapān bhūmibhedinaḥ // (199.2) Par.?
tataḥ saṃbhāvya satyaṃ tat tāṃś cānāyya maṭhadvijān / (200.1) Par.?
sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam // (200.2) Par.?
svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān / (201.1) Par.?
puruṣāṃstaṃ ca nirlūnakaṇṭhaṃ pravrājakādhamam // (201.2) Par.?
utpannapratyayo rājā sa tutoṣa mahāśayaḥ / (202.1) Par.?
vidūṣakāya kṛtine sutāprāṇapradāyine // (202.2) Par.?
dadau tasmai ca tāmeva tadaiva tanayāṃ nijām / (203.1) Par.?
kimadeyamudārāṇāmupakāriṣu tuṣyatām // (203.2) Par.?
śrīruvāsāmbujaprītyā nūnaṃ rājasutākare / (204.1) Par.?
gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ // (204.2) Par.?
tato rājopacāreṇa sa tayā kāntayā saha / (205.1) Par.?
ādityasenanṛpatestasthau ślāghyayaśā gṛhe // (205.2) Par.?
atha yāteṣu divaseṣvekadā daivacoditā / (206.1) Par.?
tamuvāca niśāyāṃ sā rājaputrī vidūṣakam // (206.2) Par.?
nātha smarasi yattatra tava devīgṛhe niśi / (207.1) Par.?
māsānte tvamihāgaccherityuktaṃ divyayā girā // (207.2) Par.?
tatra cādya gato māso bhavatastacca vismṛtam / (208.1) Par.?
ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ // (208.2) Par.?
sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ / (209.1) Par.?
ityuktvāliṅganaṃ cāsyai sa dadau pāritoṣakam // (209.2) Par.?
suptāyāṃ ca tatastasyāṃ nirgatyāntaḥpurānniśi / (210.1) Par.?
ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau // (210.2) Par.?
prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ / (211.1) Par.?
praviśety aśṛṇod vācam antaḥ kenāpy udīritām // (211.2) Par.?
praviśya cāntare so 'tra divyamāvāsamaikṣata / (212.1) Par.?
tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām // (212.2) Par.?
svaprabhābhinnatimirāṃ rajanijvalitāmiva / (213.1) Par.?
harakopāgninirdagdhasmarasaṃjīvanauṣadhim // (213.2) Par.?
kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam / (214.1) Par.?
sasnehabahumānena svāgatenābhyanandyata // (214.2) Par.?
upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt / (215.1) Par.?
tatsvarūpaparijñānasotsukaṃ sā tamabravīt // (215.2) Par.?
ahaṃ vidyādharī kanyā bhadrā nāma mahānvayā / (216.1) Par.?
iha kāmacaratvācca tvāmapaśyamahaṃ tadā // (216.2) Par.?
tvadguṇākṛṣṭacittā ca tatkālamahameva tām / (217.1) Par.?
adṛśyavāṇīmasṛjaṃ punarāgamanāya te // (217.2) Par.?
adya vidyāprayogāś ca saṃmohya preritā mayā / (218.1) Par.?
sā te rājasutaivāsmin kārye smṛtim ajījanat // (218.2) Par.?
tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam / (219.1) Par.?
śarīraṃ sundara mayā kuru pāṇigrahaṃ mama // (219.2) Par.?
ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ / (220.1) Par.?
tatheti pariṇinye tāṃ gāndharvavidhinā tadā // (220.2) Par.?
atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ / (221.1) Par.?
svapauruṣaphalarddhyeva priyayā saṃgatastayā // (221.2) Par.?
atrāntare prabuddhā sā rājaputrī niśākṣaye / (222.1) Par.?
bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat // (222.2) Par.?
utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau / (223.1) Par.?
vihvalā saṃgaladbāṣpataraṅgitavilocanā // (223.2) Par.?
sa patirme gataḥ kvāpi rātrāviti ca mātaram / (224.1) Par.?
