UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10389
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaśchandasām ṛṣabho viśvarūpaḥ / (1.1) Par.?
chandobhyo 'dhyamṛtāt saṃbabhūva / (1.2)
Par.?
sa mendro medhayā spṛṇotu / (1.3)
Par.?
amṛtasya deva dhāraṇo bhūyāsam / (1.4)
Par.?
śarīraṃ me vicarṣaṇam / (1.5)
Par.?
jihvā me madhumattamā / (1.6)
Par.?
karṇābhyāṃ bhūri viśruvam / (1.7)
Par.?
brahmaṇaḥ kośo 'si medhayā pihitaḥ / (1.8)
Par.?
śrutaṃ me gopāya / (1.9)
Par.?
āvahantī vitanvānā // (1.10)
Par.?
kurvāṇā cīram ātmanaḥ / (2.1)
Par.?
vāsāṃsi mama gāvaśca / (2.2)
Par.?
annapāne ca sarvadā / (2.3)
Par.?
tato me śriyamāvaha / (2.4)
Par.?
lomaśāṃ paśubhiḥ saha svāhā / (2.5)
Par.?
ā mā yantu brahmacāriṇaḥ svāhā / (2.6)
Par.?
vi mā yantu brahmacāriṇaḥ svāhā / (2.7)
Par.?
pra mā yantu brahmacāriṇaḥ svāhā / (2.8)
Par.?
damāyantu brahmacāriṇaḥ svāhā / (2.9)
Par.?
śamāyantu brahmacāriṇaḥ svāhā // (2.10)
Par.?
yaśo jane 'sāni svāhā / (3.1)
Par.?
śreyān vasyaso 'sāni svāhā / (3.2)
Par.?
taṃ tvā bhaga praviśāni svāhā / (3.3)
Par.?
sa mā bhaga praviśa svāhā / (3.4)
Par.?
tasmin sahasraśākhe ni bhagāhaṃ tvayi mṛje svāhā / (3.5)
Par.?
yathāpaḥ pravatā yanti yathā māsā aharjaram / (3.6)
Par.?
evaṃ māṃ brahmacāriṇaḥ / (3.7)
Par.?
dhātarāyantu sarvataḥ svāhā / (3.8)
Par.?
prativeśo 'si pra mā bhāhi pra mā padyasva // (3.9)
Par.?
Duration=0.057359218597412 secs.