UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2186
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto vividhāśitapītīyamadhyāyaṃ vyākhyāsyāmaḥ // (1)
Par.?
iti ha smāha bhagavānātreyaḥ // (2)
Par.?
Nahrung:: st¦rkt dhātus
vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca / (3.1)
Par.?
dhātavo hi dhātvāhārāḥ prakṛtimanuvartante // (3.2)
Par.?
rasa => prasāda, kiṭṭa/mala
tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyam abhinirvartate / (4.1)
Par.?
Krperteile aus kiṭṭa
kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti / (4.2)
Par.?
Krperteile aus prasāda
puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ / (4.3)
Par.?
te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram / (4.4)
Par.?
evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ / (4.5)
Par.?
nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva / (4.6)
Par.?
svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante // (4.7)
Par.?
teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni / (5.1)
Par.?
tāni yathāvibhāgena yathāsvaṃ dhātūnāpūrayanti / (5.2)
Par.?
evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam / (5.3)
Par.?
aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti / (5.4)
Par.?
hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti // (5.5)
Par.?
evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti // (6)
Par.?
tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti / (7.1)
Par.?
tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣam aśubhenopapādayanti tasmāddhitāhāropayogino'pi dṛśyante vyādhimantaḥ / (7.2)
Par.?
ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ / (7.3)
Par.?
na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti / (7.4)
Par.?
tadeva hy apathyaṃ deśakālasaṃyogavīryapramāṇātiyogād bhūyastaram apathyaṃ sampadyate / (7.5)
Par.?
sa eva doṣa saṃsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca sampadyate / (7.6)
Par.?
śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni / (7.7)
Par.?
ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti / (7.8)
Par.?
eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣān abhinivartayantyagniveśa // (7.9)
Par.?
tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ // (8)
Par.?
aśraddhā cāruciś cāsyavairasyam arasajñatā / (9.1)
Par.?
hṛllāso gauravaṃ tandrā sāṅgamardo jvaras tamaḥ // (9.2)
Par.?
pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā / (10.1)
Par.?
nāśo'gnerayathākālaṃ valayaḥ palitāni ca // (10.2)
Par.?
rasapradoṣajā rogā vakṣyante raktadoṣajāḥ / (11.1)
Par.?
kuṣṭhavīsarpapiḍakā raktapittamasṛgdaraḥ // (11.2)
Par.?
gudameḍhrāsyapākaśca plīhā gulmo'tha vidradhiḥ / (12.1)
Par.?
nīlikā kāmalā vyaṅgaḥ pipplavas tilakālakāḥ // (12.2)
Par.?
dadruścarmadalaṃ śvitraṃ pāmā koṭhāsramaṇḍalam / (13.1)
Par.?
raktapradoṣājjāyante śṛṇu māṃsapradoṣajān // (13.2)
Par.?
adhimāṃsārbudaṃ kaliṃ galaśālūkaśuṇḍike / (14.1)
Par.?
pūtimāṃsālajīgaṇḍagaṇḍamālopajihvikāḥ // (14.2)
Par.?
vedyānmāṃsāśrayān medaḥsaṃśrayāṃstu pracakṣmahe / (15.1)
Par.?
ninditāni pramehāṇāṃ pūrvarūpāṇi yāni ca // (15.2)
Par.?
adhyasthidantau dantāsthibhedaśūlaṃ vivarṇatā / (16.1)
Par.?
keśalomanakhaśmaśrudoṣāścāsthipradoṣajāḥ // (16.2)
Par.?
ruk parvaṇāṃ bhramo mūrchā darśanaṃ tamasastathā / (17.1)
Par.?
aruṣāṃ sthūlamūlānāṃ parvajānāṃ ca darśanam // (17.2)
Par.?
majjapradoṣāt śukrasya doṣāt klaibyam aharṣaṇam / (18.1)
Par.?
rogi vā klībamalpāyur virūpaṃ vā prajāyate // (18.2)
Par.?
na cāsya jāyate garbhaḥ patati prasravatyapi / (19.1)
Par.?
śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram // (19.2)
Par.?
indriyāṇi samāśritya prakupyanti yadā malāḥ / (20.1) Par.?
upaghātopatāpābhyāṃ yojayantīndriyāṇi te // (20.2)
Par.?
snāyau sirākaṇḍarābhyo duṣṭāḥ kliśnanti mānavam / (21.1)
Par.?
stambhasaṃkocakhallībhirgranthisphuraṇasuptibhiḥ // (21.2)
Par.?
malānāśritya kupitā bhedaśoṣapradūṣaṇam / (22.1)
Par.?
doṣā malānāṃ kurvanti saṅgotsargāv atīva ca // (22.2)
Par.?
vividhād aśitāt pītād ahitāllīḍhakhāditāt / (23.1)
Par.?
bhavantyete manuṣyāṇāṃ vikārā ya udāhṛtāḥ // (23.2)
Par.?
teṣāmicchannanutpattiṃ seveta matimān sadā / (24.1)
Par.?
hitānyevāśitādīni na syus tajjās tathāmayāḥ // (24.2)
Par.?