ātmāparādhasabhayā sānutāpā ca sābhyadhāt // (224.2) Par.?
tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat / (225.1) Par.?
buddhvā rājāpi tatraitya paramākulatāmagāt // (225.2) Par.?
jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham / (226.1) Par.?
ityukte rājasutayā rājā tatra svayaṃ yayau // (226.2) Par.?
tatra vidyādharīvidyāprabhāveṇa tirohitam / (227.1) Par.?
vicintyāpi na lebhe taṃ sa kṣitīśo vidūṣakam // (227.2) Par.?
tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām / (228.1) Par.?
dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam // (228.2) Par.?
nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ / (229.1) Par.?
yukto divyena bhogena tvāmupaiṣyati cācirāt // (229.2) Par.?
tacchrutvā rājaputrī sā dhārayāmāsa jīvitam / (230.1) Par.?
hṛdi praviṣṭayā ruddhaṃ tatpratyāgamavāñchayā // (230.2) Par.?
vidūṣakasyāpi tatastiṣṭhatastatra tāṃ priyām / (231.1) Par.?
bhadrāṃ yogeśvarī nāma sakhī kācidupāyayau // (231.2) Par.?
upetya sā rahasyenāmidaṃ bhadrāmathābravīt / (232.1) Par.?
sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi // (232.2) Par.?
pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā / (233.1) Par.?
asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham // (233.2) Par.?
tadatikramya ca nadī śītodā nāma pāvanī / (234.1) Par.?
tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ // (234.2) Par.?
vidyādharair anākramyastatra tvaṃ gaccha sāṃpratam / (235.1) Par.?
priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ // (235.2) Par.?
etaddhi sarvametasya kathayitvā gamiṣyasi / (236.1) Par.?
yenaiṣa paścāt tatraiva sattvavānāgamiṣyati // (236.2) Par.?
ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā / (237.1) Par.?
vidūṣakānuraktāpi pratipede tatheti tat // (237.2) Par.?
uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam / (238.1) Par.?
vidūṣakasya rātryantasamaye sā tirodadhe // (238.2) Par.?
vidūṣakasya pūrvasmiñ śūnye devagṛhe sthitam / (239.1) Par.?
kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram // (239.2) Par.?
smaranvidyāprapañcaṃ taṃ paśyaṃścaivāṅgulīyakam / (240.1) Par.?
viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ // (240.2) Par.?
acintayacca tasyāḥ sa vacaḥ svapnamiva smaran / (241.1) Par.?
gatā tāvannivedyaiva sā mamodayaparvatam // (241.2) Par.?
tanmayāpyāśu tatraiva gantavyaṃ tadavāptaye / (242.1) Par.?
na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet // (242.2) Par.?
tasmādyuktiṃ karomīha kāryaṃ sidhyati me yathā / (243.1) Par.?
iti saṃcintya matimānrūpamanyatsa śiśriye // (243.2) Par.?
jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ / (244.1) Par.?
niragādatha hā bhadre hā bhadre iti sa bruvan // (244.2) Par.?
tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ / (245.1) Par.?
so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ // (245.2) Par.?
buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ / (246.1) Par.?
unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram // (246.2) Par.?
tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ / (247.1) Par.?
tatra tatra sa hā bhadre iti pratyuttaraṃ dadau // (247.2) Par.?
vaidyopadiṣṭair abhyaṅgair abhyakto 'pi sa tatkṣaṇam / (248.1) Par.?
aṅgamuddhūlayāmāsa bhūriṇā bhasmareṇunā // (248.2) Par.?
snehena rājaputryā ca svahastābhyāmupāhṛtaḥ / (249.1) Par.?
āhārastena sahasā pādenāhatya cikṣipe // (249.2) Par.?
evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ / (250.1) Par.?
pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ // (250.2) Par.?
aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate / (251.1) Par.?
tyajet kadācana prāṇān brahmahatyā bhavet tataḥ // (251.2) Par.?
svacchandacāriṇastvasya kālena kuśalaṃ bhavet / (252.1) Par.?
ityālocya sa cādityaseno rājā mumoca tam // (252.2) Par.?
tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ / (253.1) Par.?
vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ // (253.2) Par.?
gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt / (254.1) Par.?
madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam // (254.2) Par.?
mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ / (255.1) Par.?
brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham // (255.2) Par.?
pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare / (256.1) Par.?
brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam // (256.2) Par.?
tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham / (257.1) Par.?
tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam // (257.2) Par.?
kasmādevaṃ bravīṣīti tenoktā vismitena sā / (258.1) Par.?
