UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12695
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
annādvai prajāḥ prajāyante / (1.1)
Par.?
yāḥ kāśca pṛthivīṃ śritāḥ / (1.2)
Par.?
atho annenaiva jīvanti / (1.3)
Par.?
athainadapi yantyantataḥ / (1.4)
Par.?
annaṃ hi bhūtānāṃ jyeṣṭham / (1.5)
Par.?
tasmāt sarvauṣadhamucyate / (1.6)
Par.?
sarvaṃ vai te 'nnamāpnuvanti / (1.7)
Par.?
ye 'nnaṃ brahmopāsate / (1.8)
Par.?
annaṃ hi bhūtānāṃ jyeṣṭham / (1.9)
Par.?
tasmāt sarvauṣadhamucyate / (1.10)
Par.?
annādbhūtāni jāyante / (1.11)
Par.?
jātānyannena vardhante / (1.12)
Par.?
adyate 'tti ca bhūtāni / (1.13)
Par.?
tasmādannaṃ taducyata iti / (1.14)
Par.?
tasmādvā etasmādannarasamayāt / (1.15)
Par.?
anyo 'ntara ātmā prāṇamayaḥ / (1.16)
Par.?
tenaiṣa pūrṇaḥ / (1.17)
Par.?
sa vā eṣa puruṣavidha eva / (1.18)
Par.?
tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ / (1.19)
Par.?
tasya prāṇa eva śiraḥ / (1.20)
Par.?
vyāno dakṣiṇaḥ pakṣaḥ / (1.21) Par.?
apāna uttaraḥ pakṣaḥ / (1.22)
Par.?
ākāśa ātmā / (1.23)
Par.?
pṛthivī pucchaṃ pratiṣṭhā / (1.24)
Par.?
tadapyeṣa śloko bhavati // (1.25)
Par.?
Duration=0.086822986602783 secs.