rasajānāṃ vikārāṇāṃ sarvaṃ laṅghanam auṣadham / (25.1)
Par.?
vidhiśoṇitike 'dhyāye raktajānāṃ bhiṣagjitam // (25.2)
Par.?
māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca / (26.1)
Par.?
aṣṭauninditike 'dhyāye medojānāṃ cikitsitam // (26.2)
Par.?
asthyāśrayāṇāṃ vyādhīnāṃ pañcakarmāṇi bheṣajam / (27.1)
Par.?
vastayaḥ kṣīrasarpīṃṣi tiktakopahitāni ca // (27.2)
Par.?
majjaśukrasamutthānāmauṣadhaṃ svādutiktakam / (28.1)
Par.?
annaṃ vyavāyavyāyāmau śuddhiḥ kāle ca mātrayā // (28.2)
Par.?
śāntirindriyajānāṃ tu trimarmīye pravakṣyate / (29.1)
Par.?
snāyvādijānāṃ praśamo vakṣyate vātarogike // (29.2)
Par.?
navegāndhāraṇe 'dhyāye cikitsitasaṃgrahaḥ kṛtaḥ / (30.1)
Par.?
malajānāṃ vikārāṇāṃ siddhiś coktā kvacitkvacit // (30.2)
Par.?
vyāyāmād ūṣmaṇas taikṣṇyāddhitasyānavacāraṇāt / (31.1)
Par.?
koṣṭhācchākhā malā yānti drutatvānmarutasya ca // (31.2)
Par.?
tatrasthāśca vilambante kadācin na samīritāḥ / (32.1)
Par.?
nādeśakāle kupyanti bhūyo hetupratīkṣiṇaḥ // (32.2)
Par.?
vṛddhyā viṣyandanāt pākāt srotomukhaviśodhanāt / (33.1)
Par.?
śākhā muktvā malāḥ koṣṭhaṃ yānti vāyośca nigrahāt // (33.2)
Par.?
ajātānāmanutpattau jātānāṃ vinivṛttaye / (34.1)
Par.?
rogāṇāṃ yo vidhirdṛṣṭaḥ sukhārthī taṃ samācaret // (34.2)
Par.?
sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ / (35.1)
Par.?
jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ // (35.2)
Par.?
hitamevānurudhyante praparīkṣya parīkṣakāḥ / (36.1)
Par.?
rajomohāvṛtātmānaḥ priyameva tu laukikāḥ // (36.2)
Par.?
śrutaṃ buddhiḥ smṛtirdākṣyaṃ dhṛtir hitaniṣevaṇam / (37.1)
Par.?
vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam // (37.2)
Par.?
laukikaṃ nāśrayantyete guṇā moharajaḥśritam / (38.1)
Par.?
tanmūlā bahavo yanti rogāḥ śārīramānasāḥ // (38.2)
Par.?
prajñāparādhāddhyahitānarthān pañca niṣevate / (39.1)
Par.?
saṃdhārayati vegāṃśca sevate sāhasāni ca // (39.2)
Par.?
tadātvasukhasaṃjñeṣu bhāveṣvajño'nurajyate / (40.1)
Par.?
rajyate na tu vijñātā vijñāne hy amalīkṛte // (40.2)
Par.?
na rāgānnāpyavijñānād āhārān upayojayet / (41.1)
Par.?
parīkṣya hitamaśnīyāddeho hy āhārasaṃbhavaḥ // (41.2)
Par.?
āharasya vidhāv aṣṭau viśeṣā hetusaṃjñakāḥ / (42.1)
Par.?
śubhāśubhasamutpattau tān parīkṣya prayojayet // (42.2)
Par.?
parihāryāṇyapathyāni sadā pariharannaraḥ / (43.1)
Par.?
bhavatyanṛṇatāṃ prāptaḥ sādhūnām iha paṇḍitaḥ // (43.2)
Par.?
yattu rogasamutthānamaśakyamiha kenacit / (44.1)
Par.?
parihartuṃ na tatprāpya śocitavyaṃ manīṣibhiḥ // (44.2)
Par.?
āhārasaṃbhavaṃ yastu rogāścāhārasaṃbhavāḥ / (45.1)
Par.?
hitāhitaviśeṣāṃś ca viśeṣaḥ sukhaduḥkhayoḥ // (45.2)
Par.?
sahatve cāsahatve ca duḥkhānāṃ dehasattvayoḥ / (46.1)
Par.?
viśeṣo rogasaṃghāś ca dhātujā ye pṛthakpṛthak // (46.2)
Par.?
teṣāṃ caiva praśamanaṃ koṣṭhācchākhā upetya ca / (47.1)
Par.?
doṣā yathā prakupyanti śākhābhyaḥ koṣṭhametya ca // (47.2)
Par.?
prājñājñayorviśeṣaśca svasthāturahitaṃ ca yat / (48.1)
Par.?
vividhāśitapītīye tat sarvaṃ saṃprakāśitam // (48.2)
Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte sūtrasthāne vividhāśitapītīyo nāmāṣṭāviṃśo'dhyāyaḥ // (49)
Par.?
Duration=0.17912101745605 secs.