śrūyatāṃ kathayāmyetadityuktvā punarabravīt // (258.2) Par.?
astīha devasenākhyo nagare putra bhūpatiḥ / (259.1) Par.?
tasya caikā samutpannā kanyā bhūtalabhūṣaṇam // (259.2) Par.?
mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām / (260.1) Par.?
nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ // (260.2) Par.?
kālena yauvanārūḍhāmānītāya svaveśmani / (261.1) Par.?
rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ // (261.2) Par.?
sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi / (262.1) Par.?
praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau // (262.2) Par.?
tato vimanasā rājñā bhūyo 'pyetena sā sutā / (263.1) Par.?
dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata // (263.2) Par.?
tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām / (264.1) Par.?
tadā senāpatiṃ rājā nijamevaṃ samādiśat // (264.2) Par.?
ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt / (265.1) Par.?
putrān pratyaham āneyo brāhmaṇaḥ kṣatriyo 'thavā // (265.2) Par.?
ānīya ca praveśyo 'tra rātrau matputrikāgṛhe / (266.1) Par.?
paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram // (266.2) Par.?
uttariṣyati yaścātra so 'syā bhartā bhaviṣyati / (267.1) Par.?
gatiḥ śakyā paricchettuṃ nahyadbhutavidhervidheḥ // (267.2) Par.?
iti senāpatī rājñā samāviṣṭo dine dine / (268.1) Par.?
vārakrameṇa gehebhyo nayatyeva narāniha // (268.2) Par.?
evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi / (269.1) Par.?
mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate // (269.2) Par.?
tasya vāro 'dya samprāptastatra gantuṃ vipattaye / (270.1) Par.?
tadabhāve mayā kāryaṃ prātaragnipraveśanam // (270.2) Par.?
tajjīvantī svahastena tubhyaṃ guṇavate gṛham / (271.1) Par.?
dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī // (271.2) Par.?
evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ / (272.1) Par.?
yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ // (272.2) Par.?
ahaṃ tatrādya gacchāmi jīvatvekasutastava / (273.1) Par.?
kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt // (273.2) Par.?
siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me / (274.1) Par.?
evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam // (274.2) Par.?
tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha / (275.1) Par.?
tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani // (275.2) Par.?
evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham / (276.1) Par.?
senāpatiniyuktena kiṃkareṇa samaṃ yayau // (276.2) Par.?
tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām / (277.1) Par.?
latāmanucitasphītapuṣpabhārānatām iva // (277.2) Par.?
tato niśāyāṃ śayane rājaputryā tayāśrite / (278.1) Par.?
dhyātopanatamāgneyaṃ khaḍgaṃ bibhratkareṇa saḥ // (278.2) Par.?
vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ / (279.1) Par.?
paśyāmi tāvat ko hanti narānatreti cintayan // (279.2) Par.?
prasupte ca jane kṣiprādapāvṛtakapāṭakam / (280.1) Par.?
sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata // (280.2) Par.?
sa ca dvāri sthitastatra rākṣaso vāsakāntare / (281.1) Par.?
bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat // (281.2) Par.?
vidūṣakaśca cicheda dhāvitvā tasya taṃ krudhā / (282.1) Par.?
ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ // (282.2) Par.?
chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ / (283.1) Par.?
bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ // (283.2) Par.?
prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā / (284.1) Par.?
bhītā ca jātaharṣā ca vismitā ca babhūva sā // (284.2) Par.?
prātaśca dadṛśe rājñā devasenena tatra saḥ / (285.1) Par.?
svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ // (285.2) Par.?
itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti / (286.1) Par.?
datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ // (286.2) Par.?
tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ / (287.1) Par.?
vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram // (287.2) Par.?
tatastayā samaṃ tatra kāntayā sa vidūṣakaḥ / (288.1) Par.?
tasthau dināni katicidrūpavatyeva saṃpadā // (288.2) Par.?
ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām / (289.1) Par.?
sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ // (289.2) Par.?
rājaputrī ca sā prātastadadarśanaduḥkhitā / (290.1) Par.?
āsīdāśvāsitā pitrā tatpratyāvartanāśayā // (290.2) Par.?
so 'pi gacchannaharahaḥ kramātprāpa vidūṣakaḥ / (291.1) Par.?
pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām // (291.2) Par.?
tatra cakre sa kenāpi vaṇijā saha saṃgatim / (292.1) Par.?
skandadāsābhidhānena pāramabdheryiyāsatā // (292.2) Par.?
tenaiva saha so 'nalpatadīyadhanasaṃbhṛtam / (293.1) Par.?
yānapātraṃ samāruhya pratasthe 'mbudhivartmanā // (293.2) Par.?
tataḥ samudramadhye tadyānapātramupāgatam / (294.1) Par.?
akasmādabhavadruddhaṃ vyāsaktamiva kenacit // (294.2) Par.?
arcite 'pyarṇave ratnairyadā na vicacāla tat / (295.1) Par.?
tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam // (295.2) Par.?
yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama / (296.1) Par.?
tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham // (296.2) Par.?
tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ / (297.1) Par.?
ahamatrāvatīryāntarvicinomyambudherjalam // (297.2) Par.?
kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava / (298.1) Par.?
yūyaṃ cāpyavalambadhvaṃ baddhvā māṃ pāśurajjubhiḥ // (298.2) Par.?
vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ / (299.1) Par.?
uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ // (299.2) Par.?
tatheti tena vaṇijā tadvacasyabhinandite / (300.1) Par.?
babandhuḥ karṇadhārāstaṃ rajjubandhena kakṣayoḥ // (300.2) Par.?
tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ / (301.1) Par.?
na jātvavasare prāpte sattvavānavasīdati // (301.2) Par.?
dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare / (302.1) Par.?
vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ // (302.2) Par.?
tatra caikaṃ mahākāyaṃ suptaṃ puruṣamaikṣata / (303.1) Par.?
jaṅghāyāṃ tasya ruddhaṃ ca yānapātraṃ vyalokayat // (303.2) Par.?
cicheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam / (304.1) Par.?
cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat // (304.2) Par.?
taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat / (305.1) Par.?
vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ // (305.2) Par.?
vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ / (306.1) Par.?
svalobhasyeva mahataḥ pāramambunidheryayau // (306.2) Par.?
vidūṣako 'pi sa chinnarajjvālambo 'mbumadhyagaḥ / (307.1) Par.?
unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat // (307.2) Par.?
kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate / (308.1) Par.?
kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ // (308.2) Par.?
tadeṣa kālaḥ sutarām avaiklavyasya sāṃpratam / (309.1) Par.?
nahi sattvāvasādena svalpā vyāpadvilaṅghyate // (309.2) Par.?
iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ / (310.1) Par.?
yā sāntarjalasuptasya puṃsastasya nyakṛtyata // (310.2) Par.?
tayā tatāra nāveva hastavyastāmburambudhim / (311.1) Par.?
daivameva hi sāhāyyaṃ kurute sattvaśālinām // (311.2) Par.?
taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam / (312.1) Par.?
balavantamuvācaivamantarikṣātsarasvatī // (312.2) Par.?
sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka / (313.1) Par.?
anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu // (313.2) Par.?
prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca / (314.1) Par.?
kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ // (314.2) Par.?
tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam / (315.1) Par.?
ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk // (315.2) Par.?
madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati / (316.1) Par.?
tadgaccha siddhyai visrabdhamityuktvā virarāma vāk // (316.2) Par.?
vidūṣakaśca tacchrutvā praṇayāgniṃ praharṣitaḥ / (317.1) Par.?
pratasthe saptame cāhni prāpa kārkoṭakaṃ puram // (317.2) Par.?
tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam / (318.1) Par.?
nānādeśodbhavaistaistair dvijairabhyāgatapriyaiḥ // (318.2) Par.?
śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā / (319.1) Par.?
ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam // (319.2) Par.?
tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim / (320.1) Par.?
snānena bhojanairvastrairnītvā gṛhamupācarat // (320.2) Par.?
sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ / (321.1) Par.?
vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ // (321.2) Par.?
brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām / (322.1) Par.?
prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe // (322.2) Par.?
tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam / (323.1) Par.?
gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ // (323.2) Par.?
ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ / (324.1) Par.?
tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham // (324.2) Par.?
yo hi tatra praviśati kṣapāyāṃ na sa jīvati / (325.1) Par.?
gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam // (325.2) Par.?
ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ / (326.1) Par.?
vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha // (326.2) Par.?
tatrāryavarmaṇā rājñā svayaṃ dṛṣṭvābhinanditaḥ / (327.1) Par.?
viveśa tatsutāvāsaṃ naktamarka ivānalam // (327.2) Par.?
dadarśa rājakanyāṃ ca tāmākṛtyānurāgiṇīm / (328.1) Par.?
nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā // (328.2) Par.?
āsīcca jāgradevātra sa rātrāvavalokayan / (329.1) Par.?
kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat // (329.2) Par.?
akasmācca mahāghoraṃ dadarśa dvāri rākṣasam / (330.1) Par.?
chinnadakṣiṇabāhutvātprasāritabhujāntaram // (330.2) Par.?
dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ / (331.1) Par.?
yasya bāhur mayā chinno nagare pauṇḍravardhane // (331.2) Par.?
tadadya na punarbāhau prahariṣyāmyasau hi me / (332.1) Par.?
palāyya pūrvavadgacchettasmātsādhu nihanmyamum // (332.2) Par.?
ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ / (333.1) Par.?
rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ // (333.2) Par.?
tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ / (334.1) Par.?
mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti // (334.2) Par.?
kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ / (335.1) Par.?
muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ // (335.2) Par.?
yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime / (336.1) Par.?
iyam ekā tathānyā ca pauṇḍravardhanavartinī // (336.2) Par.?
avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje / (337.1) Par.?
śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ // (337.2) Par.?
tatrādau bāhur ekena chinno me pauṇḍravardhane / (338.1) Par.?
tvayā cādya jito 'smīha tat samāptam idaṃ mama // (338.2) Par.?
tacchrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ / (339.1) Par.?
mayaiva sa bhujas tatra lūnaste pauṇḍravardhane // (339.2) Par.?
rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ / (340.1) Par.?
manye tvadarthamevābhūccharvājñānugrahaḥ sa me // (340.2) Par.?
tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi / (341.1) Par.?
tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi // (341.2) Par.?
evaṃ sa rākṣaso maitryā varayitvā vidūṣakam / (342.1) Par.?
tenābhinanditavacā yamadaṃṣṭrastirodadhe // (342.2) Par.?
vidūṣako 'pi sānandamabhinanditavikramaḥ / (343.1) Par.?
rājaputryā tayā tatra hṛṣṭastāmanayanniśām // (343.2) Par.?
prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ / (344.1) Par.?
vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām // (344.2) Par.?
sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ / (345.1) Par.?
padātpadam amuñcantyā lakṣmyeva guṇabaddhayā // (345.2) Par.?
ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ / (346.1) Par.?
labdhadivyarasāsvādaḥ ko hi rajyedrasāntare // (346.2) Par.?
nagarācca vinirgatya sa taṃ sasmāra rākṣasam / (347.1) Par.?
smṛtamātrāgataṃ taṃ ca jagāda racitānatim // (347.2) Par.?
siddhakṣetre prayātavyamudayādrau mayā sakhe / (348.1) Par.?
bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya // (348.2) Par.?
tathetyuktavatastasya skandhamāruhya rakṣasaḥ / (349.1) Par.?
yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm // (349.2) Par.?
prātaśca tīrtvā śītodām alaṅghyāṃ mānuṣairnadīm / (350.1) Par.?
udayādreratha prāpatsaṃnikarṣamayatnataḥ // (350.2) Par.?
ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava / (351.1) Par.?
atropari ca nāstyeva siddhadhāmni gatirmama // (351.2) Par.?
ity uktvā rākṣase tasmin prāptānujñe tirohite / (352.1) Par.?
dīrghikāṃ sa dadarśaikāṃ ramyāṃ tatra vidūṣakaḥ // (352.2) Par.?
vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ / (353.1) Par.?
tasyās tīre nyaṣīdacca phullapadmānanaśriyaḥ // (353.2) Par.?
strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām / (354.1) Par.?
ayaṃ priyāgame mārgastaveti bruvatīmiva // (354.2) Par.?
alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam / (355.1) Par.?
sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ // (355.2) Par.?
iti cintayatastasya tatra toyārthamāyayuḥ / (356.1) Par.?
gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ // (356.2) Par.?
vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ / (357.1) Par.?
kasyedaṃ nīyate toyamiti praṇayapeśalam // (357.2) Par.?
āste vidyādharī bhadra bhadrānāmātra parvate / (358.1) Par.?
idaṃ snānodakaṃ tasyā iti tāśca tamabruvan // (358.2) Par.?
citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām / (359.1) Par.?
parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm // (359.2) Par.?
yadekā sahasaiva strī tāsāṃ madhyāduvāca tam / (360.1) Par.?
mahābhāga mama skandhe kumbha utkṣipyatāmiti // (360.2) Par.?
tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān / (361.1) Par.?
nidadhe bhadrayā pūrvaṃ dattaṃ ratnāṅgulīyakam // (361.2) Par.?
upāviśacca tatraiva sa punardīrghikātaṭe / (362.1) Par.?
tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ // (362.2) Par.?
tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate / (363.1) Par.?
tāvattasyāstadutsaṅge nipapātāṅgulīyakam // (363.2) Par.?
taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ / (364.1) Par.?
dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti // (364.2) Par.?
dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe / (365.1) Par.?
tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ // (365.2) Par.?
tato bhadrābravīcchīghraṃ prakᄆptasnānamaṇḍanam / (366.1) Par.?
ihānayata gatvā taṃ sa hi bhartā mamāgataḥ // (366.2) Par.?
ityukte bhadrayā gatvā yathāvastu nivedya ca / (367.1) Par.?
snātaśca tadvayasyābhistatrāninye vidūṣakaḥ // (367.2) Par.?
prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt / (368.1) Par.?
nijasattvataroḥ sākṣātpakvāmiva phalaśriyam // (368.2) Par.?
sāpi dṛṣṭvā tamutthāya harṣabāṣpāmbusīkaraiḥ / (369.1) Par.?
dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam // (369.2) Par.?
parasparāliṅgitayostayoḥ svedacchalādiva / (370.1) Par.?
atipīḍanataḥ snehaḥ sasyande cirasaṃbhṛtaḥ // (370.2) Par.?
athopaviṣṭāvanyonyam avitṛptau vilokane / (371.1) Par.?
ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ // (371.2) Par.?
āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā / (372.1) Par.?
paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ // (372.2) Par.?
samālambya bhavetsnehamāruhya prāṇasaṃśayān / (373.1) Par.?
subahūnāgato 'smīha kimanyadvacmi sundari // (373.2) Par.?
tacchrutvā tasya dṛṣṭvā tām anapekṣitajīvitām / (374.1) Par.?
prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata // (374.2) Par.?
āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ / (375.1) Par.?
tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho // (375.2) Par.?
vidūṣakastato 'vādīttarhyāgaccha mayā saha / (376.1) Par.?
muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye // (376.2) Par.?
tatheti pratipede sā bhadrā sapadi tadvacaḥ / (377.1) Par.?
tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau // (377.2) Par.?
tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām / (378.1) Par.?
kᄆptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ // (378.2) Par.?
prātaśca bhadrayā sākamavatīryodayādritaḥ / (379.1) Par.?
sasmāra yamadaṃṣṭraṃ taṃ rākṣasaṃ sa punaḥ kṛtī // (379.2) Par.?
smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam / (380.1) Par.?
tasyāruroha sa skandhe bhadrāmāropya tāṃ puraḥ // (380.2) Par.?
sāpi sehe tadatyugrarākṣasāṃsādhirohaṇam / (381.1) Par.?
anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ // (381.2) Par.?
rakṣo'dhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ / (382.1) Par.?
vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram // (382.2) Par.?
rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ / (383.1) Par.?
dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ // (383.2) Par.?
dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujārjitām / (384.1) Par.?
tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ // (384.2) Par.?
gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ / (385.1) Par.?
yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ // (385.2) Par.?
jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha / (386.1) Par.?
prāgambudhau pravahaṇapramocanapaṇārjitām // (386.2) Par.?
dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ / (387.1) Par.?
kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ // (387.2) Par.?
tato rakṣorathārūḍhastāmānīya vaṇiksutām / (388.1) Par.?
sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ // (388.2) Par.?
darśayannijakāntānāṃ dyumārgeṇa tatāra ca / (389.1) Par.?
vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim // (389.2) Par.?
prāpa tacca sa bhūyo 'pi nagaraṃ pauṇḍravardhanam / (390.1) Par.?
dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ // (390.2) Par.?
tatra tāṃ devasenasya sutāṃ rājñaścirotsukām / (391.1) Par.?
bhāryāṃ saṃbhāvayāmāsa rākṣasāvajayārjitām // (391.2) Par.?
rudhyamāno 'pi tatpitrā sa svadeśasamutsukaḥ / (392.1) Par.?
gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati // (392.2) Par.?
acireṇa ca tāṃ prāpa purīṃ rākṣasayogataḥ / (393.1) Par.?
bahirgatāmivātmīyadeśadarśananirvṛtim // (393.2) Par.?
athopari sthitastasya mahākāyasya rakṣasaḥ / (394.1) Par.?
aṃsasthatadvadhūcakrakāntiprakaṭitātmanaḥ // (394.2) Par.?
sa janairdadṛśe tatra śikhare jvalitauṣadhau / (395.1) Par.?
śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ // (395.2) Par.?
tato vismitavitraste jane buddhvātra bhūpatiḥ / (396.1) Par.?
ādityaseno niragācchvaśuro 'sya tadā puraḥ // (396.2) Par.?
vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt / (397.1) Par.?
praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam // (397.2) Par.?
avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ / (398.1) Par.?
mumoca kāmacārāya rākṣasaṃ sa vidūṣakaḥ // (398.2) Par.?
gate ca rākṣase tasmin sa tena saha bhūbhujā / (399.1) Par.?
śvaśureṇa sabhāryaḥ san prāviśad rājamandiram // (399.2) Par.?
tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ / (400.1) Par.?
ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām // (400.2) Par.?
kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ / (401.1) Par.?
iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat // (401.2) Par.?
tataḥ prabhāvatuṣṭena tena tasya mahībhṛtā / (402.1) Par.?
jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā // (402.2) Par.?
tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ / (403.1) Par.?
samucchritasitacchattro vidhūtobhayacāmaraḥ // (403.2) Par.?
tadā ca maṅgalātodyavādyanirhrādanirbharā / (404.1) Par.?
praharṣamuktanādeva rarājojjayinī purī // (404.2) Par.?
ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ / (405.1) Par.?
tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ // (405.2) Par.?
ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām / (406.1) Par.?
lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam // (406.2) Par.?
itthaṃ śrutvā vatsarājasya vaktrāccitrām etām adbhutārthāṃ kathāṃ te / (407.1) Par.?
pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ // (407.2) Par.?
Duration=1.1963450908661 secs.